1
[vas]
pṛcchāmi tvāṃ vasu manā rauśadaśvir; yady asti loko divi mahyaṃ narendra
yady antarikṣe prathito mahātman; kṣetrajñaṃ tvāṃ tasya dharmasya manye
[वस्]
पृच्छामि त्वां वसु मना रुशदश्विर्; यद्य् अस्ति लोको दिवि मह्यं नरेन्द्र
यद्य् अन्तरिक्षे प्रथितो महात्मन्; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
2
[y]
yad antarikṣaṃ pṛthivī diśaś ca; yat tejasā tapate bhānumāṃś ca
lokās tāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti
[य्]
यद् अन्तरिक्षं पृथिवी दिशश् च; यत् तेजसा तपते भानुमांश् च
लोकास् तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति
3
[vas]
tāṃs te dadāmi pata mā prapātaṃ; ye me lokās tava te vai bhavantu
krīṇīṣvaināṃs tṛṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ
[वस्]
तांस् ते ददामि पत मा प्रपातं; ये मे लोकास् तव ते वै भवन्तु
क्रीणीष्वैनांस् तृणकेनापि राजन्; प्रतिग्रहस् ते यदि सम्यक् प्रदुष्टः
4
[y]
na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ śiśukāc chaṅkamānaḥ
kuryāṃ na caivākṛta pūrvam anyair; vivitsamānaḥ kim u tatra sādhu
[य्]
न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच् छङ्कमानः
कुर्यां न चैवाकृत पूर्वम् अन्यैर्; विवित्समानः किम् उ तत्र साधु
5
[vas]
tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu
[वस्]
तांस् त्वं लोकान् प्रतिपद्यस्व राजन्; मया दत्तान् यदि नेष्टः क्रयस् ते
अहं न तान् वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास् तव ते वै भवन्तु
6
[ṣibi]
pṛcchāmi tvāṃ śibir auśīnaro 'haṃ; mamāpi lokā yadi santīha tāta
yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
[षिबि]
पृच्छामि त्वां शिबिर् अुशीनरो 'हं; ममापि लोका यदि सन्तीह तात
यद्य् अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
7
[y]
na tvaṃ vācā hṛdayenāpi vidvan; parīpsamānān nāvamaṃsthā narendra
tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahāntaḥ
[य्]
न त्वं वाचा हृदयेनापि विद्वन्; परीप्समानान् नावमंस्था नरेन्द्र
तेनानन्ता दिवि लोकाः श्रितास् ते; विद्युद्रूपाः स्वनवन्तो महान्तः
8
[ṣ]
tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān
[ष्]
तांस् त्वं लोकान् प्रतिपद्यस्व राजन्; मया दत्तान् यदि नेष्टः क्रयस् ते
न चाहं तान् प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वम् उपास्से ह लोकान्
9
[y]
yathā tvam indra pratimaprabhāvas; te cāpy anantā naradeva lokāḥ
tathādya loke na rame 'nyadatte; tasmāc chibe nābhinandāmi dāyam
[य्]
यथा त्वम् इन्द्र प्रतिमप्रभावस्; ते चाप्य् अनन्ता नरदेव लोकाः
तथाद्य लोके न रमे 'न्यदत्ते; तस्माच् छिबे नाभिनन्दामि दायम्
10
[ā]
na ced ekaikaśo rājaṁl lokān naḥ pratinandasi
sarve pradāya bhavate gantāro narakaṃ vayam
[ा]
न चेद् एकैकशो राजṁल् लोकान् नः प्रतिनन्दसि
सर्वे प्रदाय भवते गन्तारो नरकं वयम्
11
[y]
yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ
ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā
[य्]
यद् अर्हाय ददध्वं तत् सन्तः सत्यानृशंस्यतः
अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा
12
[ā]
kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ
uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
[ा]
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो 'ग्निशिखा इव
13
[y]
yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ
uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
[य्]
युष्मान् एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो 'ग्निशिखा इव
14
[ā]
ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā
vayam apy anuyāsyāmo yadā kālo bhaviṣyati
[ा]
आतिष्ठस्व रथं राजन् विक्रमस्व विहायसा
वयम् अप्य् अनुयास्यामो यदा कालो भविष्यति
15
[y]
sarvair idānīṃ gantavyaṃ sahasvargajito vayam
eṣa no virajāḥ panthā dṛśyate deva sadmanaḥ
[य्]
सर्वैर् इदानीं गन्तव्यं सहस्वर्गजितो वयम्
एष नो विरजाः पन्था दृश्यते देव सद्मनः
16
[v]
te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ
ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī
[व्]
ते 'धिरुह्य रथान् सर्वे प्रयाता नृपसत्तमाः
आक्रमन्तो दिवं भाभिर् धर्मेणावृत्य रोदसी
17
[ā]
ahaṃ manye pūrvam eko 'smi gantā; sakhā cendraḥ sarvathā me mahātmā
kasmād evaṃ śibir auśīnaro 'yam; eko 'tyagāt sarvavegena vāhān
[ा]
अहं मन्ये पूर्वम् एको 'स्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा
कस्माद् एवं शिबिर् अुशीनरो 'यम्; एको 'त्यगात् सर्ववेगेन वाहान्
18
[y]
adadād deva yānāya yāvad vittam avindata
uśīnarasya putro 'yaṃ tasmāc chreṣṭho hi naḥ śibiḥ
[य्]
अददाद् देव यानाय यावद् वित्तम् अविन्दत
उशीनरस्य पुत्रो 'यं तस्माच् छ्रेष्ठो हि नः शिबिः
19
dānaṃ tapaḥ satyam athāpi dharmo hrīḥ; śrīḥ kṣamā saumya tathā titikṣā
rājann etāny apratimasya rājñaḥ; śibeḥ sthitāny anṛśaṃsasya buddhyā
evaṃvṛtto hrīniṣedhaś ca yasmāt; tasmāc chibir atyagād vai rathena
दानं तपः सत्यम् अथापि धर्मो ह्रीः; श्रीः क्षमा सुम्य तथा तितिक्षा
राजन्न् एतान्य् अप्रतिमस्य राज्ञः; शिबेः स्थितान्य् अनृशंसस्य बुद्ध्या
एवंवृत्तो ह्रीनिषेधश् च यस्मात्; तस्माच् छिबिर् अत्यगाद् वै रथेन
20
[v]
athāṣṭakaḥ punar evānvapṛcchan; mātāmahaṃ kautukād indrakalpam
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaś ca kasyāsi sutaś ca kasya
kṛtaṃ tvayā yad dhi na tasya kartā; loke tvadanyaḥ kṣatriyo brāhmaṇo vā
[व्]
अथाष्टकः पुनर् एवान्वपृच्छन्; मातामहं कुतुकाद् इन्द्रकल्पम्
पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश् च कस्यासि सुतश् च कस्य
कृतं त्वया यद् धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा
21
[y]
yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam
guhyam arthaṃ māmakebhyo bravīmi; mātāmaho 'haṃ bhavatāṃ prakāśaḥ
[य्]
ययातिर् अस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभुमस् त्व् इहासम्
गुह्यम् अर्थं मामकेभ्यो ब्रवीमि; मातामहो 'हं भवतां प्रकाशः
22
sarvām imāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hy adadaṃ brāhmaṇebhyaḥ
medhyān aśvān ekaśaphān surūpāṃs; tadā devāḥ puṇyabhājo bhavanti
सर्वाम् इमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्य् अददं ब्राह्मणेभ्यः
मेध्यान् अश्वान् एकशफान् सुरूपांस्; तदा देवाः पुण्यभाजो भवन्ति
23
adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇām imām akhilāṃ vāhanasya
gobhiḥ suvarṇena dhanaiś ca mukhyais; tatrāsan gāḥ śatam arbudāni
अदाम् अहं पृथिवीं ब्राह्मणेभ्यः; पूर्णाम् इमाम् अखिलां वाहनस्य
गोभिः सुवर्णेन धनैश् च मुख्यैस्; तत्रासन् गाः शतम् अर्बुदानि
24
satyena me dyauś ca vasuṃdharā ca; tathaivāgnir jvalate mānuṣeṣu
na me pṛthā vyāhṛtam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti
sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam
सत्येन मे द्युश् च वसुंधरा च; तथैवाग्निर् ज्वलते मानुषेषु
न मे पृथा व्याहृतम् एव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति
सर्वे च देवा मुनयश् च लोकाः; सत्येन पूज्या इति मे मनोगतम्
25
yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet
anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām
यो नः स्वर्गजितः सर्वान् यथावृत्तं निवेदयेत्
अनसूयुर् द्विजाग्रेभ्यः स लभेन् नः सलोकताम्