1
[j]
bhagavañ śrotum icchāmi pūror vaṃśakarān nṛpān
yad vīryā yādṛśāś caiva yāvanto yat parākramāḥ
[ज्]
भगवञ् श्रोतुम् इच्छामि पूरोर् वंशकरान् नृपान्
यद् वीर्या यादृशाश् चैव यावन्तो यत् पराक्रमाः
2
na hy asmiñ śīlahīno vā nirvīryo vā narādhipaḥ
prajā virahito vāpi bhūtapūrvaḥ kadā cana
न ह्य् अस्मिञ् शीलहीनो वा निर्वीर्यो वा नराधिपः
प्रजा विरहितो वापि भूतपूर्वः कदा चन
3
teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām
caritaṃ śrotum icchāmi vistareṇa tapodhana
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम्
चरितं श्रोतुम् इच्छामि विस्तरेण तपोधन
4
[v]
hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi
pūror vaṃśadharān vīrāñ śakra pratimatejasaḥ
[व्]
हन्त ते कथयिष्यामि यन् मां त्वं परिपृच्छसि
पूरोर् वंशधरान् वीराञ् शक्र प्रतिमतेजसः
5
pravīreśvara raudrāśvās trayaḥ putrā mahārathāḥ
pūroḥ pauṣṭhyām ajāyanta pravīras tatra vaṃśakṛt
प्रवीरेश्वर रुद्राश्वास् त्रयः पुत्रा महारथाः
पूरोः पुष्ठ्याम् अजायन्त प्रवीरस् तत्र वंशकृत्
6
manasyur abhavat tasmāc chūraḥ śyenī sutaḥ prabhuḥ
pṛthivyāś caturantāyā goptā rājīvalocanaḥ
मनस्युर् अभवत् तस्माच् छूरः श्येनी सुतः प्रभुः
पृथिव्याश् चतुरन्ताया गोप्ता राजीवलोचनः
7
subhrūḥ saṃhanano vāgmī sauvīrī tanayās trayaḥ
manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ
सुभ्रूः संहननो वाग्मी सुवीरी तनयास् त्रयः
मनस्योर् अभवन् पुत्राः शूराः सर्वे महारथाः
8
raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ
yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ
sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ
रुद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः
यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः
सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः
9
ṛcepur atha kakṣepuḥ kṛkaṇepuś ca vīryavān
sthaṇḍile pūrvanepuś ca sthalepuś ca mahārathaḥ
ऋचेपुर् अथ कक्षेपुः कृकणेपुश् च वीर्यवान्
स्थण्डिले पूर्वनेपुश् च स्थलेपुश् च महारथः
10
tejepur balavān dhīmān satyepuś cendra vikramaḥ
dharmepuḥ saṃnatepuś ca daśamo deva vikramaḥ
anādhṛṣṭi sutās tāta rājasūyāśvamedhinaḥ
तेजेपुर् बलवान् धीमान् सत्येपुश् चेन्द्र विक्रमः
धर्मेपुः संनतेपुश् च दशमो देव विक्रमः
अनाधृष्टि सुतास् तात राजसूयाश्वमेधिनः
11
matināras tato rājā vidvāṃś carceputo 'bhavat
matināra sutā rājaṃś catvāro 'mitavikramāḥ
taṃsur mahān atiratho druhyuś cāpratimadyutiḥ
मतिनारस् ततो राजा विद्वांश् चर्चेपुतो 'भवत्
मतिनार सुता राजंश् चत्वारो 'मितविक्रमाः
तंसुर् महान् अतिरथो द्रुह्युश् चाप्रतिमद्युतिः
12
teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan
ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām
तेषां तंसुर् महावीर्यः पुरवं वंशम् उद्वहन्
आजहार यशो दीप्तं जिगाय च वसुंधराम्
13
ilinaṃ tu sutaṃ taṃsur janayām āsa vīryavān
so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ
इलिनं तु सुतं तंसुर् जनयाम् आस वीर्यवान्
सो 'पि कृत्स्नाम् इमां भूमिं विजिग्ये जयतां वरः
14
rathaṃtaryāṃ sutān pañca pañca bhūtopamāṃs tataḥ
ilino janayām āsa duḥṣantaprabhṛtīn nṛpa
रथंतर्यां सुतान् पञ्च पञ्च भूतोपमांस् ततः
इलिनो जनयाम् आस दुःषन्तप्रभृतीन् नृप
15
duḥṣantaṃ śūra bhīmau ca prapūrvaṃ vasum eva ca
teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya
दुःषन्तं शूर भीमु च प्रपूर्वं वसुम् एव च
तेषां ज्येष्ठो 'भवद् राजा दुःषन्तो जनमेजय
16
duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ
tasmād bharata vaṃśasya vipratasthe mahad yaśaḥ
दुःषन्ताद् भरतो जज्ञे विद्वाञ् शाकुन्तलो नृपः
तस्माद् भरत वंशस्य विप्रतस्थे महद् यशः
17
bharatas tisṛṣu strīṣu nava putrān ajījanat
nābhyanandanta tān rājā nānurūpā mamety uta
भरतस् तिसृषु स्त्रीषु नव पुत्रान् अजीजनत्
नाभ्यनन्दन्त तान् राजा नानुरूपा ममेत्य् उत
18
tato mahadbhiḥ kratubhir ījāno bharatas tadā
lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata
ततो महद्भिः क्रतुभिर् ईजानो भरतस् तदा
लेभे पुत्रं भरद्वाजाद् भुमन्युं नाम भारत
19
tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ
bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat
ततः पुत्रिणम् आत्मानं ज्ञात्वा पुरवनन्दनः
भुमन्युं भरतश्रेष्ठ युवराज्ये 'भ्यषेचयत्
20
tatas tasya mahīndrasya vitathaḥ putrako 'bhavat
tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ
ततस् तस्य महीन्द्रस्य वितथः पुत्रको 'भवत्
ततः स वितथो नाम भुमन्योर् अभवत् सुतः
21
suhotraś ca suhotā ca suhaviḥ suyajus tathā
puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ
सुहोत्रश् च सुहोता च सुहविः सुयजुस् तथा
पुष्करिण्याम् ऋचीकस्य भुमन्योर् अभवन् सुताः
22
teṣāṃ jyeṣṭhaḥ suhotras tu rājyam āpa mahīkṣitām
rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ
तेषां ज्येष्ठः सुहोत्रस् तु राज्यम् आप महीक्षिताम्
राजसूयाश्वमेधाद्यैः सो 'यजद् बहुभिः सवैः
23
suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām
pūrṇāṃ hastigavāśvasya bahuratnasamākulām
सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम्
पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम्
24
mamajjeva mahī tasya bhūri bhārāvapīḍitā
hastyaśvarathasaṃpūrṇā manuṣyakalilā bhṛśam
ममज्जेव मही तस्य भूरि भारावपीडिता
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम्
25
suhotre rājani tadā dharmataḥ śāsati prajāḥ
caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ
pravṛddhajanasasyā ca sahadevā vyarocata
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः
चैत्ययूपाङ्किता चासीद् भूमिः शतसहस्रशः
प्रवृद्धजनसस्या च सहदेवा व्यरोचत
26
aikṣvākī janayām āsa suhotrāt pṛthivīpateḥ
ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata
अैक्ष्वाकी जनयाम् आस सुहोत्रात् पृथिवीपतेः
अजमीढं सुमीढं च पुरुमीढं च भारत
27
ajamīḍho varas teṣāṃ tasmin vaṃśaḥ pratiṣṭhitaḥ
ṣaṭ putrān so 'py ajanayat tisṛṣu strīṣu bhārata
अजमीढो वरस् तेषां तस्मिन् वंशः प्रतिष्ठितः
षट् पुत्रान् सो 'प्य् अजनयत् तिसृषु स्त्रीषु भारत
28
ṛkṣaṃ bhūminy atho nīlī duḥṣanta parameṣṭhinau
keśiny ajanayaj jahnum ubhau ca janarūpiṇau
ऋक्षं भूमिन्य् अथो नीली दुःषन्त परमेष्ठिनु
केशिन्य् अजनयज् जह्नुम् उभु च जनरूपिणु
29
tatheme sarvapāñcālā duḥṣanta parameṣṭhinoḥ
anvayāḥ kuśikā rājañ jahnor amitatejasaḥ
तथेमे सर्वपाञ्चाला दुःषन्त परमेष्ठिनोः
अन्वयाः कुशिका राजञ् जह्नोर् अमिततेजसः
30
janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam
ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakaras tava
जनरूपिणयोर् ज्येष्ठम् ऋक्षम् आहुर् जनाधिपम्
ऋक्षात् संवरणो जज्ञे राजन् वंशकरस् तव
31
ārkṣe saṃvaraṇe rājan praśāsati vasuṃdharām
saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ
आर्क्षे संवरणे राजन् प्रशासति वसुंधराम्
संक्षयः सुमहान् आसीत् प्रजानाम् इति शुश्रुमः
32
vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhais tathā
kṣun mṛtyubhyām anāvṛṣṭyā vyādhibhiś ca samāhatam
abhyaghnan bhāratāṃś caiva sapatnānāṃ balāni ca
व्यशीर्यत ततो राष्ट्रं क्षयैर् नानाविधैस् तथा
क्षुन् मृत्युभ्याम् अनावृष्ट्या व्याधिभिश् च समाहतम्
अभ्यघ्नन् भारतांश् चैव सपत्नानां बलानि च
33
cālayan vasudhāṃ caiva balena caturaṅgiṇā
abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm
akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat
चालयन् वसुधां चैव बलेन चतुरङ्गिणा
अभ्ययात् तं च पाञ्चाल्यो विजित्य तरसा महीम्
अक्षुहिणीभिर् दशभिः स एनं समरे 'जयत्
34
tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ
rājā saṃvaraṇas tasmāt palāyata mahābhayāt
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः
राजा संवरणस् तस्मात् पलायत महाभयात्
35
sindhor nadasya mahato nikuñje nyavasat tadā
nadī viṣayaparyante parvatasya samīpataḥ
tatrāvasan bahūn kālān bhāratā durgamāśritāḥ
सिन्धोर् नदस्य महतो निकुञ्जे न्यवसत् तदा
नदी विषयपर्यन्ते पर्वतस्य समीपतः
तत्रावसन् बहून् कालान् भारता दुर्गमाश्रिताः
36
teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān
athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ
तेषां निवसतां तत्र सहस्रं परिवत्सरान्
अथाभ्यगच्छद् भरतान् वसिष्ठो भगवान् ऋषिः
37
tam āgataṃ prayatnena pratyudgamyābhivādya ca
arghyam abhyāharaṃs tasmai te sarve bhāratās tadā
nivedya sarvam ṛṣaye satkāreṇa suvarcase
तम् आगतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च
अर्घ्यम् अभ्याहरंस् तस्मै ते सर्वे भारतास् तदा
निवेद्य सर्वम् ऋषये सत्कारेण सुवर्चसे
38
taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā
purohito bhavān no 'stu rājyāya prayatāmahe
om ity evaṃ vasiṣṭho 'pi bhāratān pratyapadyata
तं समाम् अष्टमीम् उष्टं राजा वव्रे स्वयं तदा
पुरोहितो भवान् नो 'स्तु राज्याय प्रयतामहे
ओम् इत्य् एवं वसिष्ठो 'पि भारतान् प्रत्यपद्यत
39
athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam
viṣāṇa bhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam
अथाभ्यषिञ्चत् साम्राज्ये सर्वक्षत्रस्य पुरवम्
विषाण भूतं सर्वस्यां पृथिव्याम् इति नः श्रुतम्
40
bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam
punar balibhṛtaś caiva cakre sarvamahīkṣitaḥ
भरताध्युषितं पूर्वं सो 'ध्यतिष्ठत् पुरोत्तमम्
पुनर् बलिभृतश् चैव चक्रे सर्वमहीक्षितः
41
tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ
ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ
ततः स पृथिवीं प्राप्य पुनर् ईजे महाबलः
आजमीढो महायज्ञैर् बहुभिर् भूरिदक्षिणैः
42
tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum
rājatve taṃ prajāḥ sarvā dharmajña iti vavrire
ततः संवरणात् सुरी सुषुवे तपती कुरुम्
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे
43
tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam
kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम्
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः
44
aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim
janamejayaṃ ca vikhyātaṃ putrāṃś cāsyānuśuśrumaḥ
pañcaitān vāhinī putrān vyajāyata manasvinī
अश्ववन्तम् अभिष्वन्तं तथा चित्ररथं मुनिम्
जनमेजयं च विख्यातं पुत्रांश् चास्यानुशुश्रुमः
पञ्चैतान् वाहिनी पुत्रान् व्यजायत मनस्विनी
45
abhiṣvataḥ parikṣit tu śabalāśvaś ca vīryavān
abhirājo virājaś ca śalmalaś ca mahābalaḥ
अभिष्वतः परिक्षित् तु शबलाश्वश् च वीर्यवान्
अभिराजो विराजश् च शल्मलश् च महाबलः
46
uccaiḥśravā bhadra kāro jitāriś cāṣṭamaḥ smṛtaḥ
eteṣām anvavāye tu khyātās te karmajair guṇaiḥ
उच्चैःश्रवा भद्र कारो जितारिश् चाष्टमः स्मृतः
एतेषाम् अन्ववाये तु ख्यातास् ते कर्मजैर् गुणैः
47
janamejayādayaḥ sapta tathaivānye mahābalāḥ
parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ
जनमेजयादयः सप्त तथैवान्ये महाबलाः
परिक्षितो 'भवन् पुत्राः सर्वे धर्मार्थकोविदाः
48
kakṣasenogra senau ca citrasenaś ca vīryavān
indrasenaḥ suṣeṇaś ca bhīmasenaś ca nāmataḥ
कक्षसेनोग्र सेनु च चित्रसेनश् च वीर्यवान्
इन्द्रसेनः सुषेणश् च भीमसेनश् च नामतः
49
janamejayasya tanayā bhuvi khyātā mahābalāḥ
dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca
जनमेजयस्य तनया भुवि ख्याता महाबलाः
धृतराष्ट्रः प्रथमजः पाण्डुर् बाह्लीक एव च
50
niṣadhaś ca mahātejās tathā jāmbūnado balī
kuṇḍodaraḥ padātiś ca vasātiś cāṣṭamaḥ smṛtaḥ
sarve dharmārthakuśalāḥ sarve bhūtihite ratāḥ
निषधश् च महातेजास् तथा जाम्बूनदो बली
कुण्डोदरः पदातिश् च वसातिश् चाष्टमः स्मृतः
सर्वे धर्मार्थकुशलाः सर्वे भूतिहिते रताः
51
dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ
hastī vitarkaḥ krāthaś ca kuṇḍalaś cāpi pañcamaḥ
haviḥ śravās tathendrābhaḥ sumanyuś cāparājitaḥ
धृतराष्ट्रो 'थ राजासीत् तस्य पुत्रो 'थ कुण्डिकः
हस्ती वितर्कः क्राथश् च कुण्डलश् चापि पञ्चमः
हविः श्रवास् तथेन्द्राभः सुमन्युश् चापराजितः
52
pratīpasya trayaḥ putrā jajñire bharatarṣabha
devāpiḥ śaṃtanuś caiva bāhlīkaś ca mahārathaḥ
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ
देवापिः शंतनुश् चैव बाह्लीकश् च महारथः
53
devāpis tu pravavrāja teṣāṃ dharmaparīpsayā
śaṃtanuś ca mahīṃ lebhe bāhlīkaś ca mahārathaḥ
देवापिस् तु प्रवव्राज तेषां धर्मपरीप्सया
शंतनुश् च महीं लेभे बाह्लीकश् च महारथः
54
bharatasyānvaye jātāḥ sattvavanto mahārathāḥ
devarṣikalpā nṛpate bahavo rājasattamāḥ
भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः
देवर्षिकल्पा नृपते बहवो राजसत्तमाः