1
[v]
sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ
dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ
[व्]
स एवं शंतनुर् धीमान् देवराजर्षिसत्कृतः
धर्मात्मा सर्वलोकेषु सत्यवाग् इति विश्रुतः
2
damo dānaṃ kṣamā buddhir hrīr dhṛtis teja uttamam
nityāny āsan mahāsattve śaṃtanau puruṣarṣabhe
दमो दानं क्षमा बुद्धिर् ह्रीर् धृतिस् तेज उत्तमम्
नित्यान्य् आसन् महासत्त्वे शंतनु पुरुषर्षभे
3
evaṃ sa guṇasaṃpanno dharmārthakuśalo nṛpaḥ
āsīd bharata vaṃśasya goptā sādhu janasya ca
एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः
आसीद् भरत वंशस्य गोप्ता साधु जनस्य च
4
kambugrīvaḥ pṛthu vyaṃso mattavāraṇavikramaḥ
dharma eva paraḥ kāmād arthāc ceti vyavasthitaḥ
कम्बुग्रीवः पृथु व्यंसो मत्तवारणविक्रमः
धर्म एव परः कामाद् अर्थाच् चेति व्यवस्थितः
5
etāny āsan mahāsattve śaṃtanau bharatarṣabha
na cāsya sadṛśaḥ kaś cit kṣatriyo dharmato 'bhavat
एतान्य् आसन् महासत्त्वे शंतनु भरतर्षभ
न चास्य सदृशः कश् चित् क्षत्रियो धर्मतो 'भवत्
6
vartamānaṃ hi dharme sve sarvadharmavidāṃ varam
taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम्
तं महीपा महीपालं राजराज्ये 'भ्यषेचयन्
7
vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ
prati bhārata goptāraṃ samapadyanta bhūmipāḥ
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः
प्रति भारत गोप्तारं समपद्यन्त भूमिपाः
8
śaṃtanu pramukhair gupte loke nṛpatibhis tadā
niyamāt sarvavarṇānāṃ brahmottaram avartata
शंतनु प्रमुखैर् गुप्ते लोके नृपतिभिस् तदा
नियमात् सर्ववर्णानां ब्रह्मोत्तरम् अवर्तत
9
brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ
brahmakṣatrānuraktāś ca śūdrāḥ paryacaran viśaḥ
ब्रह्म पर्यचरत् क्षत्रं विशः क्षत्रम् अनुव्रताः
ब्रह्मक्षत्रानुरक्ताश् च शूद्राः पर्यचरन् विशः
10
sa hāstinapure ramye kurūṇāṃ puṭabhedane
vasan sāgaraparyantām anvaśād vai vasuṃdharām
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने
वसन् सागरपर्यन्ताम् अन्वशाद् वै वसुंधराम्
11
sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ
dānadharmatapo yogāc chriyā paramayā yutaḥ
स देवराजसदृशो धर्मज्ञः सत्यवाग् ऋजुः
दानधर्मतपो योगाच् छ्रिया परमया युतः
12
arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ
tejasā sūryasaṃkāśo vāyuvegasamo jave
antakapratimaḥ kope kṣamayā pṛthivīsamaḥ
अरागद्वेषसंयुक्तः सोमवत् प्रियदर्शनः
तेजसा सूर्यसंकाशो वायुवेगसमो जवे
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः
13
vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām
śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpaḥ
वधः पशुवराहाणां तथैव मृगपक्षिणाम्
शंतनु पृथिवीपाले नावर्तत वृथा नृपः
14
dharmabrahmottare rājye śaṃtanur vinayātmavān
samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ
धर्मब्रह्मोत्तरे राज्ये शंतनुर् विनयात्मवान्
समं शशास भूतानि कामरागविवर्जितः
15
devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ
na cādharmeṇa keṣāṃ cit prāṇinām abhavad vadhaḥ
देवर्षिपितृयज्ञार्थम् आरभ्यन्त तदा क्रियाः
न चाधर्मेण केषां चित् प्राणिनाम् अभवद् वधः
16
asukhānām anāthānāṃ tiryagyoniṣu vartatām
sa eva rājā bhūtānāṃ sarveṣām abhavat pitā
असुखानाम् अनाथानां तिर्यग्योनिषु वर्तताम्
स एव राजा भूतानां सर्वेषाम् अभवत् पिता
17
tasmin kurupatiśreṣṭhe rājarājeśvare sati
śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ
तस्मिन् कुरुपतिश्रेष्ठे राजराजेश्वरे सति
श्रिता वाग् अभवत् सत्यं दानधर्माश्रितं मनः
18
sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ
ratim aprāpnuvan strīṣu babhūva vanagocaraḥ
स समाः षोडशाष्टु च चतस्रो 'ष्टु तथापराः
रतिम् अप्राप्नुवन् स्त्रीषु बभूव वनगोचरः
19
tathārūpas tathācāras tathā vṛttas tathā śrutaḥ
gāṅgeyas tasya putro 'bhūn nāmnā devavrato vasuḥ
तथारूपस् तथाचारस् तथा वृत्तस् तथा श्रुतः
गाङ्गेयस् तस्य पुत्रो 'भून् नाम्ना देवव्रतो वसुः
20
sarvāstreṣu sa niṣṇātaḥ pārthiveṣv itareṣu ca
mahābalo mahāsattvo mahāvīryo mahārathaḥ
सर्वास्त्रेषु स निष्णातः पार्थिवेष्व् इतरेषु च
महाबलो महासत्त्वो महावीर्यो महारथः
21
sa kadā cin mṛgaṃ viddhvā gaṅgām anusaran nadīm
bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ
स कदा चिन् मृगं विद्ध्वा गङ्गाम् अनुसरन् नदीम्
भागीरथीम् अल्पजलां शंतनुर् दृष्टवान् नृपः
22
tāṃ dṛṣṭvā cintayām āsa śaṃtanuḥ puruṣarṣabhaḥ
syandate kiṃ nv iyaṃ nādya saricchreṣṭhā yathā purā
तां दृष्ट्वा चिन्तयाम् आस शंतनुः पुरुषर्षभः
स्यन्दते किं न्व् इयं नाद्य सरिच्छ्रेष्ठा यथा पुरा
23
tato nimittam anvicchan dadarśa sa mahāmanāḥ
kumāraṃ rūpasaṃpannaṃ bṛhantaṃ cārudarśanam
ततो निमित्तम् अन्विच्छन् ददर्श स महामनाः
कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम्
24
divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram
kṛtsnāṃ gaṅgāṃ samāvṛtya śarais tīkṣṇair avasthitam
दिव्यम् अस्त्रं विकुर्वाणं यथा देवं पुरंदरम्
कृत्स्नां गङ्गां समावृत्य शरैस् तीक्ष्णैर् अवस्थितम्
25
tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tad antike
abhavad vismito rājā karma dṛṣṭvātimānuṣam
तां शरैर् आवृतां दृष्ट्वा नदीं गङ्गां तद् अन्तिके
अभवद् विस्मितो राजा कर्म दृष्ट्वातिमानुषम्
26
jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanus tadā
nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam
जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस् तदा
नोपलेभे स्मृतिं धीमान् अभिज्ञातुं तम् आत्मजम्
27
sa tu taṃ pitaraṃ dṛṣṭvā mohayām āsa māyayā
saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata
स तु तं पितरं दृष्ट्वा मोहयाम् आस मायया
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत
28
tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ
śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha
तद् अद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः
शङ्कमानः सुतं गङ्गाम् अब्रवीद् दर्शयेति ह
29
darśayām āsa taṃ gaṅgā bibhratī rūpam uttamam
gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam
दर्शयाम् आस तं गङ्गा बिभ्रती रूपम् उत्तमम्
गृहीत्वा दक्षिणे पाणु तं कुमारम् अलंकृतम्
30
alaṃkṛtām ābharaṇair arajo 'mbaradhāriṇīm
dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ
अलंकृताम् आभरणैर् अरजो 'म्बरधारिणीम्
दृष्टपूर्वाम् अपि सतीं नाभ्यजानात् स शंतनुः
31
[g]
yaṃ putram aṣṭamaṃ rājaṃs tvaṃ purā mayy ajāyithāḥ
sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam
[ग्]
यं पुत्रम् अष्टमं राजंस् त्वं पुरा मय्य् अजायिथाः
स ते 'यं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम्
32
vedān adhijage sāṅgān vasiṣṭhād eva vīryavān
kṛtāstraḥ parameṣvāso devarājasamo yudhi
वेदान् अधिजगे साङ्गान् वसिष्ठाद् एव वीर्यवान्
कृतास्त्रः परमेष्वासो देवराजसमो युधि
33
surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata
uśanā veda yac chāstram ayaṃ tad veda sarvaśaḥ
सुराणां संमतो नित्यम् असुराणां च भारत
उशना वेद यच् छास्त्रम् अयं तद् वेद सर्वशः
34
tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ
yad veda śāstraṃ tac cāpi kṛtsnam asmin pratiṣṭhitam
tava putre mahābāhau sāṅgopāṅgaṃ mahātmani
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः
यद् वेद शास्त्रं तच् चापि कृत्स्नम् अस्मिन् प्रतिष्ठितम्
तव पुत्रे महाबाहु साङ्गोपाङ्गं महात्मनि
35
ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān
yad astraṃ veda rāmaś ca tad apy asmin pratiṣṭhitam
ऋषिः परैर् अनाधृष्यो जामदग्न्यः प्रतापवान्
यद् अस्त्रं वेद रामश् च तद् अप्य् अस्मिन् प्रतिष्ठितम्
36
maheṣvāsam imaṃ rājan rājadharmārthakovidam
mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya
महेष्वासम् इमं राजन् राजधर्मार्थकोविदम्
मया दत्तं निजं पुत्रं वीरं वीर गृहान् नय
37
[v]
tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ
bhrājamānaṃ yathādityam āyayau svapuraṃ prati
[व्]
तयैवं समनुज्ञातः पुत्रम् आदाय शंतनुः
भ्राजमानं यथादित्यम् आययु स्वपुरं प्रति
38
pauravaḥ svapuraṃ gatvā puraṃdara puropamam
sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā
pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat
पुरवः स्वपुरं गत्वा पुरंदर पुरोपमम्
सर्वकामसमृद्धार्थं मेने आत्मानम् आत्मना
पुरवेषु ततः पुत्रं युवराज्ये 'भ्यषेचयत्
39
pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ
rāṣṭraṃ ca rañjayām āsa vṛttena bharatarṣabha
पुरवाञ् शंतनोः पुत्रः पितरं च महायशाः
राष्ट्रं च रञ्जयाम् आस वृत्तेन भरतर्षभ
40
sa tathā saha putreṇa ramamāṇo mahīpatiḥ
vartayām āsa varṣāṇi catvāry amitavikramaḥ
स तथा सह पुत्रेण रममाणो महीपतिः
वर्तयाम् आस वर्षाणि चत्वार्य् अमितविक्रमः
41
sa kadā cid vanaṃ yāto yamunām abhito nadīm
mahīpatir anirdeśyam ājighrad gandham uttamam
स कदा चिद् वनं यातो यमुनाम् अभितो नदीम्
महीपतिर् अनिर्देश्यम् आजिघ्रद् गन्धम् उत्तमम्
42
tasya prabhavam anvicchan vicacāra samantataḥ
sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm
तस्य प्रभवम् अन्विच्छन् विचचार समन्ततः
स ददर्श तदा कन्यां दाशानां देवरूपिणीम्
43
tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām
kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi
ताम् अपृच्छत् स दृष्ट्वैव कन्याम् असितलोचनाम्
कस्य त्वम् असि का चासि किं च भीरु चिकीर्षसि
44
sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm
pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ
साब्रवीद् दाशकन्यास्मि धर्मार्थं वाहये तरीम्
पितुर् नियोगाद् भद्रं ते दाशराज्ञो महात्मनः
45
rūpamādhurya gandhais tāṃ saṃyuktāṃ devarūpiṇīm
samīkṣya rājā dāśeyīṃ kāmayām āsa śaṃtanuḥ
रूपमाधुर्य गन्धैस् तां संयुक्तां देवरूपिणीम्
समीक्ष्य राजा दाशेयीं कामयाम् आस शंतनुः
46
sa gatvā pitaraṃ tasyā varayām āsa tāṃ tadā
paryapṛcchat tatas tasyāḥ pitaraṃ cātmakāraṇāt
स गत्वा पितरं तस्या वरयाम् आस तां तदा
पर्यपृच्छत् ततस् तस्याः पितरं चात्मकारणात्
47
sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim
jātamātraiva me deyā varāya varavarṇinī
hṛdi kāmas tu me kaś cit taṃ nibodha janeśvara
स च तं प्रत्युवाचेदं दाशराजो महीपतिम्
जातमात्रैव मे देया वराय वरवर्णिनी
हृदि कामस् तु मे कश् चित् तं निबोध जनेश्वर
48
yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha
satyavāg asi satyena samayaṃ kuru me tataḥ
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसे 'नघ
सत्यवाग् असि सत्येन समयं कुरु मे ततः
49
samayena pradadyāṃ te kanyām aham imāṃ nṛpa
na hi me tvatsamaḥ kaś cid varo jātu bhaviṣyati
समयेन प्रदद्यां ते कन्याम् अहम् इमां नृप
न हि मे त्वत्समः कश् चिद् वरो जातु भविष्यति
50
[ṣ]
śrutvā tava varaṃ dāśavyavasyeyam ahaṃ na vā
dātavyaṃ cet pradāsyāmi na tv adeyaṃ kathaṃ cana
[ष्]
श्रुत्वा तव वरं दाशव्यवस्येयम् अहं न वा
दातव्यं चेत् प्रदास्यामि न त्व् अदेयं कथं चन
51
[dāṣa]
asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ
tvad ūrdhvam abhiṣektavyo nānyaḥ kaś cana pārthiva
[दाष]
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः
त्वद् ऊर्ध्वम् अभिषेक्तव्यो नान्यः कश् चन पार्थिव
52
[v]
nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ
śarīrajena tīvreṇa dahyamāno 'pi bhārata
[व्]
नाकामयत तं दातुं वरं दाशाय शंतनुः
शरीरजेन तीव्रेण दह्यमानो 'पि भारत
53
sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ
pratyayād dhāstina puraṃ śokopahatacetanaḥ
स चिन्तयन्न् एव तदा दाशकन्यां महीपतिः
प्रत्ययाद् धास्तिन पुरं शोकोपहतचेतनः
54
tataḥ kadā cic chocantaṃ śaṃtanuṃ dhyānam āsthitam
putro devavrato 'bhyetya pitaraṃ vākyam abravīt
ततः कदा चिच् छोचन्तं शंतनुं ध्यानम् आस्थितम्
पुत्रो देवव्रतो 'भ्येत्य पितरं वाक्यम् अब्रवीत्
55
sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ
tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ
dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃ cana
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः
तत् किमर्थम् इहाभीक्ष्णं परिशोचसि दुःखितः
ध्यायन्न् इव च किं राजन् नाभिभाषसि किं चन
56
evam uktaḥ saputreṇa śaṃtanuḥ pratyabhāṣata
asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmy uta
एवम् उक्तः सपुत्रेण शंतनुः प्रत्यभाषत
असंशयं ध्यानपरं यथा मात्थ तथास्म्य् उत
57
apatyaṃ nas tvam evaikaḥ kule mahati bhārata
anityatā ca martyānām ataḥ śocāmi putraka
अपत्यं नस् त्वम् एवैकः कुले महति भारत
अनित्यता च मर्त्यानाम् अतः शोचामि पुत्रक
58
kathaṃ cit tava gāṅgeya vipattau nāsti naḥ kulam
asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ
कथं चित् तव गाङ्गेय विपत्तु नास्ति नः कुलम्
असंशयं त्वम् एवैकः शताद् अपि वरः सुतः
59
na cāpy ahaṃ vṛthā bhūyo dārān kartum ihotsahe
saṃtānasyāvināśāya kāmaye bhadram astu te
anapatyataika putratvam ity āhur dharmavādinaḥ
न चाप्य् अहं वृथा भूयो दारान् कर्तुम् इहोत्सहे
संतानस्याविनाशाय कामये भद्रम् अस्तु ते
अनपत्यतैक पुत्रत्वम् इत्य् आहुर् धर्मवादिनः
60
agnihotraṃ trayo vedā yajñāś ca sahadakṣiṇāḥ
sarvāṇy etāny apatyasya kalāṃ nārhanti ṣoḍaśīm
अग्निहोत्रं त्रयो वेदा यज्ञाश् च सहदक्षिणाः
सर्वाण्य् एतान्य् अपत्यस्य कलां नार्हन्ति षोडशीम्
61
evam eva manuṣyeṣu syāc ca sarvaprajāsv api
yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ
eṣā trayī purāṇānām uttamānāṃ ca śāśvatī
एवम् एव मनुष्येषु स्याच् च सर्वप्रजास्व् अपि
यद् अपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः
एषा त्रयी पुराणानाम् उत्तमानां च शाश्वती
62
tvaṃ ca śūraḥ sadāmarṣī śastranityaś ca bhārata
nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha
त्वं च शूरः सदामर्षी शस्त्रनित्यश् च भारत
नान्यत्र शस्त्रात् तस्मात् ते निधनं विद्यते 'नघ
63
so 'smi saṃśayam āpannas tvayi śānte kathaṃ bhavet
iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ
सो 'स्मि संशयम् आपन्नस् त्वयि शान्ते कथं भवेत्
इति ते कारणं तात दुःखस्योक्तम् अशेषतः
64
tatas tat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ
devavrato mahābuddhiḥ prayayāv anucintayan
ततस् तत् कारणं ज्ञात्वा कृत्स्नं चैवम् अशेषतः
देवव्रतो महाबुद्धिः प्रययाव् अनुचिन्तयन्
65
abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam
tam apṛcchat tadābhyetya pitus tac chokakāraṇam
अभ्यगच्छत् तदैवाशु वृद्धामात्यं पितुर् हितम्
तम् अपृच्छत् तदाभ्येत्य पितुस् तच् छोककारणम्
66
tasmai sa kurumukhyāya yathāvat paripṛcchate
varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha
तस्मै स कुरुमुख्याय यथावत् परिपृच्छते
वरं शशंस कन्यां ताम् उद्दिश्य भरतर्षभ
67
tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitas tadā
abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam
ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस् तदा
अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम्
68
taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca
abravīc cainam āsīnaṃ rājasaṃsadi bhārata
तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च
अब्रवीच् चैनम् आसीनं राजसंसदि भारत
69
tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha
putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ
त्वम् एव नाथः पर्याप्तः शंतनोः पुरुषर्षभ
पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः
70
ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam
atikrāman na tapyeta sākṣād api śatakratuḥ
को हि संबन्धकं श्लाघ्यम् ईप्सितं युनम् ईदृशम्
अतिक्रामन् न तप्येत साक्षाद् अपि शतक्रतुः
71
apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ
yasya śukrāt satyavatī prādurbhūtā yaśasvinī
अपत्यं चैतद् आर्यस्य यो युष्माकं समो गुणैः
यस्य शुक्रात् सत्यवती प्रादुर्भूता यशस्विनी
72
tena me bahuśas tāta pitā te parikīrtitaḥ
arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata
तेन मे बहुशस् तात पिता ते परिकीर्तितः
अर्हः सत्यवतीं वोढुं सर्वराजसु भारत
73
asito hy api devarṣiḥ pratyākhyātaḥ purā mayā
satyavatyā bhṛśaṃ hy arthī sa āsīd ṛṣisattamaḥ
असितो ह्य् अपि देवर्षिः प्रत्याख्यातः पुरा मया
सत्यवत्या भृशं ह्य् अर्थी स आसीद् ऋषिसत्तमः
74
kanyāpitṛtvāt kiṃ cit tu vakṣyāmi bharatarṣabha
balavat sapatnatām atra doṣaṃ paśyāmi kevalam
कन्यापितृत्वात् किं चित् तु वक्ष्यामि भरतर्षभ
बलवत् सपत्नताम् अत्र दोषं पश्यामि केवलम्
75
yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā
na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा
न स जातु सुखं जीवेत् त्वयि क्रुद्धे परंतप
76
etāvān atra doṣo hi nānyaḥ kaś cana pārthiva
etaj jānīhi bhadraṃ te dānādāne paraṃtapa
एतावान् अत्र दोषो हि नान्यः कश् चन पार्थिव
एतज् जानीहि भद्रं ते दानादाने परंतप
77
evam uktas tu gāṅgeyas tad yuktaṃ pratyabhāṣata
śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata
एवम् उक्तस् तु गाङ्गेयस् तद् युक्तं प्रत्यभाषत
शृण्वतां भूमिपालानां पितुर् अर्थाय भारत
78
idaṃ me matam ādatsva satyaṃ satyavatāṃ vara
naiva jāto na vājāta īdṛśaṃ vaktum utsahet
इदं मे मतम् आदत्स्व सत्यं सत्यवतां वर
नैव जातो न वाजात ईदृशं वक्तुम् उत्सहेत्
79
evam etat kariṣyāmi yathā tvam anubhāṣase
yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati
एवम् एतत् करिष्यामि यथा त्वम् अनुभाषसे
यो 'स्यां जनिष्यते पुत्रः स नो राजा भविष्यति
80
ity uktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata
cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha
इत्य् उक्तः पुनर् एवाथ तं दाशः प्रत्यभाषत
चिकीर्षुर् दुष्करं कर्म राज्यार्थे भरतर्षभ
81
tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ
kanyāyāś caiva dharmātman prabhur dānāya ceśvaraḥ
त्वम् एव नाथः पर्याप्तः शंतनोर् अमितद्युतेः
कन्यायाश् चैव धर्मात्मन् प्रभुर् दानाय चेश्वरः
82
idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me
kaumārikāṇāṃ śīlena vakṣyāmy aham ariṃdama
इदं तु वचनं सुम्य कार्यं चैव निबोध मे
कुमारिकाणां शीलेन वक्ष्याम्य् अहम् अरिंदम
83
yat tvayā satyavaty arthe satyadharmaparāyaṇa
rājamadhye pratijñātam anurūpaṃ tavaiva tat
यत् त्वया सत्यवत्य् अर्थे सत्यधर्मपरायण
राजमध्ये प्रतिज्ञातम् अनुरूपं तवैव तत्
84
nānyathā tan mahābāho saṃśayo 'tra na kaś cana
tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān
नान्यथा तन् महाबाहो संशयो 'त्र न कश् चन
तवापत्यं भवेद् यत् तु तत्र नः संशयो महान्
85
tasya tan matam ājñāya satyadharmaparāyaṇaḥ
pratyajānāt tadā rājan pituḥ priyacikīrṣayā
तस्य तन् मतम् आज्ञाय सत्यधर्मपरायणः
प्रत्यजानात् तदा राजन् पितुः प्रियचिकीर्षया
86
[devavrata]
dāśarājanibodhedaṃ vacanaṃ me nṛpottama
śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte
[देवव्रत]
दाशराजनिबोधेदं वचनं मे नृपोत्तम
शृण्वतां भूमिपालानां यद् ब्रवीमि पितुः कृते
87
rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa
apatyahetor api ca karomy eṣa viniścayam
राज्यं तावत् पूर्वम् एव मया त्यक्तं नराधिप
अपत्यहेतोर् अपि च करोम्य् एष विनिश्चयम्
88
adya prabhṛti me dāśabrahmacaryaṃ bhaviṣyati
aputrasyāpi me lokā bhaviṣyanty akṣayā divi
अद्य प्रभृति मे दाशब्रह्मचर्यं भविष्यति
अपुत्रस्यापि मे लोका भविष्यन्त्य् अक्षया दिवि
89
[v]
tasya tad vacanaṃ śrutvā saṃprahṛṣṭatanū ruhaḥ
dadānīty eva taṃ dāśo dharmātmā pratyabhāṣata
[व्]
तस्य तद् वचनं श्रुत्वा संप्रहृष्टतनू रुहः
ददानीत्य् एव तं दाशो धर्मात्मा प्रत्यभाषत
90
tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇās tathā
abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan
ततो 'न्तरिक्षे 'प्सरसो देवाः सर्षिगणास् तथा
अभ्यवर्षन्त कुसुमैर् भीष्मो 'यम् इति चाब्रुवन्
91
tataḥ sa pitur arthāya tām uvāca yaśasvinīm
adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti
ततः स पितुर् अर्थाय ताम् उवाच यशस्विनीम्
अधिरोह रथं मातर् गच्छावः स्वगृहान् इति
92
evam uktvā tu bhīṣmas tāṃ ratham āropya bhāminīm
āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat
एवम् उक्त्वा तु भीष्मस् तां रथम् आरोप्य भामिनीम्
आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत्
93
tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ
sametāś ca pṛthak caiva bhīṣmo 'yam iti cābruvan
तस्य तद् दुष्करं कर्म प्रशशंसुर् नराधिपाः
समेताश् च पृथक् चैव भीष्मो 'यम् इति चाब्रुवन्