1
[bhs]
punar bharata vaṃśasya hetuṃ saṃtānavṛddhaye
vakṣyāmi niyataṃ mātas tan me nigadataḥ śṛṇu
[भ्स्]
पुनर् भरत वंशस्य हेतुं संतानवृद्धये
वक्ष्यामि नियतं मातस् तन् मे निगदतः शृणु
2
brāhmaṇo guṇavān kaś cid dhanenopanimantryatām
vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ
ब्राह्मणो गुणवान् कश् चिद् धनेनोपनिमन्त्र्यताम्
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत् प्रजाः
3
[v]
tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā
vihasantīva savrīḍam idaṃ vacanam abravīt
[व्]
ततः सत्यवती भीष्मं वाचा संसज्जमानया
विहसन्तीव सव्रीडम् इदं वचनम् अब्रवीत्
4
satyam etan mahābāho yathā vadasi bhārata
viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca
na te śakyam anākhyātum āpad dhīyaṃ tathāvidhā
सत्यम् एतन् महाबाहो यथा वदसि भारत
विश्वासात् ते प्रवक्ष्यामि संतानाय कुलस्य च
न ते शक्यम् अनाख्यातुम् आपद् धीयं तथाविधा
5
tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ parā gatiḥ
tasmān niśamya vākyaṃ me kuruṣva yad anantaram
त्वम् एव नः कुले धर्मस् त्वं सत्यं त्वं परा गतिः
तस्मान् निशम्य वाक्यं मे कुरुष्व यद् अनन्तरम्
6
dharmayuktasya dharmātman pitur āsīt tarī mama
sā kadā cid ahaṃ tatra gatā prathamayauvane
धर्मयुक्तस्य धर्मात्मन् पितुर् आसीत् तरी मम
सा कदा चिद् अहं तत्र गता प्रथमयुवने
7
atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ
ājagāma tarīṃ dhīmāṃs tariṣyan yamunāṃ nadīm
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः
आजगाम तरीं धीमांस् तरिष्यन् यमुनां नदीम्
8
sa tāryamāṇo yamunāṃ mām upetyābravīt tadā
sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu
स तार्यमाणो यमुनां माम् उपेत्याब्रवीत् तदा
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु
9
tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata
varair asulabhair uktā na pratyākhyātum utsahe
तम् अहं शापभीता च पितुर् भीता च भारत
वरैर् असुलभैर् उक्ता न प्रत्याख्यातुम् उत्सहे
10
abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat
tamasā lokam āvṛtya nau gatām eva bhārata
अभिभूय स मां बालां तेजसा वशम् आनयत्
तमसा लोकम् आवृत्य नु गताम् एव भारत
11
matsyagandho mahān āsīt purā mama jugupsitaḥ
tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ
मत्स्यगन्धो महान् आसीत् पुरा मम जुगुप्सितः
तम् अपास्य शुभं गन्धम् इमं प्रादात् स मे मुनिः
12
tato mām āha sa munir garbham utsṛjya māmakam
dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi
ततो माम् आह स मुनिर् गर्भम् उत्सृज्य मामकम्
द्वीपे 'स्या एव सरितः कन्यैव त्वं भविष्यसि
13
pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ
kanyā putro mama purā dvaipāyana iti smṛtaḥ
पाराशर्यो महायोगी स बभूव महान् ऋषिः
कन्या पुत्रो मम पुरा द्वैपायन इति स्मृतः
14
yo vyasya vedāṃś caturas tapasā bhagavān ṛṣiḥ
loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca
यो व्यस्य वेदांश् चतुरस् तपसा भगवान् ऋषिः
लोके व्यासत्वम् आपेदे कार्ष्ण्यात् कृष्णत्वम् एव च
15
satyavādī śama paras tapasvī dagdhakilbiṣaḥ
sa niyukto mayā vyaktaṃ tvayā ca amitadyute
bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati
सत्यवादी शम परस् तपस्वी दग्धकिल्बिषः
स नियुक्तो मया व्यक्तं त्वया च अमितद्युते
भ्रातुः क्षेत्रेषु कल्याणम् अपत्यं जनयिष्यति
16
sa hi mām uktavāṃs tatra smareḥ kṛtyeṣu mām iti
taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi
स हि माम् उक्तवांस् तत्र स्मरेः कृत्येषु माम् इति
तं स्मरिष्ये महाबाहो यदि भीष्म त्वम् इच्छसि
17
tava hy anumate bhīṣma niyataṃ sa mahātapāḥ
vicitravīryakṣetreṣu putrān utpādayiṣyati
तव ह्य् अनुमते भीष्म नियतं स महातपाः
विचित्रवीर्यक्षेत्रेषु पुत्रान् उत्पादयिष्यति
18
maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt
dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिर् अब्रवीत्
धर्मम् अर्थं च कामं च त्रीन् एतान् यो 'नुपश्यति
19
artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam
kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak
yo vicintya dhiyā samyag vyavasyati sa buddhimān
अर्थम् अर्थानुबन्धं च धर्मं धर्मानुबन्धनम्
कामं कामानुबन्धं च विपरीतान् पृथक् पृथक्
यो विचिन्त्य धिया सम्यग् व्यवस्यति स बुद्धिमान्
20
tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ
uktaṃ bhavatyā yac chreyaḥ paramaṃ rocate mama
तद् इदं धर्मयुक्तं च हितं चैव कुलस्य नः
उक्तं भवत्या यच् छ्रेयः परमं रोचते मम
21
tatas tasmin pratijñāte bhīṣmeṇa kurunandana
kṛṣṇadvaipāyanaṃ kālī cintayām āsa vai munim
ततस् तस्मिन् प्रतिज्ञाते भीष्मेण कुरुनन्दन
कृष्णद्वैपायनं काली चिन्तयाम् आस वै मुनिम्
22
sa vedān vibruvan dhīmān mātur vijñāya cintitam
prādurbabhūvāviditaḥ kṣaṇena kurunandana
स वेदान् विब्रुवन् धीमान् मातुर् विज्ञाय चिन्तितम्
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन
23
tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam
pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca
mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम्
परिष्वज्य च बाहुभ्यां प्रस्नवैर् अभिषिच्य च
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम्
24
tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca
mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt
ताम् अद्भिः परिषिच्यार्तां महर्षिर् अभिवाद्य च
मातरं पूर्वजः पुत्रो व्यासो वचनम् अब्रवीत्
25
bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ
śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava
भवत्या यद् अभिप्रेतं तद् अहं कर्तुम् आगतः
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव
26
tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye
sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam
तस्मै पूजां ततो 'कार्षीत् पुरोधाः परमर्षये
स च तां प्रतिजग्राह विधिवन् मन्त्रपूर्वकम्
27
tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam
satyavaty abhivīkṣyainam uvācedam anantaram
तम् आसनगतं माता पृष्ट्वा कुशलम् अव्ययम्
सत्यवत्य् अभिवीक्ष्यैनम् उवाचेदम् अनन्तरम्
28
mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave
teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे
तेषां पिता यथा स्वामी तथा माता न संशयः
29
vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ
vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ
विधातृविहितः स त्वं यथा मे प्रथमः सुतः
विचित्रवीर्यो ब्रह्मर्षे तथा मे 'वरजः सुतः
30
yathaiva pitṛto bhīṣmas tathā tvam api mātṛtaḥ
bhrātā vicitravīryasya yathā vā putra manyase
यथैव पितृतो भीष्मस् तथा त्वम् अपि मातृतः
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे
31
ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ
buddhiṃ na kurute 'patye tathā rājyānuśāsane
अयं शांतनवः सत्यं पालयन् सत्यविक्रमः
बुद्धिं न कुरुते 'पत्ये तथा राज्यानुशासने
32
sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca
bhīṣmasya cāsya vacanān niyogāc ca mamānagha
स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च
भीष्मस्य चास्य वचनान् नियोगाच् च ममानघ
33
anukrośāc ca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca
ānṛśaṃsyena yad brūyāṃ tac chrutvā kartum arhasi
अनुक्रोशाच् च भूतानां सर्वेषां रक्षणाय च
आनृशंस्येन यद् ब्रूयां तच् छ्रुत्वा कर्तुम् अर्हसि
34
yavīyasas tava bhrātur bhārye surasutopame
rūpayauvana saṃpanne putra kāme ca dharmataḥ
यवीयसस् तव भ्रातुर् भार्ये सुरसुतोपमे
रूपयुवन संपन्ने पुत्र कामे च धर्मतः
35
tayor utpādayāpatyaṃ samartho hy asi putraka
anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca
तयोर् उत्पादयापत्यं समर्थो ह्य् असि पुत्रक
अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च
36
[vy]
vettha dharmaṃ satyavati paraṃ cāparam eva ca
yathā ca tava dharmajñe dharme praṇihitā matiḥ
[व्य्]
वेत्थ धर्मं सत्यवति परं चापरम् एव च
यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः
37
tasmād ahaṃ tvan niyogād dharmam uddiśya kāraṇam
īpsitaṃ te kariṣyāmi dṛṣṭaṃ hy etat purātanam
तस्माद् अहं त्वन् नियोगाद् धर्मम् उद्दिश्य कारणम्
ईप्सितं ते करिष्यामि दृष्टं ह्य् एतत् पुरातनम्
38
bhrātuḥ putrān pradāsyāmi mitrā varuṇayoḥ samān
vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā
भ्रातुः पुत्रान् प्रदास्यामि मित्रा वरुणयोः समान्
व्रतं चरेतां ते देव्यु निर्दिष्टम् इह यन् मया
39
saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ
na hi mām avratopetā upeyāt kā cid aṅganā
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः
न हि माम् अव्रतोपेता उपेयात् का चिद् अङ्गना
40
[s]
yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru
arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ
[स्]
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु
अराजकेषु राष्ट्रेषु नास्ति वृष्टिर् न देवताः
41
katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho
tasmād garbhaṃ samādhatsva bhīṣmas taṃ vardhayiṣyati
कथम् अराजकं राष्ट्रं शक्यं धारयितुं प्रभो
तस्माद् गर्भं समाधत्स्व भीष्मस् तं वर्धयिष्यति
42
[vy]
yadi putraḥ pradātavyo mayā kṣipram akālikam
virūpatāṃ me sahatām etad asyāḥ paraṃ vratam
[व्य्]
यदि पुत्रः प्रदातव्यो मया क्षिप्रम् अकालिकम्
विरूपतां मे सहताम् एतद् अस्याः परं व्रतम्
43
yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ
adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām
यदि मे सहते गन्धं रूपं वेषं तथा वपुः
अद्यैव गर्भं कुसल्या विशिष्टं प्रतिपद्यताम्
44
[v]
samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ
tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām
dharmyam arthasamāyuktam uvāca vacanaṃ hitam
[व्]
समागमनम् आकाङ्क्षन्न् इति सो 'न्तर्हितो मुनिः
ततो 'भिगम्य सा देवी स्नुषां रहसि संगताम्
धर्म्यम् अर्थसमायुक्तम् उवाच वचनं हितम्
45
kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me
bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt
कुसल्ये धर्मतन्त्रं यद् ब्रवीमि त्वां निबोध मे
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात्
46
vyathitāṃ māṃ ca saṃprekṣya pitṛvaṃśaṃ ca pīḍitam
bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम्
भीष्मो बुद्धिम् अदान् मे 'त्र धर्मस्य च विवृद्धये
47
sā ca buddhis tavādhīnā putri jñātaṃ mayeti ha
naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara
सा च बुद्धिस् तवाधीना पुत्रि ज्ञातं मयेति ह
नष्टं च भारतं वंशं पुनर् एव समुद्धर
48
putraṃ janaya suśroṇi devarājasamaprabham
sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ
पुत्रं जनय सुश्रोणि देवराजसमप्रभम्
स हि राज्यधुरं गुर्वीम् उद्वक्ष्यति कुलस्य नः