1
[v]
ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ
mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ
[व्]
इक्ष्वाकुवंशप्रभवो राजासीत् पृथिवीपतिः
महाभिष इति ख्यातः सत्यवाक् सत्यविक्रमः
2
so 'śvamedha sahasreṇa vājapeyaśatena ca
toṣayām āsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ
सो 'श्वमेध सहस्रेण वाजपेयशतेन च
तोषयाम् आस देवेन्द्रं स्वर्गं लेभे ततः प्रभुः
3
tataḥ kadā cid brahmāṇam upāsāṃ cakrire surāḥ
tatra rājarṣayo āsan sa ca rājā mahābhiṣaḥ
ततः कदा चिद् ब्रह्माणम् उपासां चक्रिरे सुराः
तत्र राजर्षयो आसन् स च राजा महाभिषः
4
atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham
tasyā vāsaḥ samudbhūtaṃ mārutena śaśiprabham
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात् पितामहम्
तस्या वासः समुद्भूतं मारुतेन शशिप्रभम्
5
tato 'bhavan suragaṇāḥ sahasāvāṅmukhās tadā
mahābhiṣas tu rājarṣir aśaṅko dṛṣṭavān nadīm
ततो 'भवन् सुरगणाः सहसावाङ्मुखास् तदा
महाभिषस् तु राजर्षिर् अशङ्को दृष्टवान् नदीम्
6
apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ
uktaś ca jāto martyeṣu punar lokān avāpsyasi
अपध्यातो भगवता ब्रह्मणा स महाभिषः
उक्तश् च जातो मर्त्येषु पुनर् लोकान् अवाप्स्यसि
7
sa cintayitvā nṛpatir nṛpān sarvāṃs tapodhanān
pratīpaṃ rocayām āsa pitaraṃ bhūri varcasam
स चिन्तयित्वा नृपतिर् नृपान् सर्वांस् तपोधनान्
प्रतीपं रोचयाम् आस पितरं भूरि वर्चसम्
8
mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāc cyutaṃ nṛpam
tam eva manasādhyāyam upāvartat sarid varā
महाभिषं तु तं दृष्ट्वा नदी धैर्याच् च्युतं नृपम्
तम् एव मनसाध्यायम् उपावर्तत् सरिद् वरा
9
sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ
dadarśa pathi gacchantī vasūn devān divaukasaḥ
सा तु विध्वस्तवपुषः कश्मलाभिहतुजसः
ददर्श पथि गच्छन्ती वसून् देवान् दिवुकसः
10
tathārūpāṃś ca tān dṛṣṭvā papraccha saritāṃ varā
kim idaṃ naṣṭarūpāḥ stha kac cit kṣemaṃ divaukasām
तथारूपांश् च तान् दृष्ट्वा पप्रच्छ सरितां वरा
किम् इदं नष्टरूपाः स्थ कच् चित् क्षेमं दिवुकसाम्
11
tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi
alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā
ताम् ऊचुर् वसवो देवाः शप्ताः स्मो वै महानदि
अल्पे 'पराधे संरम्भाद् वसिष्ठेन महात्मना
12
vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam
saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā
विमूढा हि वयं सर्वे प्रच्छन्नम् ऋषिसत्तमम्
संध्यां वसिष्ठम् आसीनं तम् अत्यभिसृताः पुरा
13
tena kopād vayaṃ śaptā yonau saṃbhavateti ha
na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā
तेन कोपाद् वयं शप्ता योनु संभवतेति ह
न शक्यम् अन्यथा कर्तुं यद् उक्तं ब्रह्मवादिना
14
tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi
na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam
त्वं तस्मान् मानुषी भूत्वा सूष्व पुत्रान् वसून् भुवि
न मानुषीणां जठरं प्रविशेमाशुभं वयम्
15
ity uktā tān vasūn gaṅgā tathety uktvābravīd idam
martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati
इत्य् उक्ता तान् वसून् गङ्गा तथेत्य् उक्त्वाब्रवीद् इदम्
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति
16
[vasavah]
pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ
bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati
[वसवह्]
प्रतीपस्य सुतो राजा शंतनुर् नाम धार्मिकः
भविता मानुषे लोके स नः कर्ता भविष्यति
17
[gangā]
mamāpy evaṃ mataṃ devā yathāvad ata mānaghāḥ
priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpśitam
[गन्गा]
ममाप्य् एवं मतं देवा यथावद् अत मानघाः
प्रियं तस्य करिष्यामि युष्माकं चैतद् ईप्शितम्
18
[vasavah]
jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi
yathā nacira kālaṃ no niṣkṛtiḥ syāt trilokage
[वसवह्]
जातान् कुमारान् स्वान् अप्सु प्रक्षेप्तुं वै त्वम् अर्हसि
यथा नचिर कालं नो निष्कृतिः स्यात् त्रिलोकगे
19
[g]
evam etat kariṣyāmi putras tasya vidhīyatām
nāsya moghaḥ saṃgamaḥ syāt putra hetor mayā saha
[ग्]
एवम् एतत् करिष्यामि पुत्रस् तस्य विधीयताम्
नास्य मोघः संगमः स्यात् पुत्र हेतोर् मया सह
20
[vasavah]
turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam
tena vīryeṇa putras te bhavitā tasya cepsitaḥ
[वसवह्]
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्
तेन वीर्येण पुत्रस् ते भविता तस्य चेप्सितः
21
na saṃpatsyati martyeṣu punas tasya tu saṃtatiḥ
tasmād aputraḥ putras te bhaviṣyati sa vīryavān
न संपत्स्यति मर्त्येषु पुनस् तस्य तु संततिः
तस्माद् अपुत्रः पुत्रस् ते भविष्यति स वीर्यवान्