1
[j]
śrutas tvatto mayā vipra pūrveṣāṃ saṃbhavo mahān
udārāś cāpi vaṃśe 'smin rājāno me pariśrutāḥ
[ज्]
श्रुतस् त्वत्तो मया विप्र पूर्वेषां संभवो महान्
उदाराश् चापि वंशे 'स्मिन् राजानो मे परिश्रुताः
2
kiṃ tu laghv arthasaṃyuktaṃ priyākhyānaṃ na mām ati
prīṇāty ato bhavān bhūyo vistareṇa bravītu me
किं तु लघ्व् अर्थसंयुक्तं प्रियाख्यानं न माम् अति
प्रीणात्य् अतो भवान् भूयो विस्तरेण ब्रवीतु मे
3
etām eva kathāṃ divyām āprajā patito manoḥ
teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet
एताम् एव कथां दिव्याम् आप्रजा पतितो मनोः
तेषाम् आजननं पुण्यं कस्य न प्रीतिम् आवहेत्
4
sad dharmaguṇamāhātmyair abhivardhitam uttamam
viṣṭabhya lokāṃs trīn eṣāṃ yaśaḥ sphītam avasthitam
सद् धर्मगुणमाहात्म्यैर् अभिवर्धितम् उत्तमम्
विष्टभ्य लोकांस् त्रीन् एषां यशः स्फीतम् अवस्थितम्
5
guṇaprabhāva vīryaujaḥ sattvotsāhavatām aham
na tṛpyāmi kathāṃ śṛṇvann amṛtāsvāda saṃmitām
गुणप्रभाव वीर्युजः सत्त्वोत्साहवताम् अहम्
न तृप्यामि कथां शृण्वन्न् अमृतास्वाद संमिताम्
6
[v]
śṛṇu rājan purā samyaṅ mayā dvaipāyanāc chrutam
procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham
[व्]
शृणु राजन् पुरा सम्यङ् मया द्वैपायनाच् छ्रुतम्
प्रोच्यमानम् इदं कृत्स्नं स्ववंशजननं शुभम्
7
dakṣasyāditiḥ
aditer vivasvān
vivasvato manuḥ
manor ilā
ilāyāḥ purūravāḥ
purūravasa āyuḥ
āyuṣo nahuṣaḥ
nahuṣasya yayātiḥ
दक्षस्यादितिः
अदितेर् विवस्वान्
विवस्वतो मनुः
मनोर् इला
इलायाः पुरूरवाः
पुरूरवस आयुः
आयुषो नहुषः
नहुषस्य ययातिः
8
yayāter dve bhārye babhūvatuḥ
uśanaso duhitā deva yānī vṛṣaparvaṇaś ca duhitā śarmiṣṭhā nāma
atrānuvaṃśo bhavati
ययातेर् द्वे भार्ये बभूवतुः
उशनसो दुहिता देव यानी वृषपर्वणश् च दुहिता शर्मिष्ठा नाम
अत्रानुवंशो भवति
9
yaduṃ ca turvasuṃ caiva deva yānī vyajāyata
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī
यदुं च तुर्वसुं चैव देव यानी व्यजायत
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी
10
tatra yador yādavāḥ
pūroḥ pauravāḥ
तत्र यदोर् यादवाः
पूरोः पुरवाः
11
pūror bhāryā kausalyā nāma
tasyām asya jajñe janamejayo nāma
yas trīn aśvamedhān ājahāra
viśvajitā ceṣṭvā vanaṃ praviveśa
पूरोर् भार्या कुसल्या नाम
तस्याम् अस्य जज्ञे जनमेजयो नाम
यस् त्रीन् अश्वमेधान् आजहार
विश्वजिता चेष्ट्वा वनं प्रविवेश
12
janamejayaḥ khalv anantāṃ nāmopayeme mādhavīm
tasyām asya jajñe prācinvān
yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt
tatas tasya prācinvatvam
जनमेजयः खल्व् अनन्तां नामोपयेमे माधवीम्
तस्याम् अस्य जज्ञे प्राचिन्वान्
यः प्राचीं दिशं जिगाय यावत् सूर्योदयात्
ततस् तस्य प्राचिन्वत्वम्
13
prācinvān khalv aśmakīm upayeme
tasyām asya jajñe saṃyātiḥ
प्राचिन्वान् खल्व् अश्मकीम् उपयेमे
तस्याम् अस्य जज्ञे संयातिः
14
saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme
tasyām asya jajñe ahaṃ pātiḥ
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे
तस्याम् अस्य जज्ञे अहं पातिः
15
ahaṃ pātis tu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma
tasyām asya jajñe sārvabhaumaḥ
अहं पातिस् तु खलु कृतवीर्यदुहितरम् उपयेमे भानुमतीं नाम
तस्याम् अस्य जज्ञे सार्वभुमः
16
sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma
tasyām asya jajñe jayatsenaḥ
सार्वभुमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम
तस्याम् अस्य जज्ञे जयत्सेनः
17
jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma
tasyām asya jajñe arācīnaḥ
जयत्सेनः खलु वैदर्भीम् उपयेमे सुषुवां नाम
तस्याम् अस्य जज्ञे अराचीनः
18
arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma
tasyām asya jajñe mahābhaumaḥ
अराचीनो 'पि वैदर्भीम् एवापराम् उपयेमे मर्यादां नाम
तस्याम् अस्य जज्ञे महाभुमः
19
mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma
tasyām asya jajñe ayuta nāyī
yaḥ puruṣamedhānām ayutam ānayat
tad asyāyuta nāyitvam
महाभुमः खलु प्रासेनजितीम् उपयेमे सुयज्ञां नाम
तस्याम् अस्य जज्ञे अयुत नायी
यः पुरुषमेधानाम् अयुतम् आनयत्
तद् अस्यायुत नायित्वम्
20
ayutanāyī khalu pṛthuśravaso duhitaram upayeme bhāsāṃ nāma
tasyām asya jajñe akrodhanaḥ
अयुतनायी खलु पृथुश्रवसो दुहितरम् उपयेमे भासां नाम
तस्याम् अस्य जज्ञे अक्रोधनः
21
akrodhanaḥ khalu kālinīṃ karaṇḍuṃ nāmopayeme
tasyām asya jajñe devātithiḥ
अक्रोधनः खलु कालिनीं करण्डुं नामोपयेमे
तस्याम् अस्य जज्ञे देवातिथिः
22
devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma
tasyām asya jajñe ṛcaḥ
देवातिथिः खलु वैदेहीम् उपयेमे मर्यादां नाम
तस्याम् अस्य जज्ञे ऋचः
23
ṛcaḥ khalv āṅgeyīm upayeme sudevāṃ nāma
tasyāṃ putram ajanayad ṛkṣam
ऋचः खल्व् आङ्गेयीम् उपयेमे सुदेवां नाम
तस्यां पुत्रम् अजनयद् ऋक्षम्
24
ṛkṣaḥ khalu takṣaka duhitaram upayeme jvālāṃ nāma
tasyāṃ putraṃ matināraṃ nāmotpādayām āsa
ऋक्षः खलु तक्षक दुहितरम् उपयेमे ज्वालां नाम
तस्यां पुत्रं मतिनारं नामोत्पादयाम् आस
25
matināraḥ khalu sarasvatyāṃ dvādaśa vārṣikaṃ satram ājahāra
मतिनारः खलु सरस्वत्यां द्वादश वार्षिकं सत्रम् आजहार
26
nivṛtte ca satre sarasvaty abhigamya taṃ bhartāraṃ varayām āsa
tasyāṃ putram ajanayat taṃsuṃ nāma
निवृत्ते च सत्रे सरस्वत्य् अभिगम्य तं भर्तारं वरयाम् आस
तस्यां पुत्रम् अजनयत् तंसुं नाम
27
atrānuvaṃśo bhavati
अत्रानुवंशो भवति
28
taṃsuṃ sarasvatī putraṃ matinārād ajījanat
ilinaṃ janayām āsa kālindyāṃ taṃsur ātmajam
तंसुं सरस्वती पुत्रं मतिनाराद् अजीजनत्
इलिनं जनयाम् आस कालिन्द्यां तंसुर् आत्मजम्
29
ilinas tu rathaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat
इलिनस् तु रथंतर्यां दुःषन्ताद्यान् पञ्च पुत्रान् अजनयत्
30
duḥṣantaḥ khalu viśvāmitra duhitaraṃ śakuntalāṃ nāmopayeme
tasyām asya jajñe bharataḥ
tatra ślokau bhavataḥ
दुःषन्तः खलु विश्वामित्र दुहितरं शकुन्तलां नामोपयेमे
तस्याम् अस्य जज्ञे भरतः
तत्र श्लोकु भवतः
31
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ
bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम्
32
reto dhāḥ putra unnayati naradeva yamakṣayāt
tvaṃ cāsya dhātā garbhasya satyām āha śakuntalā
रेतो धाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्याम् आह शकुन्तला
33
tato 'sya bharatatvam
ततो 'स्य भरतत्वम्
34
bharataḥ khalu kāśeyīm upayeme sārvasenīṃ sunandāṃ nāma
tasyām asya jajñe bhumanyuḥ
भरतः खलु काशेयीम् उपयेमे सार्वसेनीं सुनन्दां नाम
तस्याम् अस्य जज्ञे भुमन्युः
35
bhumanyuḥ khalu dāśārhīm upayeme jayāṃ nāma
tasyām asya jajñe suhotraḥ
भुमन्युः खलु दाशार्हीम् उपयेमे जयां नाम
तस्याम् अस्य जज्ञे सुहोत्रः
36
suhotraḥ khalv ikṣvākukanyām upayeme suvarṇāṃ nāma
tasyām asya jajñe hastī
ya idaṃ hāstinapuraṃ māpayām āsa
etad asya hāstinapuratvam
सुहोत्रः खल्व् इक्ष्वाकुकन्याम् उपयेमे सुवर्णां नाम
तस्याम् अस्य जज्ञे हस्ती
य इदं हास्तिनपुरं मापयाम् आस
एतद् अस्य हास्तिनपुरत्वम्
37
hastī khalu traigartīm upayeme yaśodharāṃ nāma
tasyām asya jajñe vikuṇṭhanaḥ
हस्ती खलु त्रैगर्तीम् उपयेमे यशोधरां नाम
तस्याम् अस्य जज्ञे विकुण्ठनः
38
vikuṇṭhanaḥ khalu dāśārhīm upayeme sudevāṃ nāma
tasyām asya jajñe 'jamīḍhaḥ
विकुण्ठनः खलु दाशार्हीम् उपयेमे सुदेवां नाम
तस्याम् अस्य जज्ञे 'जमीढः
39
ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndharyāṃ vimalāyām ṛkṣāyāṃ ceti
pṛthakpṛthag vaṃśakarā nṛpatayaḥ
tatra vaṃśakaraḥ saṃvaraṇaḥ
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धर्यां विमलायाम् ऋक्षायां चेति
पृथक्पृथग् वंशकरा नृपतयः
तत्र वंशकरः संवरणः
40
saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme
tasyām asya jajñe kuruḥ
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे
तस्याम् अस्य जज्ञे कुरुः
41
kuruḥ khalu dāśārhīm upayeme śubhāṅgīṃ nāma
tasyām asya jajñe viḍūrathaḥ
कुरुः खलु दाशार्हीम् उपयेमे शुभाङ्गीं नाम
तस्याम् अस्य जज्ञे विडूरथः
42
viḍūrathas tu māgadhīm upayeme saṃpriyāṃ nāma
tasyām asya jajñe 'rugvān nāma
विडूरथस् तु मागधीम् उपयेमे संप्रियां नाम
तस्याम् अस्य जज्ञे 'रुग्वान् नाम
43
arugvān khalu māgadhīm upayeme 'mṛtāṃ nāma
tasyām asya jajñe parikṣit
अरुग्वान् खलु मागधीम् उपयेमे 'मृतां नाम
तस्याम् अस्य जज्ञे परिक्षित्
44
parikṣit khalu bāhudām upayeme suyaśāṃ nāma
tasyām asya jajñe bhīmasenaḥ
परिक्षित् खलु बाहुदाम् उपयेमे सुयशां नाम
तस्याम् अस्य जज्ञे भीमसेनः
45
bhīmasenaḥ khalu kaikeyīm upayeme sukumārīṃ nāma
tasyām asya jajñe paryaśravāḥ
yam āhuḥ pratīpaṃ nāma
भीमसेनः खलु कैकेयीम् उपयेमे सुकुमारीं नाम
तस्याम् अस्य जज्ञे पर्यश्रवाः
यम् आहुः प्रतीपं नाम
46
pratīpaḥ khalu śaibyām upayeme sunanddāṃ nāma
tasyāṃ putrān utpādayām āsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ceti
प्रतीपः खलु शैब्याम् उपयेमे सुनन्द्दां नाम
तस्यां पुत्रान् उत्पादयाम् आस देवापिं शंतनुं बाह्लीकं चेति
47
devāpiḥ khalu bāla evāraṇyaṃ praviveśa
śaṃtanus tu mahīpālo 'bhavat
atrānuvaṃśo bhavati
देवापिः खलु बाल एवारण्यं प्रविवेश
शंतनुस् तु महीपालो 'भवत्
अत्रानुवंशो भवति
48
yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukham aśnute
punar yuvā ca bhavati tasmāt taṃ śaṃtanuṃ viduḥ
यं यं कराभ्यां स्पृशति जीर्णं स सुखम् अश्नुते
पुनर् युवा च भवति तस्मात् तं शंतनुं विदुः
49
tad asya śaṃtanutvam
तद् अस्य शंतनुत्वम्
50
śaṃtanuḥ khalu ganāṃ bhāgīrathīm upayeme
tasyām asya jajñe devavrataḥ
yam āhur bhīṣma iti
शंतनुः खलु गनां भागीरथीम् उपयेमे
तस्याम् अस्य जज्ञे देवव्रतः
यम् आहुर् भीष्म इति
51
bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīm udavahan mātaram
yām āhur gandhakālīti
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीम् उदवहन् मातरम्
याम् आहुर् गन्धकालीति
52
tasyāṃ kānīno garbhaḥ parāśarād dvaipāyanaḥ
tasyām eva śaṃtanor dvau putro babhūvatuḥ
citrāṅgado vicitravīryaś ca
तस्यां कानीनो गर्भः पराशराद् द्वैपायनः
तस्याम् एव शंतनोर् द्वु पुत्रो बभूवतुः
चित्राङ्गदो विचित्रवीर्यश् च
53
tayor aprāptayauvana eva citrāṅgado gandharveṇa hataḥ
vicitravīryas tu rājā samabhavat
तयोर् अप्राप्तयुवन एव चित्राङ्गदो गन्धर्वेण हतः
विचित्रवीर्यस् तु राजा समभवत्
54
vicitravīryaḥ khalu kausalyātmaje 'mbikāmbālike kāśirāja duhitarāv upayeme
विचित्रवीर्यः खलु कुसल्यात्मजे 'म्बिकाम्बालिके काशिराज दुहितराव् उपयेमे
55
vicitravīryas tv anapatya eva videhatvaṃ prāptaḥ
विचित्रवीर्यस् त्व् अनपत्य एव विदेहत्वं प्राप्तः
56
tataḥ satyavatī cintayām āsa
dauḥṣanto vaṃśa ucchidyate iti
ततः सत्यवती चिन्तयाम् आस
दुःषन्तो वंश उच्छिद्यते इति
57
sā dvaipāyanam ṛṣiṃ cintayām āsa
सा द्वैपायनम् ऋषिं चिन्तयाम् आस
58
sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti
स तस्याः पुरतः स्थितः किं करवाणीति
59
sā tam uvāca
bhrātā tavānapatya eva svaryāto vicitravīryaḥ
sādhv apatyaṃ tasyotpādayeti
सा तम् उवाच
भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः
साध्व् अपत्यं तस्योत्पादयेति
60
sa param ity uktvā trīn putrān utpādayām āsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti
स परम् इत्य् उक्त्वा त्रीन् पुत्रान् उत्पादयाम् आस धृतराष्ट्रं पाण्डुं विदुरं चेति
61
tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānād dvaipāyanasya
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद् द्वैपायनस्य
62
teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvur duryodhano duḥśāsano vikarṇaś citraseneti
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर् दुर्योधनो दुःशासनो विकर्णश् चित्रसेनेति
63
pāṇḍos tu dve bhārye babhūvatuḥ kuntī mādrī cety ubhe strīratne
पाण्डोस् तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्य् उभे स्त्रीरत्ने
64
atha pāṇḍur mṛgayāṃ caran maithuna gatam ṛṣim apaśyan mṛgyāṃ vartamānam
tathaivāpluta manāsādita kāmarasam atṛptaṃ bāṇenābhijaghāna
अथ पाण्डुर् मृगयां चरन् मैथुन गतम् ऋषिम् अपश्यन् मृग्यां वर्तमानम्
तथैवाप्लुत मनासादित कामरसम् अतृप्तं बाणेनाभिजघान
65
sa bāṇaviddhovāca pāṇḍum
caratā dharmam iyaṃ yena tvayābhijñena kāmarasasyāham anavāptakāmaraso 'bhihatas tasmāt tvam apy etām avasthām āsādyānavāpta kāmarasaḥ pañcatvam āpsyasi kṣipram eveti
स बाणविद्धोवाच पाण्डुम्
चरता धर्मम् इयं येन त्वयाभिज्ञेन कामरसस्याहम् अनवाप्तकामरसो 'भिहतस् तस्मात् त्वम् अप्य् एताम् अवस्थाम् आसाद्यानवाप्त कामरसः पञ्चत्वम् आप्स्यसि क्षिप्रम् एवेति
66
sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये
67
vākyaṃ covāca
svacāpalyād idaṃ prāptavān aham
śṛṇomi ca nānapatyasya lokā santīti
वाक्यं चोवाच
स्वचापल्याद् इदं प्राप्तवान् अहम्
शृणोमि च नानपत्यस्य लोका सन्तीति
68
sā tvaṃ madarthe putrān utpādayeti kuntīm uvāca
सा त्वं मदर्थे पुत्रान् उत्पादयेति कुन्तीम् उवाच
69
sā tatra putrān utpādayām āsa dharmād yudhiṣṭhiraṃ mārutād bhīmasenaṃ śakrād arjunam iti
सा तत्र पुत्रान् उत्पादयाम् आस धर्माद् युधिष्ठिरं मारुताद् भीमसेनं शक्राद् अर्जुनम् इति
70
sa tāṃ hṛṣṭarūpaḥ pāṇḍur uvāca
iyaṃ te sapatnyanapatyā
sādhv asyām apatyam utpādyatām iti
स तां हृष्टरूपः पाण्डुर् उवाच
इयं ते सपत्न्यनपत्या
साध्व् अस्याम् अपत्यम् उत्पाद्यताम् इति
71
saivam astv ity uktaḥ kuntyā
सैवम् अस्त्व् इत्य् उक्तः कुन्त्या
72
tato mādryām aśvibhyāṃ nakula sahadevāv utpāditau
ततो माद्र्याम् अश्विभ्यां नकुल सहदेवाव् उत्पादितु
73
mādrīṃ khalv alaṃkṛtāṃ dṛṣṭvā pāṇḍur bhāvaṃ cakre
माद्रीं खल्व् अलंकृतां दृष्ट्वा पाण्डुर् भावं चक्रे
74
sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः
75
tatrainaṃ citāsthaṃ mādrī samanvāruroha
तत्रैनं चितास्थं माद्री समन्वारुरोह
76
uvāca kuntīm
yamayor āryayāpramattayā bhavitavyam iti
उवाच कुन्तीम्
यमयोर् आर्ययाप्रमत्तया भवितव्यम् इति
77
tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bhīṣmasya vidurasya ca niveditāḥ
ततस् ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरम् आनीय तापसैर् भीष्मस्य विदुरस्य च निवेदिताः
78
tatrāpi jatu gṛhe dagdhuṃ samārabdhā na śakitā vidura mantritena
तत्रापि जतु गृहे दग्धुं समारब्धा न शकिता विदुर मन्त्रितेन
79
tataś ca hiḍimbam antarā hatvaika cakrāṃ gatāḥ
ततश् च हिडिम्बम् अन्तरा हत्वैक चक्रां गताः
80
tasyām apy ekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcāla nagaram abhigatāḥ
तस्याम् अप्य् एकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चाल नगरम् अभिगताः
81
tasmād draupadīṃ bhāryām avindan svaviṣayaṃ cājagmuḥ kuśalinaḥ
तस्माद् द्रुपदीं भार्याम् अविन्दन् स्वविषयं चाजग्मुः कुशलिनः
82
putrāṃś cotpādayām āsuḥ
prativindhyaṃ yudhiṣṭhiraḥ
suta somaṃ vṛkodaraḥ
śrutakīrtim arjunaḥ
śatānīkaṃ nakulaḥ
śrutakarmāṇaṃ sahadeveti
पुत्रांश् चोत्पादयाम् आसुः
प्रतिविन्ध्यं युधिष्ठिरः
सुत सोमं वृकोदरः
श्रुतकीर्तिम् अर्जुनः
शतानीकं नकुलः
श्रुतकर्माणं सहदेवेति
83
yudhiṣṭhiras tu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe
tasyāṃ putraṃ janayām āsa yaudheyaṃ nāma
युधिष्ठिरस् तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे
तस्यां पुत्रं जनयाम् आस युधेयं नाम
84
bhīmaseno 'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām
tasyāṃ putraṃ sarvagaṃ nāmotpādayām āsa
भीमसेनो 'पि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम्
तस्यां पुत्रं सर्वगं नामोत्पादयाम् आस
85
arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryām udavahat
tasyāṃ putram abhimanyuṃ nāma janayām āsa
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम् उदवहत्
तस्यां पुत्रम् अभिमन्युं नाम जनयाम् आस
86
nakulas tu caidyāṃ kareṇuvatīṃ nāma bhāryām udavahat
tasyāṃ putraṃ niramitraṃ nāmājanayat
नकुलस् तु चैद्यां करेणुवतीं नाम भार्याम् उदवहत्
तस्यां पुत्रं निरमित्रं नामाजनयत्
87
sahadevo 'pi mādrīm eva svayaṃvare vijayāṃ nāmopayeme
tasyāṃ putram ajanayat suhotraṃ nāma
सहदेवो 'पि माद्रीम् एव स्वयंवरे विजयां नामोपयेमे
तस्यां पुत्रम् अजनयत् सुहोत्रं नाम
88
bhīmasenas tu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayām āsa
भीमसेनस् तु पूर्वम् एव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयाम् आस
89
ity eta ekādaśa pāṇḍavānāṃ putrāḥ
इत्य् एत एकादश पाण्डवानां पुत्राः
90
virāṭasya duhitaram uttarāṃ nāmābhimanyur upayeme
tasyām asya parāsur garbho 'jāyata
विराटस्य दुहितरम् उत्तरां नामाभिमन्युर् उपयेमे
तस्याम् अस्य परासुर् गर्भो 'जायत
91
tam utsaṅgena pratijagrāha pṛthā niyogāt puruṣottamasya vāsudevasya
ṣāṇmāsikaṃ garbham aham enaṃ jīvayiṣyāmīti
तम् उत्सङ्गेन प्रतिजग्राह पृथा नियोगात् पुरुषोत्तमस्य वासुदेवस्य
षाण्मासिकं गर्भम् अहम् एनं जीवयिष्यामीति
92
saṃjīvayitvā cainam uvāca
parikṣīṇe kule jāto bhavatv ayaṃ parikṣin nāmeti
संजीवयित्वा चैनम् उवाच
परिक्षीणे कुले जातो भवत्व् अयं परिक्षिन् नामेति
93
parikṣit tu khalu mādravatīṃ nāmopayeme
tasyām asya janamejayaḥ
परिक्षित् तु खलु माद्रवतीं नामोपयेमे
तस्याम् अस्य जनमेजयः
94
janamejayāt tu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuś ca
जनमेजयात् तु वपुष्टमायां द्वु पुत्रु शतानीकः शङ्कुश् च
95
śatānīkas tu khalu vaidehīm upayeme
tasyām asya jajñe putro 'śvamedha dattaḥ
शतानीकस् तु खलु वैदेहीम् उपयेमे
तस्याम् अस्य जज्ञे पुत्रो 'श्वमेध दत्तः