1
[bhs]
jāmadagnyena rāmeṇa pitur vadham amṛṣyatā
kruddhena ca mahābhāge haihayādhipatir hataḥ
śatāni daśa bāhūnāṃ nikṛttāny arjunasya vai
[भ्स्]
जामदग्न्येन रामेण पितुर् वधम् अमृष्यता
क्रुद्धेन च महाभागे हैहयाधिपतिर् हतः
शतानि दश बाहूनां निकृत्तान्य् अर्जुनस्य वै
2
punaś ca dhanur ādāya mahāstrāṇi pramuñcatā
nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm
पुनश् च धनुर् आदाय महास्त्राणि प्रमुञ्चता
निर्दग्धं क्षत्रम् असकृद् रथेन जयता महीम्
3
evam uccāvacair astrair bhārgaveṇa mahātmanā
triḥ saptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā
एवम् उच्चावचैर् अस्त्रैर् भार्गवेण महात्मना
त्रिः सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा
4
tataḥ saṃbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ
utpāditāny apatyāni brāhmaṇair niyatātmabhiḥ
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः
उत्पादितान्य् अपत्यानि ब्राह्मणैर् नियतात्मभिः
5
pāṇigrāhasya tanaya iti vedeṣu niścitam
dharmaṃ manasi saṃsthāpya brāhmaṇāṃs tāḥ samabhyayuḥ
loke 'py ācarito dṛṣṭaḥ kṣatriyāṇāṃ punar bhavaḥ
पाणिग्राहस्य तनय इति वेदेषु निश्चितम्
धर्मं मनसि संस्थाप्य ब्राह्मणांस् ताः समभ्ययुः
लोके 'प्य् आचरितो दृष्टः क्षत्रियाणां पुनर् भवः
6
athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā
mamatā nāma tasyāsīd bhāryā paramasaṃmitā
अथोतथ्य इति ख्यात आसीद् धीमान् ऋषिः पुरा
ममता नाम तस्यासीद् भार्या परमसंमिता
7
utathyasya yavīyāṃs tu purodhās tridivaukasām
bṛhaspatir bṛhat tejā mamatāṃ so 'nvapadyata
उतथ्यस्य यवीयांस् तु पुरोधास् त्रिदिवुकसाम्
बृहस्पतिर् बृहत् तेजा ममतां सो 'न्वपद्यत
8
uvāca mamatā taṃ tu devaraṃ vadatāṃ varam
antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti
उवाच ममता तं तु देवरं वदतां वरम्
अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यताम् इति
9
ayaṃ ca me mahābhāga kukṣāv eva bṛhaspate
autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata
अयं च मे महाभाग कुक्षाव् एव बृहस्पते
अुतथ्यो वेदम् अत्रैव षडङ्गं प्रत्यधीयत
10
amogharetās tvaṃ cāpi nūnaṃ bhavitum arhasi
tasmād evaṃgate 'dya tvam upāramitum arhasi
अमोघरेतास् त्वं चापि नूनं भवितुम् अर्हसि
तस्माद् एवंगते 'द्य त्वम् उपारमितुम् अर्हसि
11
evam uktas tayā samyag bṛhat tejā bṛhaspatiḥ
kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum
एवम् उक्तस् तया सम्यग् बृहत् तेजा बृहस्पतिः
कामात्मानं तदात्मानं न शशाक नियच्छितुम्
12
saṃbabhūva tataḥ kāmī tayā sārdham akāmayā
utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata
संबभूव ततः कामी तया सार्धम् अकामया
उत्सृजन्तं तु तं रेतः स गर्भस्थो 'भ्यभाषत
13
bhos tāta kanyasa vade dvayor nāsty atra saṃbhavaḥ
amoghaśukraś ca bhavān pūrvaṃ cāham ihāgataḥ
भोस् तात कन्यस वदे द्वयोर् नास्त्य् अत्र संभवः
अमोघशुक्रश् च भवान् पूर्वं चाहम् इहागतः
14
śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ
utathya putraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ
शशाप तं ततः क्रुद्ध एवम् उक्तो बृहस्पतिः
उतथ्य पुत्रं गर्भस्थं निर्भर्त्स्य भगवान् ऋषिः
15
yasmāt tvam īdṛśe kāle sarvabhūtepsite sati
evam āttha vacas tasmāt tamo dīrghaṃ pravekṣyasi
यस्मात् त्वम् ईदृशे काले सर्वभूतेप्सिते सति
एवम् आत्थ वचस् तस्मात् तमो दीर्घं प्रवेक्ष्यसि
16
sa vai dīrghatamā nāma śāpād ṛṣir ajāyata
bṛhaspater bṛhat kīrter bṛhaspatir ivaujasā
स वै दीर्घतमा नाम शापाद् ऋषिर् अजायत
बृहस्पतेर् बृहत् कीर्तेर् बृहस्पतिर् इवुजसा
17
saputrāñ janayām āsa gautamādīn mahāyaśāḥ
ṛṣer utathyasya tadā saṃtānakulavṛddhaye
सपुत्राञ् जनयाम् आस गुतमादीन् महायशाः
ऋषेर् उतथ्यस्य तदा संतानकुलवृद्धये
18
lobhamohābhibhūtās te putrās taṃ gautamādayaḥ
kāṣṭhe samudre prakṣipya gaṅgāyāṃ samavāsṛjan
लोभमोहाभिभूतास् ते पुत्रास् तं गुतमादयः
काष्ठे समुद्रे प्रक्षिप्य गङ्गायां समवासृजन्
19
na syād andhaś ca vṛddhaś ca bhartavyo 'yam iti sma te
cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān
न स्याद् अन्धश् च वृद्धश् च भर्तव्यो 'यम् इति स्म ते
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुर् अथो गृहान्
20
so 'nusrotas tadā rājan plavamāna ṛṣis tataḥ
jagāma subahūn deśān andhas tenoḍupena ha
सो 'नुस्रोतस् तदा राजन् प्लवमान ऋषिस् ततः
जगाम सुबहून् देशान् अन्धस् तेनोडुपेन ह
21
taṃ tu rājā balir nāma sarvadharmaviśāradaḥ
apaśyan majjana gataḥ srotasābhyāśam āgatam
तं तु राजा बलिर् नाम सर्वधर्मविशारदः
अपश्यन् मज्जन गतः स्रोतसाभ्याशम् आगतम्
22
jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ
jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः
ज्ञात्वा चैनं स वव्रे 'थ पुत्रार्थं मनुजर्षभ
23
saṃtānārthaṃ mahābhāga bhāryāsu mama mānada
putrān dharmārthakuśalān utpādayitum arhasi
संतानार्थं महाभाग भार्यासु मम मानद
पुत्रान् धर्मार्थकुशलान् उत्पादयितुम् अर्हसि
24
evam uktaḥ sa tejasvī taṃ tathety uktavān ṛṣiḥ
tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā
एवम् उक्तः स तेजस्वी तं तथेत्य् उक्तवान् ऋषिः
तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत् तदा
25
andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha
svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत् तदा
26
tasyāṃ kākṣīvad ādīn sa śūdrayonāv ṛṣir vaśī
janayām āsa dharmātmā putrān ekādaśaiva tu
तस्यां काक्षीवद् आदीन् स शूद्रयोनाव् ऋषिर् वशी
जनयाम् आस धर्मात्मा पुत्रान् एकादशैव तु
27
kākṣīvad ādīn putrāṃs tān dṛṣṭvā sarvān adhīyataḥ
uvāca tam ṛṣiṃ rājā mamaita iti vīryavāḥ
काक्षीवद् आदीन् पुत्रांस् तान् दृष्ट्वा सर्वान् अधीयतः
उवाच तम् ऋषिं राजा ममैत इति वीर्यवाः
28
nety uvāca maharṣis taṃ mamaivaita iti bruvan
śūdrayonau mayā hīme jātāḥ kākṣīvad ādayaḥ
नेत्य् उवाच महर्षिस् तं ममैवैत इति ब्रुवन्
शूद्रयोनु मया हीमे जाताः काक्षीवद् आदयः
29
andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava
avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव
अवमन्य ददु मूढा शूद्रां धात्रेयिकां हि मे
30
tataḥ prasādayām āsa punas tam ṛṣisattamam
baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ
ततः प्रसादयाम् आस पुनस् तम् ऋषिसत्तमम्
बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत् पुनः
31
tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt
bhaviṣyati kumāras te tejasvī satyavāg iti
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीम् अथाब्रवीत्
भविष्यति कुमारस् ते तेजस्वी सत्यवाग् इति
32
tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata
evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi
तत्राङ्गो नाम राजर्षिः सुदेष्णायाम् अजायत
एवम् अन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि