1
[v]
tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī
putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata
[व्]
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत
2
dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī
prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt
धर्मं च पितृवंशं च मातृवंशं च मानिनी
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यम् अब्रवीत्
3
śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ
tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ ca pratiṣṭhitam
शंतनोर् धर्मनित्यस्य कुरव्यस्य यशस्विनः
त्वयि पिण्डश् च कीर्तिश् च संतानं च प्रतिष्ठितम्
4
yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam
yathā cāyur dhruvaṃ satye tvayi dharmas tathā dhruvaḥ
यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्
यथा चायुर् ध्रुवं सत्ये त्वयि धर्मस् तथा ध्रुवः
5
vettha dharmāṃś ca dharmajña samāsenetareṇa ca
vividhās tvaṃ śrutīr vettha vettha vedāṃś ca sarvaśaḥ
वेत्थ धर्मांश् च धर्मज्ञ समासेनेतरेण च
विविधास् त्वं श्रुतीर् वेत्थ वेत्थ वेदांश् च सर्वशः
6
vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye
pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोर् इव
7
tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara
kārye tvāṃ viniyokṣyāmi tac chrutvā kartum arhasi
तस्मात् सुभृशम् आश्वस्य त्वयि धर्मभृतां वर
कार्ये त्वां विनियोक्ष्यामि तच् छ्रुत्वा कर्तुम् अर्हसि
8
mama putras tava bhrātā vīryavān supriyaś ca te
bāla eva gataḥ svargam aputraḥ puruṣarṣabha
मम पुत्रस् तव भ्राता वीर्यवान् सुप्रियश् च ते
बाल एव गतः स्वर्गम् अपुत्रः पुरुषर्षभ
9
ime mahiṣyau bhrātus te kāśirājasute śubhe
rūpayauvana saṃpanne putra kāme ca bhārata
इमे महिष्यु भ्रातुस् ते काशिराजसुते शुभे
रूपयुवन संपन्ने पुत्र कामे च भारत
10
tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ
manniyogān mahābhāga dharmaṃ kartum ihārhasi
तयोर् उत्पादयापत्यं संतानाय कुलस्य नः
मन्नियोगान् महाभाग धर्मं कर्तुम् इहार्हसि
11
rājye caivābhiṣicyasva bhāratān anuśādhi ca
dārāṃś ca kuru dharmeṇa mā nimajjīḥ pitāmahān
राज्ये चैवाभिषिच्यस्व भारतान् अनुशाधि च
दारांश् च कुरु धर्मेण मा निमज्जीः पितामहान्
12
tathocyamāno mātrā ca suhṛdbhiś ca paraṃtapaḥ
pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ
तथोच्यमानो मात्रा च सुहृद्भिश् च परंतपः
प्रत्युवाच स धर्मात्मा धर्म्यम् एवोत्तरं वचः
13
asaṃśayaṃ paro dharmas tvayā mātar udāhṛtaḥ
tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām
असंशयं परो धर्मस् त्वया मातर् उदाहृतः
त्वम् अपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम्
14
jānāsi ca yathāvṛtthaṃ śulka hetos tvad antare
sa satyavati satyaṃ te pratijānāmy ahaṃ punaḥ
जानासि च यथावृत्थं शुल्क हेतोस् त्वद् अन्तरे
स सत्यवति सत्यं ते प्रतिजानाम्य् अहं पुनः
15
parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ
yad vāpy adhikam etābhyāṃ na tu satyaṃ kathaṃ cana
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः
यद् वाप्य् अधिकम् एताभ्यां न तु सत्यं कथं चन
16
tyajec ca pṛthivī gandham āpaś ca rasam ātmanaḥ
jyotis tathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet
त्यजेच् च पृथिवी गन्धम् आपश् च रसम् आत्मनः
ज्योतिस् तथा त्यजेद् रूपं वायुः स्पर्शगुणं त्यजेत्
17
prabhāṃ samutsṛjed arko dhūmaketus tathoṣṇatām
tyajec chabdam athākāśaḥ somaḥ śītāṃśutāṃ tyajet
प्रभां समुत्सृजेद् अर्को धूमकेतुस् तथोष्णताम्
त्यजेच् छब्दम् अथाकाशः सोमः शीतांशुतां त्यजेत्
18
vikramaṃ vṛtrahā jahyād dharmaṃ jahyāc ca dharmarāṭ
na tv ahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃ cana
विक्रमं वृत्रहा जह्याद् धर्मं जह्याच् च धर्मराट्
न त्व् अहं सत्यम् उत्स्रष्टुं व्यवसेयं कथं चन
19
evam uktā tu putreṇa bhūri draviṇa tejasā
mātā satyavatī bhīṣmam uvāca tadanantaram
एवम् उक्ता तु पुत्रेण भूरि द्रविण तेजसा
माता सत्यवती भीष्मम् उवाच तदनन्तरम्
20
jānāmi te sthitiṃ satye parāṃ satyaparākrama
icchan sṛjethās trīṁl lokān anyāṃs tvaṃ svena tejasā
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम
इच्छन् सृजेथास् त्रीṁल् लोकान् अन्यांस् त्वं स्वेन तेजसा
21
jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ
āpad dharmam avekṣasva vaha paitāmahīṃ dhuram
जानामि चैव सत्यं तन् मदर्थं यद् अभाषथाः
आपद् धर्मम् अवेक्षस्व वह पैतामहीं धुरम्
22
yathā te kulatantuś ca dharmaś ca na parābhavet
suhṛdaś ca prahṛṣyeraṃs tathā kuru paraṃtapa
यथा ते कुलतन्तुश् च धर्मश् च न पराभवेत्
सुहृदश् च प्रहृष्येरंस् तथा कुरु परंतप
23
lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm
dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam
लालप्यमानां ताम् एवं कृपणां पुत्रगृद्धिनीम्
धर्माद् अपेतं ब्रुवतीं भीष्मो भूयो 'ब्रवीद् इदम्
24
rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ
satyāc cyutiḥ kṣatriyasya na dharmeṣu praśasyate
राज्ञि धर्मान् अवेक्षस्व मा नः सर्वान् व्यनीनशः
सत्याच् च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते
25
śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi
tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam
शंतनोर् अपि संतानं यथा स्याद् अक्षयं भुवि
तत् ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्