1
[v]
tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ
tāṃ kanyāṃ rūpasaṃpannāṃ svagṛhe saṃnyaveśayat
[व्]
ततो विवाहे निर्वृत्ते स राजा शंतनुर् नृपः
तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत्
2
tataḥ śāṃtanavo dhīmān satyavatyām ajāyata
vīraś citrāṅgado nāma vīryeṇa manujān ati
ततः शांतनवो धीमान् सत्यवत्याम् अजायत
वीरश् चित्राङ्गदो नाम वीर्येण मनुजान् अति
3
athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ
vicitravīryaṃ rājānaṃ janayām āsa vīryavān
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः
विचित्रवीर्यं राजानं जनयाम् आस वीर्यवान्
4
aprāptavati tasmiṃś ca yauvanaṃ bharatarṣabha
sa rājā śaṃtanur dhīmān kāladharmam upeyivān
अप्राप्तवति तस्मिंश् च युवनं भरतर्षभ
स राजा शंतनुर् धीमान् कालधर्मम् उपेयिवान्
5
svargate śaṃtanau bhīṣmaś citrāṅgadam ariṃdamam
sthāpayām āsa vai rājye satyavatyā mate sthitaḥ
स्वर्गते शंतनु भीष्मश् चित्राङ्गदम् अरिंदमम्
स्थापयाम् आस वै राज्ये सत्यवत्या मते स्थितः
6
sa tu citrāṅgadaḥ śauryāt sarvāṃś cikṣepa pārthivān
manuṣyaṃ na hi mene sa kaṃ cit sadṛśam ātmanaḥ
स तु चित्राङ्गदः शुर्यात् सर्वांश् चिक्षेप पार्थिवान्
मनुष्यं न हि मेने स कं चित् सदृशम् आत्मनः
7
taṃ kṣipantaṃ surāṃś caiva manuṣyān asurāṃs tathā
gandharvarājo balavāṃs tulyanāmābhyayāt tadā
tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha
तं क्षिपन्तं सुरांश् चैव मनुष्यान् असुरांस् तथा
गन्धर्वराजो बलवांस् तुल्यनामाभ्ययात् तदा
तेनास्य सुमहद् युद्धं कुरुक्षेत्रे बभूव ह
8
tayor balavatos tatra gandharvakurumukhyayoḥ
nadyās tīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ
तयोर् बलवतोस् तत्र गन्धर्वकुरुमुख्ययोः
नद्यास् तीरे हिरण्वत्याः समास् तिस्रो 'भवद् रणः
9
tasmin vimarde tumule śastravṛṣṭiṃ samākule
māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam
तस्मिन् विमर्दे तुमुले शस्त्रवृष्टिं समाकुले
मायाधिको 'वधीद् वीरं गन्धर्वः कुरुसत्तमम्
10
citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam
antāya kṛtvā gandharvo divam ācakrame tataḥ
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम्
अन्ताय कृत्वा गन्धर्वो दिवम् आचक्रमे ततः
11
tasmin nṛpatiśārdūle nihate bhūri varcasi
bhīṣmaḥ śāṃtanavo rājan pretakāryāṇy akārayat
तस्मिन् नृपतिशार्दूले निहते भूरि वर्चसि
भीष्मः शांतनवो राजन् प्रेतकार्याण्य् अकारयत्
12
vicitravīryaṃ ca tadā bālam aprāptayauvanam
kururājye mahābāhur abhyaṣiñcad anantaram
विचित्रवीर्यं च तदा बालम् अप्राप्तयुवनम्
कुरुराज्ये महाबाहुर् अभ्यषिञ्चद् अनन्तरम्
13
vicitravīryas tu tadā bhīṣmasya vacane sthitaḥ
anvaśāsan mahārāja pitṛpaitāmahaṃ padam
विचित्रवीर्यस् तु तदा भीष्मस्य वचने स्थितः
अन्वशासन् महाराज पितृपैतामहं पदम्