1
[v]
tataḥ pratīpo rājā sa sarvabhūtahite rataḥ
niṣasāda samā bahvīr gaṅgātīragato japan
[व्]
ततः प्रतीपो राजा स सर्वभूतहिते रतः
निषसाद समा बह्वीर् गङ्गातीरगतो जपन्
2
tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī
uttīrya salilāt tasmāl lobhanīyatamākṛtiḥ
तस्य रूपगुणोपेता गङ्गा श्रीर् इव रूपिणी
उत्तीर्य सलिलात् तस्माल् लोभनीयतमाकृतिः
3
adhīyānasya rājarṣer divyarūpā manasvinī
dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā
अधीयानस्य राजर्षेर् दिव्यरूपा मनस्विनी
दक्षिणं शालसंकाशम् ऊरुं भेजे शुभानना
4
pratīpas tu mahīpālas tām uvāca manasvinīm
karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam
प्रतीपस् तु महीपालस् ताम् उवाच मनस्विनीम्
करवाणि किं ते कल्याणि प्रियं यत् ते 'भिकाङ्क्षितम्
5
[strī]
tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām
tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ
[स्त्री]
त्वाम् अहं कामये राजन् कुरुश्रेष्ठ भजस्व माम्
त्यागः कामवतीनां हि स्त्रीणां सद्भिर् विगर्हितः
6
[pr]
nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini
na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam
[प्र्]
नाहं परस्त्रियं कामाद् गच्छेयं वरवर्णिनि
न चासवर्णां कल्याणि धर्म्यं तद् विद्धि मे व्रतम्
7
[strī]
nāśreyasy asmi nāgamyā na vaktavyā ca karhi cit
bhaja mmāṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam
[स्त्री]
नाश्रेयस्य् अस्मि नागम्या न वक्तव्या च कर्हि चित्
भज म्मां भजमानां त्वं राजन् कन्यां वरस्त्रियम्
8
[pr]
mayātivṛttam etat te yan māṃ codayasi priyam
anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ
[प्र्]
मयातिवृत्तम् एतत् ते यन् मां चोदयसि प्रियम्
अन्यथा प्रतिपन्नं मां नाशयेद् धर्मविप्लवः
9
prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane
apatyānāṃ snuṣāṇāṃ ca bhīru viddhy etad āsanam
प्राप्य दक्षिणम् ऊरुं मे त्वम् आश्लिष्टा वराङ्गने
अपत्यानां स्नुषाणां च भीरु विद्ध्य् एतद् आसनम्
10
savyataḥ kāminī bhāgas tvayā sa ca vivarjitaḥ
tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane
सव्यतः कामिनी भागस् त्वया स च विवर्जितः
तस्माद् अहं नाचरिष्ये त्वयि कामं वराङ्गने
11
snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomy aham
snuṣāpekṣaṃ hi vāmoru tvam āgamya samāśritā
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्य् अहम्
स्नुषापेक्षं हि वामोरु त्वम् आगम्य समाश्रिता
12
[strī]
evam apy astu dharmajña saṃyujyeyaṃ sutena te
tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam
[स्त्री]
एवम् अप्य् अस्तु धर्मज्ञ संयुज्येयं सुतेन ते
त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम्
13
pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam
guṇā na hi mayā śakyā vaktuṃ varṣaśatair api
kulasya ye vaḥ prathitās tat sādhutvam anuttamam
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्
गुणा न हि मया शक्या वक्तुं वर्षशतैर् अपि
कुलस्य ये वः प्रथितास् तत् साधुत्वम् अनुत्तमम्
14
sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho
tat sarvam eva putras te na mīmāṃseta karhi cit
स मे नाभिजनज्ञः स्याद् आचरेयं च यद् विभो
तत् सर्वम् एव पुत्रस् ते न मीमांसेत कर्हि चित्
15
evaṃ vasantī putre te vardhayiṣyāmy ahaṃ priyam
putraiḥ puṇyaiḥ priyaiś cāpi svargaṃ prāpsyati te sutaḥ
एवं वसन्ती पुत्रे ते वर्धयिष्याम्य् अहं प्रियम्
पुत्रैः पुण्यैः प्रियैश् चापि स्वर्गं प्राप्स्यति ते सुतः
16
[v]
tathety uktvā tu sā rājaṃs tatraivāntaradhīyata
putra janma pratīkṣaṃs tu sa rājā tad adhārayat
[व्]
तथेत्य् उक्त्वा तु सा राजंस् तत्रैवान्तरधीयत
पुत्र जन्म प्रतीक्षंस् तु स राजा तद् अधारयत्
17
etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ
tapas tepe sutasyārthe sabhāryaḥ kurunandana
एतस्मिन्न् एव काले तु प्रतीपः क्षत्रियर्षभः
तपस् तेपे सुतस्यार्थे सभार्यः कुरुनन्दन
18
tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣaḥ
śāntasya jajñe saṃtānas tasmād āsīt sa śaṃtanuḥ
तयोः समभवत् पुत्रो वृद्धयोः स महाभिषः
शान्तस्य जज्ञे संतानस् तस्माद् आसीत् स शंतनुः
19
saṃsmaraṃś cākṣayāṁl lokān vijitān svena karmaṇā
puṇyakarmakṛd evāsīc chaṃtanuḥ kuru sattama
संस्मरंश् चाक्षयाṁल् लोकान् विजितान् स्वेन कर्मणा
पुण्यकर्मकृद् एवासीच् छंतनुः कुरु सत्तम
20
pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt
purā māṃ strī samabhyāgāc chaṃtano bhūtaye tava
प्रतीपः शंतनुं पुत्रं युवनस्थं ततो 'न्वशात्
पुरा मां स्त्री समभ्यागाच् छंतनो भूतये तव
21
tvām āvrajed yadi rahaḥ sā putra varavarṇinī
kāmayānābhirūpāḍhyā divyā strī putrakāmyayā
sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane
त्वाम् आव्रजेद् यदि रहः सा पुत्र वरवर्णिनी
कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया
सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने
22
yac ca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha
manniyogād bhajantīṃ tāṃ bhajethā ity uvāca tam
यच् च कुर्यान् न तत् कार्यं प्रष्टव्या सा त्वयानघ
मन्नियोगाद् भजन्तीं तां भजेथा इत्य् उवाच तम्
23
evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā
sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha
एवं संदिश्य तनयं प्रतीपः शंतनुं तदा
स्वे च राज्ये 'भिषिच्यैनं वनं राजा विवेश ह
24
sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ
babhūva mṛgayā śīlaḥ satataṃ vanagocaraḥ
स राजा शंतनुर् धीमान् ख्यातः पृथ्व्यां धनुर्धरः
बभूव मृगया शीलः सततं वनगोचरः
25
sa mṛgān mahiṣāṃś caiva vinighnan rājasattamaḥ
gaṅgām anucacāraikaḥ siddhacāraṇasevitām
स मृगान् महिषांश् चैव विनिघ्नन् राजसत्तमः
गङ्गाम् अनुचचारैकः सिद्धचारणसेविताम्
26
sa kadā cin mahārāja dadarśa paramastriyam
jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam
स कदा चिन् महाराज ददर्श परमस्त्रियम्
जाज्वल्यमानां वपुषा साक्षात् पद्माम् इव श्रियम्
27
sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām
sūkṣmāmbaradharām ekāṃ padmodara samaprabhām
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्
सूक्ष्माम्बरधराम् एकां पद्मोदर समप्रभाम्
28
tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā
pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ
तां दृष्ट्वा हृष्टरोमाभूद् विस्मितो रूपसंपदा
पिबन्न् इव च नेत्राभ्यां नातृप्यत नराधिपः
29
sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim
snehād āgatasauhārdā nātṛpyata vilāsinī
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्
स्नेहाद् आगतसुहार्दा नातृप्यत विलासिनी
30
tām uvāca tato rājā sāntvayañ ślakṣṇayā girā
devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ
ताम् उवाच ततो राजा सान्त्वयञ् श्लक्ष्णया गिरा
देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः
31
yakṣī vā pannagī vāpi mānuṣī vā sumadhyame
yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे
या वा त्वं सुरगर्भाभे भार्या मे भव शोभने
32
etac chrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca
vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā
एतच् छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च
वसूनां समयं स्मृत्वा अभ्यगच्छद् अनिन्दिता
33
uvāca caiva rājñaḥ sā hlādayantī mano girā
bhaviṣyāmi mahīpāla mahiṣī te vaśānugā
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा
भविष्यामि महीपाल महिषी ते वशानुगा
34
yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham
na tad vārayitavyāsmi na vaktavyā tathāpriyam
यत् तु कुर्याम् अहं राजञ् शुभं वा यदि वाशुभम्
न तद् वारयितव्यास्मि न वक्तव्या तथाप्रियम्
35
evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva
vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam
एवं हि वर्तमाने 'हं त्वयि वत्स्यामि पार्थिव
वारिता विप्रियं चोक्ता त्यजेयं त्वाम् असंशयम्
36
tatheti rājñā sā tūktā tadā bharatasattama
praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम
प्रहर्षम् अतुलं लेभे प्राप्य तं पार्थिवोत्तमम्
37
āsādya śaṃtanus tāṃ ca bubhuje kāmato vaśī
na praṣṭavyeti manvāno na sa tāṃ kiṃ cid ūcivān
आसाद्य शंतनुस् तां च बुभुजे कामतो वशी
न प्रष्टव्येति मन्वानो न स तां किं चिद् ऊचिवान्
38
sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca
upacāreṇa ca rahas tutoṣa jagatīpatiḥ
स तस्याः शीलवृत्तेन रूपुदार्यगुणेन च
उपचारेण च रहस् तुतोष जगतीपतिः
39
divyarūpā hi sā devī gaṅgā tripathagā nadī
mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी
मानुषं विग्रहं श्रीमत् कृत्वा सा वरवर्णिनी
40
bhāgyopanata kāmasya bhāryevopasthitābhavat
śaṃtano rājasiṃhasya devarājasamadyuteḥ
भाग्योपनत कामस्य भार्येवोपस्थिताभवत्
शंतनो राजसिंहस्य देवराजसमद्युतेः
41
saṃbhogasnehacāturyair hāva lāsyair manoharaiḥ
rājānaṃ ramayām āsa yathā reme tathaiva saḥ
संभोगस्नेहचातुर्यैर् हाव लास्यैर् मनोहरैः
राजानं रमयाम् आस यथा रेमे तथैव सः
42
sa rājā ratisaktatvād uttamastrī guṇair hṛtaḥ
saṃvatsarān ṛtūn māsān na bubodha bahūn gatān
स राजा रतिसक्तत्वाद् उत्तमस्त्री गुणैर् हृतः
संवत्सरान् ऋतून् मासान् न बुबोध बहून् गतान्
43
ramamāṇas tayā sārdhaṃ yathākāmaṃ janeśvaraḥ
aṣṭāv ajanayat putrāṃs tasyām amara varṇinaḥ
रममाणस् तया सार्धं यथाकामं जनेश्वरः
अष्टाव् अजनयत् पुत्रांस् तस्याम् अमर वर्णिनः
44
jātaṃ jātaṃ ca sā putraṃ kṣipaty ambhasi bhārata
prīṇāmi tvāham ity uktvā gaṅgā srotasy amajjayat
जातं जातं च सा पुत्रं क्षिपत्य् अम्भसि भारत
प्रीणामि त्वाहम् इत्य् उक्त्वा गङ्गा स्रोतस्य् अमज्जयत्
45
tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā
na ca tāṃ kiṃ canovāca tyāgād bhīto mahīpatiḥ
तस्य तन् न प्रियं राज्ञः शंतनोर् अभवत् तदा
न च तां किं चनोवाच त्यागाद् भीतो महीपतिः
46
atha tām aṣṭame putre jāte prahasitām iva
uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ
अथ ताम् अष्टमे पुत्रे जाते प्रहसिताम् इव
उवाच राजा दुःखार्तः परीप्सन् पुत्रम् आत्मनः
47
mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti
putraghni sumahat pāpaṃ mā prāpas tiṣṭha garhite
मा वधीः कासि कस्यासि किं हिंससि सुतान् इति
पुत्रघ्नि सुमहत् पापं मा प्रापस् तिष्ठ गर्हिते
48
[strī]
putra kāmana te hanmi putraṃ putravatāṃ vara
jīrṇas tu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ
[स्त्री]
पुत्र कामन ते हन्मि पुत्रं पुत्रवतां वर
जीर्णस् तु मम वासो 'यं यथा स समयः कृतः
49
ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā
devakāryārtha siddhyartham uṣiṭāhaṃ tvayā saha
अहं गङ्गा जह्नुसुता महर्षिगणसेविता
देवकार्यार्थ सिद्ध्यर्थम् उषिटाहं त्वया सह
50
aṣṭame vasavo devā mahābhāgā mahaujasaḥ
vasiṣṭha śāpadoṣeṇa mānuṣatvam upāgatāḥ
अष्टमे वसवो देवा महाभागा महुजसः
वसिष्ठ शापदोषेण मानुषत्वम् उपागताः
51
teṣāṃ janayitā nānyas tvadṛte bhuvi vidyate
madvidhā mānuṣī dhātrī na caivāstīha kā cana
तेषां जनयिता नान्यस् त्वदृते भुवि विद्यते
मद्विधा मानुषी धात्री न चैवास्तीह का चन
52
tasmāt taj jananī hetor mānuṣatvam upāgatā
janayitvā vasūn aṣṭau jitā lokās tvayākṣayāḥ
तस्मात् तज् जननी हेतोर् मानुषत्वम् उपागता
जनयित्वा वसून् अष्टु जिता लोकास् त्वयाक्षयाः
53
devānāṃ samayas tv eṣa vasūnāṃ saṃśruto mayā
jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti
देवानां समयस् त्व् एष वसूनां संश्रुतो मया
जातं जातं मोक्षयिष्ये जन्मतो मानुषाद् इति
54
tat te śāpād vinirmuktā āpavasya mahātmanaḥ
svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam
तत् ते शापाद् विनिर्मुक्ता आपवस्य महात्मनः
स्वस्ति ते 'स्तु गमिष्यामि पुत्रं पाहि महाव्रतम्