1
[v]
hate citrāṅgade bhīṣmo bāle bhrātari cānagha
pālayām āsa tad rājyaṃ satyavatyā mate sthitaḥ
[व्]
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ
पालयाम् आस तद् राज्यं सत्यवत्या मते स्थितः
2
saṃprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam
bhīṣmo vicitravīryasya vivāhāyākaron matim
संप्राप्तयुवनं पश्यन् भ्रातरं धीमतां वरम्
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन् मतिम्
3
atha kāśipater bhīṣmaḥ kanyās tisro 'psaraḥ samāḥ
śuśrāva sahitā rājan vṛṇvatīr vai svayaṃvaram
अथ काशिपतेर् भीष्मः कन्यास् तिस्रो 'प्सरः समाः
शुश्राव सहिता राजन् वृण्वतीर् वै स्वयंवरम्
4
tataḥ sa rathināṃ śreṣṭho rathenaikena varma bhṛt
jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्म भृत्
जगामानुमते मातुः पुरीं वाराणसीं प्रति
5
tatra rājñaḥ samuditān sarvataḥ samupāgatān
dadarśa kanyās tāś caiva bhīṣmaḥ śaṃtanunandanaḥ
तत्र राज्ञः समुदितान् सर्वतः समुपागतान्
ददर्श कन्यास् ताश् चैव भीष्मः शंतनुनन्दनः
6
kīrtyamāneṣu rājñāṃ tu nāmasv atha sahasraśaḥ
bhīṣmaḥ svayaṃ tadā rājan varayām āsa tāḥ prabhuḥ
कीर्त्यमानेषु राज्ञां तु नामस्व् अथ सहस्रशः
भीष्मः स्वयं तदा राजन् वरयाम् आस ताः प्रभुः
7
uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ
ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
उवाच च महीपालान् राजञ् जलदनिःस्वनः
रथम् आरोप्य ताः कन्या भीष्मः प्रहरतां वरः
8
āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ
alaṃkṛtya yathāśakti pradāya ca dhanāny api
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः
अलंकृत्य यथाशक्ति प्रदाय च धनान्य् अपि
9
prayacchanty apare kanyāṃ mithunena gavām api
vittena kathitenānye balenānye 'numānya ca
प्रयच्छन्त्य् अपरे कन्यां मिथुनेन गवाम् अपि
वित्तेन कथितेनान्ये बलेनान्ये 'नुमान्य च
10
pramattām upayānty anye svayam anye ca vindate
aṣṭamaṃ tam atho vittavivāhaṃ kavibhiḥ smṛtam
प्रमत्ताम् उपयान्त्य् अन्ये स्वयम् अन्ये च विन्दते
अष्टमं तम् अथो वित्तविवाहं कविभिः स्मृतम्
11
svayaṃvaraṃ tu rājanyāḥ praśaṃsanty upayānti ca
pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ
स्वयंवरं तु राजन्याः प्रशंसन्त्य् उपयान्ति च
प्रमथ्य तु हृताम् आहुर् ज्यायसीं धर्मवादिनः
12
tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ
te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā
sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ
ता इमाः पृथिवीपाला जिहीर्षामि बलाद् इतः
ते यतध्वं परं शक्त्या विजयायेतराय वा
स्थितो 'हं पृथिवीपाला युद्धाय कृतनिश्चयः
13
evam uktvā mahīpālān kāśirājaṃ ca vīryavān
sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam
āmantrya ca sa tān prāyāc chīghraṃ kanyāḥ pragṛhya tāḥ
एवम् उक्त्वा महीपालान् काशिराजं च वीर्यवान्
सर्वाः कन्याः स कुरव्यो रथम् आरोपयत् स्वकम्
आमन्त्र्य च स तान् प्रायाच् छीघ्रं कन्याः प्रगृह्य ताः
14
tatas te pārthivāḥ sarve samutpetur amarṣitāḥ
saṃspṛśantaḥ svakān bāhūn daśanto daśanac chadān
ततस् ते पार्थिवाः सर्वे समुत्पेतुर् अमर्षिताः
संस्पृशन्तः स्वकान् बाहून् दशन्तो दशनच् छदान्
15
teṣām ābharaṇāny āśu tvaritānāṃ vimuñcatām
āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt
तेषाम् आभरणान्य् आशु त्वरितानां विमुञ्चताम्
आमुञ्चतां च वर्माणि संभ्रमः सुमहान् अभूत्
16
tārāṇām iva saṃpāto babhūva janamejaya
bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ
ताराणाम् इव संपातो बभूव जनमेजय
भूषणानां च शुभ्राणां कवचानां च सर्वशः
17
savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ
sakrodhāmarṣa jihmabhrū sakaṣāya dṛśas tathā
सवर्मभिर् भूषणैस् ते द्राग् भ्राजद्भिर् इतस् ततः
सक्रोधामर्ष जिह्मभ्रू सकषाय दृशस् तथा
18
sūtopakḷptān rucirān sadaśvodyata dhūr gatān
rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ
prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ
सूतोपकॄप्तान् रुचिरान् सदश्वोद्यत धूर् गतान्
रथान् आस्थाय ते वीराः सर्वप्रहरणान्विताः
प्रयान्तम् एकं कुरव्यम् अनुसस्रुर् उदायुधाः
19
tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata
ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam
ततः समभवद् युद्धं तेषां तस्य च भारत
एकस्य च बहूनां च तुमुलं लोमहर्षणम्
20
te tv iṣūn daśasāhasrāṃs tasmai yugapad ākṣipan
aprāptāṃś caiva tān āśu bhīṣmaḥ sarvāṃs tadācchinat
ते त्व् इषून् दशसाहस्रांस् तस्मै युगपद् आक्षिपन्
अप्राप्तांश् चैव तान् आशु भीष्मः सर्वांस् तदाच्छिनत्
21
tatas te pārthivāḥ sarve sarvataḥ parivārayan
vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ
ततस् ते पार्थिवाः सर्वे सर्वतः परिवारयन्
ववर्षुः शरवर्षेण वर्षेणेवाद्रिम् अम्बुदाः
22
sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ
tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhiḥ
स तद् बाणमयं वर्षं शरैर् आवार्य सर्वतः
ततः सर्वान् महीपालान् प्रत्यविध्यत् त्रिभिस् त्रिभिः
23
tasyāti puruṣān anyāṁl lāghavaṃ rathacāriṇaḥ
rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'py abhyapūjayan
तस्याति पुरुषान् अन्याṁल् लाघवं रथचारिणः
रक्षणं चात्मनः संख्ये शत्रवो 'प्य् अभ्यपूजयन्
24
tān vinirjitya tu raṇe sarvaśāstraviśāradaḥ
kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati
तान् विनिर्जित्य तु रणे सर्वशास्त्रविशारदः
कन्याभिः सहितः प्रायाद् भारतो भारतान् प्रति
25
tatas taṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ
abhyāhanad ameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe
ततस् तं पृष्ठतो राजञ् शाल्वराजो महारथः
अभ्याहनद् अमेयात्मा भीष्मं शांतनवं रणे
26
vāraṇaṃ jaghane nighnan dantābhyām aparo yathā
vāśitām anusaṃprāpto yūthapo balināṃ varaḥ
वारणं जघने निघ्नन् दन्ताभ्याम् अपरो यथा
वाशिताम् अनुसंप्राप्तो यूथपो बलिनां वरः
27
strī kāmatiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ
śālvarājo mahābāhur amarṣeṇābhicoditaḥ
स्त्री कामतिष्ठ तिष्ठेति भीष्मम् आह स पार्थिवः
शाल्वराजो महाबाहुर् अमर्षेणाभिचोदितः
28
tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ
tad vākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः
तद् वाक्याकुलितः क्रोधाद् विधूमो 'ग्निर् इव ज्वलन्
29
kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ
nivartayām āsa rathaṃ śālvaṃ prati mahārathaḥ
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः
निवर्तयाम् आस रथं शाल्वं प्रति महारथः
30
nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te
prekṣakāḥ samapadyanta bhīṣma śālva samāgame
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते
प्रेक्षकाः समपद्यन्त भीष्म शाल्व समागमे
31
tau vṛṣāv iva nardantau balinau vāśitāntare
anyonyam abhivartetāṃ balavikrama śālinau
तु वृषाव् इव नर्दन्तु बलिनु वाशितान्तरे
अन्योन्यम् अभिवर्तेतां बलविक्रम शालिनु
32
tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ
śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ
ततो भीष्मं शांतनवं शरैः शतसहस्रशः
शाल्वराजो नरश्रेष्ठः समवाकिरद् आशुगैः
33
pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ
vismitāḥ samapadyanta sādhu sādhv iti cābhruvan
पूर्वम् अभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः
विस्मिताः समपद्यन्त साधु साध्व् इति चाभ्रुवन्
34
lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ
apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः
अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः
35
kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ
kruddhaḥ śāṃtanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरंजयः
क्रुद्धः शांतनवो भीष्मस् तिष्ठ तिष्ठेत्य् अभाषत
36
sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ
yāvad enaṃ nihanmy adya bhujaṃgam iva pakṣirāṭ
सारथिं चाब्रवीत् क्रुद्धो याहि यत्रैष पार्थिवः
यावद् एनं निहन्म्य् अद्य भुजंगम् इव पक्षिराट्
37
tato 'straṃ vāruṇaṃ samyag yojayām āsa kauravaḥ
tenāśvāṃś caturo 'mṛdnāc chālva rājño narādhipa
ततो 'स्त्रं वारुणं सम्यग् योजयाम् आस कुरवः
तेनाश्वांश् चतुरो 'मृद्नाच् छाल्व राज्ञो नराधिप
38
astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ
bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim
astreṇa cāpy athaikena nyavadhīt turagottamān
अस्त्रैर् अस्त्राणि संवार्य शाल्वराज्ञः स कुरवः
भीष्मो नृपतिशार्दूल न्यवधीत् तस्य सारथिम्
अस्त्रेण चाप्य् अथैकेन न्यवधीत् तुरगोत्तमान्
39
kanyā hetor naraśreṣṭha bhīṣmaḥ śāṃtanavas tadā
jitvā visarjayām āsa jīvantaṃ nṛpasattamam
tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha
कन्या हेतोर् नरश्रेष्ठ भीष्मः शांतनवस् तदा
जित्वा विसर्जयाम् आस जीवन्तं नृपसत्तमम्
ततः शाल्वः स्वनगरं प्रययु भरतर्षभ
40
rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ
svāny eva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya
राजानो ये च तत्रासन् स्वयंवरदिदृक्षवः
स्वान्य् एव ते 'पि राष्ट्राणि जग्मुः परपुरंजय
41
evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
prayayau hāstinapuraṃ yatra rājā sa kauravaḥ
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः
प्रययु हास्तिनपुरं यत्र राजा स कुरवः
42
so 'cireṇaiva kālena atyakrāman narādhipa
vanāni saritaś caiva śailāṃś ca vividhadrumān
सो 'चिरेणैव कालेन अत्यक्रामन् नराधिप
वनानि सरितश् चैव शैलांश् च विविधद्रुमान्
43
akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ
ānayām āsa kāśyasya sutāḥ sāgaragāsutaḥ
अक्षतः क्षपयित्वारीन् संख्ये 'संख्येयविक्रमः
आनयाम् आस काश्यस्य सुताः सागरगासुतः
44
snuṣā iva sa dharmātmā bhaginya iva cānujāḥ
yathā duhitaraś caiva pratigṛhya yayau kurūn
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः
यथा दुहितरश् चैव प्रतिगृह्य ययु कुरून्
45
tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase
bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ
ताः सर्वा गुणसंपन्ना भ्राता भ्रात्रे यवीयसे
भीष्मो विचित्रवीर्याय प्रददु विक्रमाहृताः
46
satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam
bhrātur vicitravīryasya vivāhāyopacakrame
satyavatyā saha mithaḥ kṛtvā niścayam ātmavān
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम्
भ्रातुर् विचित्रवीर्यस्य विवाहायोपचक्रमे
सत्यवत्या सह मिथः कृत्वा निश्चयम् आत्मवान्
47
vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā
jyeṣṭhā tāsām idaṃ vākyam abravīd dhi satī tadā
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता
ज्येष्ठा तासाम् इदं वाक्यम् अब्रवीद् धि सती तदा
48
mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ
tena cāsmi vṛtā pūrvam eṣa kāmaś ca me pituḥ
मया सुभपतिः पूर्वं मनसाभिवृतः पतिः
तेन चास्मि वृता पूर्वम् एष कामश् च मे पितुः
49
mayā varayitavyo 'bhūc chālvas tasmin svayaṃvare
etad vijñāya dharmajña tatas tvaṃ dharmam ācara
मया वरयितव्यो 'भूच् छाल्वस् तस्मिन् स्वयंवरे
एतद् विज्ञाय धर्मज्ञ ततस् त्वं धर्मम् आचर
50
evam uktas tayā bhīṣmaḥ kanyayā vipra saṃsadi
cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ
एवम् उक्तस् तया भीष्मः कन्यया विप्र संसदि
चिन्ताम् अभ्यगमद् वीरो युक्तां तस्यैव कर्मणः
51
sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ
anujajñe tadā jyeṣṭām ambāṃ kāśipateḥ sutām
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर् वेदपारगैः
अनुजज्ञे तदा ज्येष्टाम् अम्बां काशिपतेः सुताम्
52
ambikāmbālike bhārye prādād bhrātre yavīyase
bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā
अम्बिकाम्बालिके भार्ये प्रादाद् भ्रात्रे यवीयसे
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा
53
tayoḥ pāṇiṃ gṛhītvā sa rūpayauvana darpitaḥ
vicitravīryo dharmātmā kāmātmā samapadyata
तयोः पाणिं गृहीत्वा स रूपयुवन दर्पितः
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत
54
te cāpi bṛhatī śyāme nīlakuñcita mūrdhaje
raktatuṅga nakhopete pīnaśreṇi payodhare
ते चापि बृहती श्यामे नीलकुञ्चित मूर्धजे
रक्ततुङ्ग नखोपेते पीनश्रेणि पयोधरे
55
ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite
vicitravīryaṃ kalyāṇaṃ pūjayām āsatus tu te
आत्मनः प्रतिरूपो 'सु लब्धः पतिर् इति स्थिते
विचित्रवीर्यं कल्याणं पूजयाम् आसतुस् तु ते
56
sa cāśvi rūpasadṛśo deva sattvaparākramaḥ
sarvāsām eva nārīṇāṃ cittapramathano 'bhavat
स चाश्वि रूपसदृशो देव सत्त्वपराक्रमः
सर्वासाम् एव नारीणां चित्तप्रमथनो 'भवत्
57
tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ
vicitravīryas taruṇo yakṣmāṇaṃ samapadyata
ताभ्यां सह समाः सप्त विहरन् पृथिवीपतिः
विचित्रवीर्यस् तरुणो यक्ष्माणं समपद्यत
58
suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ
jagāmāstam ivādityaḥ kauravyo yamasādanam
सुहृदां यतमानानाम् आप्तैः सह चिकित्सकैः
जगामास्तम् इवादित्यः कुरव्यो यमसादनम्