1
[ṣamtanu]
āpavo nāma ko nv eṣa vasūnāṃ kiṃ ca duṣkṛtam
yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ
[षम्तनु]
आपवो नाम को न्व् एष वसूनां किं च दुष्कृतम्
यस्याभिशापात् ते सर्वे मानुषीं तनुम् आगताः
2
anena ca kumāreṇa gaṅgā dattena kiṃ kṛtam
yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati
अनेन च कुमारेण गङ्गा दत्तेन किं कृतम्
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति
3
īśānāḥ sarvalokasya vasavas te ca vai kṛtam
mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi
ईशानाः सर्वलोकस्य वसवस् ते च वै कृतम्
मानुषेषूदपद्यन्त तन् ममाचक्ष्व जाह्नवि
4
[v]
saivam uktā tato gaṅgā rājānam idam abravīt
bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham
[व्]
सैवम् उक्ता ततो गङ्गा राजानम् इदम् अब्रवीत्
भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम्
5
yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama
vasiṣṭho nāma sa muniḥ khyāta āpava ity uta
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम
वसिष्ठो नाम स मुनिः ख्यात आपव इत्य् उत
6
tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam
meroḥ pārśve nagendrasya sarvartukusumāvṛtam
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम्
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम्
7
sa vāruṇis tapas tepe tasmin bharatasattama
vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake
स वारुणिस् तपस् तेपे तस्मिन् भरतसत्तम
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके
8
dakṣasya duhitā yā tu surabhīty atigarvitā
gāṃ prajātā tu sā devī kaśyapād bharatarṣabha
दक्षस्य दुहिता या तु सुरभीत्य् अतिगर्विता
गां प्रजाता तु सा देवी कश्यपाद् भरतर्षभ
9
anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām
tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ
अनुग्रहार्थं जगतः सर्वकामदुघां वराम्
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः
10
sā tasmiṃs tāpasāraṇye vasantī munisevite
cacāra ramye dharmye ca gaur apetabhayā tadā
सा तस्मिंस् तापसारण्ये वसन्ती मुनिसेविते
चचार रम्ये धर्म्ये च गुर् अपेतभया तदा
11
atha tad vanam ājagmuḥ kadā cid bharatarṣabha
pṛthv ādyā vasavaḥ sarve devadevarṣisevitam
अथ तद् वनम् आजग्मुः कदा चिद् भरतर्षभ
पृथ्व् आद्या वसवः सर्वे देवदेवर्षिसेवितम्
12
te sadārā vanaṃ tac ca vyacaranta samantataḥ
remire ramaṇīyeṣu parvateṣu vaneṣu ca
ते सदारा वनं तच् च व्यचरन्त समन्ततः
रेमिरे रमणीयेषु पर्वतेषु वनेषु च
13
tatraikasya tu bhāryā vai vasor vāsava vikrama
sā carantī vane tasmin gāṃ dadarśa sumadhyamā
yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā
तत्रैकस्य तु भार्या वै वसोर् वासव विक्रम
सा चरन्ती वने तस्मिन् गां ददर्श सुमध्यमा
या सा वसिष्ठस्य मुनेः सर्वकामधुग् उत्तमा
14
sā vismayasamāviṣṭā śīladraviṇa saṃpadā
dive vai darśayām āsa tāṃ gāṃ govṛṣabhekṣaṇa
सा विस्मयसमाविष्टा शीलद्रविण संपदा
दिवे वै दर्शयाम् आस तां गां गोवृषभेक्षण
15
svāpīnāṃ ca sudogdhrīṃ ca suvāladhi mukhāṃ śubhām
upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca
स्वापीनां च सुदोग्ध्रीं च सुवालधि मुखां शुभाम्
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च
16
evaṃguṇasamāyuktāṃ vasave vasu nandinī
darśayām āsa rājendra purā pauravanandana
एवंगुणसमायुक्तां वसवे वसु नन्दिनी
दर्शयाम् आस राजेन्द्र पुरा पुरवनन्दन
17
dyaus tadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendra vikrama
uvāca rājaṃs tāṃ devīṃ tasyā rūpaguṇān vadan
द्युस् तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्र विक्रम
उवाच राजंस् तां देवीं तस्या रूपगुणान् वदन्
18
eṣā gaur uttamā devi vāruṇer asitekṣaṇe
ṛṣes tasya varārohe yasyedaṃ vanam uttamam
एषा गुर् उत्तमा देवि वारुणेर् असितेक्षणे
ऋषेस् तस्य वरारोहे यस्येदं वनम् उत्तमम्
19
asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame
daśavarṣasahasrāṇi sa jīvet sthirayauvanaḥ
अस्याः क्षीरं पिबेन् मर्त्यः स्वादु यो वै सुमध्यमे
दशवर्षसहस्राणि स जीवेत् स्थिरयुवनः
20
etac chrutvā tu sā devī nṛpottama sumadhyamā
tam uvācānavadyāṅgī bhartāraṃ dīptatejasam
एतच् छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा
तम् उवाचानवद्याङ्गी भर्तारं दीप्ततेजसम्
21
asti me mānuṣe loke naradevātmajā sakhī
nāmnā jinavatī nāma rūpayauvana śālinī
अस्ति मे मानुषे लोके नरदेवात्मजा सखी
नाम्ना जिनवती नाम रूपयुवन शालिनी
22
uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ
duhitā prathitā loke mānuṣe rūpasaṃpadā
उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः
दुहिता प्रथिता लोके मानुषे रूपसंपदा
23
tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām
ānayasvāmara śreṣṭha tvaritaṃ puṇyavardhana
तस्या हेतोर् महाभाग सवत्सां गां ममेप्सिताम्
आनयस्वामर श्रेष्ठ त्वरितं पुण्यवर्धन
24
yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada
mānuṣeṣu bhavatv ekā jarā rogavivarjitā
यावद् अस्याः पयः पीत्वा सा सखी मम मानद
मानुषेषु भवत्व् एका जरा रोगविवर्जिता
25
etan mama mahābhāga kartum arhasy anindita
priyaṃ priyataraṃ hy asmān nāsi me 'nyat kathaṃ cana
एतन् मम महाभाग कर्तुम् अर्हस्य् अनिन्दित
प्रियं प्रियतरं ह्य् अस्मान् नासि मे 'न्यत् कथं चन
26
etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā
pṛthv ādyair bhrātṛbhiḥ sārdhaṃ dyaus tadā tāṃ jahāra gām
एतच् छ्रुत्वा वचस् तस्या देव्याः प्रियचिकीर्षया
पृथ्व् आद्यैर् भ्रातृभिः सार्धं द्युस् तदा तां जहार गाम्
27
tayā kamalapatrākṣyā niyukto dyaus tadā nṛpaḥ
ṛṣes tasya tapas tīvraṃ na śaśāka nirīkṣitum
hṛtā gauḥ sā tadā tena prapātas tu na tarkitaḥ
तया कमलपत्राक्ष्या नियुक्तो द्युस् तदा नृपः
ऋषेस् तस्य तपस् तीव्रं न शशाक निरीक्षितुम्
हृता गुः सा तदा तेन प्रपातस् तु न तर्कितः
28
athāśramapadaṃ prāptaḥ phalāny ādāya vāruṇiḥ
na cāpaśyata gāṃ tatra savatsāṃ kānanottame
अथाश्रमपदं प्राप्तः फलान्य् आदाय वारुणिः
न चापश्यत गां तत्र सवत्सां काननोत्तमे
29
tataḥ sa mṛgayām āsa vane tasmiṃs tapodhanaḥ
nādhyagacchac ca mṛgayaṃs tāṃ gāṃ munir udāradhīḥ
ततः स मृगयाम् आस वने तस्मिंस् तपोधनः
नाध्यगच्छच् च मृगयंस् तां गां मुनिर् उदारधीः
30
jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ
yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃs tadā
ज्ञात्वा तथापनीतां तां वसुभिर् दिव्यदर्शनः
ययु क्रोधवशं सद्यः शशाप च वसूंस् तदा
31
yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim
tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ
यस्मान् मे वसवो जह्रुर् गां वै दोग्ध्रीं सुवालधिम्
तस्मात् सर्वे जनिष्यन्ति मानुषेषु न संशयः
32
evaṃ śaśāpa bhagavān vasūṃs tān munisattamaḥ
vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha
एवं शशाप भगवान् वसूंस् तान् मुनिसत्तमः
वशं कोपस्य संप्राप्त आपवो भरतर्षभ
33
śaptvā ca tān mahābhāgas tapasy eva mano dadhe
evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ
mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ
शप्त्वा च तान् महाभागस् तपस्य् एव मनो दधे
एवं स शप्तवान् राजन् वसून् अष्टु तपोधनः
महाप्रभावो ब्रह्मर्षिर् देवान् रोषसमन्वितः
34
athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ
śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः
शप्ताः स्म इति जानन्त ऋषिं तम् उपचक्रमुः
35
prasādayantas tam ṛṣiṃ vasavaḥ pārthivarṣabha
na lebhire ca tasmāt te prasādam ṛṣisattamāt
āpavāt puruṣavyāghra sarvadharmaviśāradāt
प्रसादयन्तस् तम् ऋषिं वसवः पार्थिवर्षभ
न लेभिरे च तस्मात् ते प्रसादम् ऋषिसत्तमात्
आपवात् पुरुषव्याघ्र सर्वधर्मविशारदात्
36
uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ
anusaṃvatsarāc chāpamokṣaṃ vai samavāpsyatha
उवाच च स धर्मात्मा सप्त यूयं धरादयः
अनुसंवत्सराच् छापमोक्षं वै समवाप्स्यथ
37
ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati
dyaus tadā mānuṣe loke dīrghakālaṃ svakarmaṇā
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति
द्युस् तदा मानुषे लोके दीर्घकालं स्वकर्मणा
38
nānṛtaṃ tac cikīrṣāmi yuṣmān kruddho yad abruvam
na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ
नानृतं तच् चिकीर्षामि युष्मान् क्रुद्धो यद् अब्रुवम्
न प्रजास्यति चाप्य् एष मानुषेषु महामनाः
39
bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ
pituḥ priyahite yuktaḥ strī bhogān varjayiṣyati
evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः
पितुः प्रियहिते युक्तः स्त्री भोगान् वर्जयिष्यति
एवम् उक्त्वा वसून् सर्वाञ् जगाम भगवान् ऋषिः
40
tato mām upajagmus te samastā vasavas tadā
ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ
jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi
ततो माम् उपजग्मुस् ते समस्ता वसवस् तदा
अयाचन्त च मां राजन् वरं स च मया कृतः
जाताञ् जातान् प्रक्षिपास्मान् स्वयं गङ्गे त्वम् अम्भसि
41
evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama
mokṣārthaṃ mānuṣāl lokād yathāvat kṛtavaty aham
एवं तेषाम् अहं सम्यक् शप्तानां राजसत्तम
मोक्षार्थं मानुषाल् लोकाद् यथावत् कृतवत्य् अहम्
42
ayaṃ śāpād ṛṣes tasya eka eva nṛpottama
dyau rājan mānuṣe loke ciraṃ vatsyati bhārata
अयं शापाद् ऋषेस् तस्य एक एव नृपोत्तम
द्यु राजन् मानुषे लोके चिरं वत्स्यति भारत
43
etad ākhyāya sā devī tatraivāntaradhīyata
ādāya ca kumāraṃ taṃ jagāmātha yathepsitam
एतद् आख्याय सा देवी तत्रैवान्तरधीयत
आदाय च कुमारं तं जगामाथ यथेप्सितम्
44
sa tu devavrato nāma gāṅgeya iti cābhavat
dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ
स तु देवव्रतो नाम गाङ्गेय इति चाभवत्
द्विनामा शंतनोः पुत्रः शंतनोर् अधिको गुणैः
45
śaṃtanuś cāpi śokārto jagāma svapuraṃ tataḥ
tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān
शंतनुश् चापि शोकार्तो जगाम स्वपुरं ततः
तस्याहं कीर्तयिष्यामि शंतनोर् अमितान् गुणान्