1
[ā]
kataras tv etayoḥ pūrvaṃ devānām eti sātmyatām
ubhayor dhāvato rājan sūryā candramasor iva
[ा]
कतरस् त्व् एतयोः पूर्वं देवानाम् एति सात्म्यताम्
उभयोर् धावतो राजन् सूर्या चन्द्रमसोर् इव
2
[y]
aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ
grāma eva vasan bhikṣus tayoḥ pūrvataraṃ gataḥ
[य्]
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः
ग्राम एव वसन् भिक्षुस् तयोः पूर्वतरं गतः
3
aprāpya dīrgham āyus tu yaḥ prāpto vikṛtiṃ caret
tapyeta yadi tat kṛtvā caret so 'nyat tatas tapaḥ
अप्राप्य दीर्घम् आयुस् तु यः प्राप्तो विकृतिं चरेत्
तप्येत यदि तत् कृत्वा चरेत् सो 'न्यत् ततस् तपः
4
yad vai nṛśaṃsaṃ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ
asvo 'py anīśaś ca tathaiva rājaṃs; tadārjavaṃ sa samādhis tadāryam
यद् वै नृशंसं तद् अपथ्यम् आहुर्; यः सेवते धर्मम् अनर्थबुद्धिः
अस्वो 'प्य् अनीशश् च तथैव राजंस्; तदार्जवं स समाधिस् तदार्यम्
5
[ā]
kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ
kuta āgataḥ katarasyāṃ diśi tvam; utāho svit pārthivaṃ sthānam asti
[ा]
केनासि दूतः प्रहितो 'द्य राजन्; युवा स्रग्वी दर्शनीयः सुवर्चाः
कुत आगतः कतरस्यां दिशि त्वम्; उताहो स्वित् पार्थिवं स्थानम् अस्ति
6
[y]
imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ
uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ
[य्]
इमं भुमं नरकं क्षीणपुण्यः; प्रवेष्टुम् उर्वीं गगनाद् विप्रकीर्णः
उक्त्वाहं वः प्रपतिष्याम्य् अनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः
7
satāṃ sakāśe tu vṛtaḥ prapātas; te saṃgatā guṇavantaś ca sarve
śakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra
सतां सकाशे तु वृतः प्रपातस्; ते संगता गुणवन्तश् च सर्वे
शक्राच् च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र
8
[ā]
pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me 'tra
yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
[ा]
पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मे 'त्र
यद्य् अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
9
[y]
yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubhiḥ parvataiś ca
tāval lokā divi te saṃsthitā vai; tathā vijānīhi narendra siṃha
[य्]
यावत् पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश् च
तावल् लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्र सिंह
10
[ā]
tāṃs te dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi
yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram amitrasāha
[ा]
तांस् ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति
यद्य् अन्तरिक्षे यदि वा दिवि श्रितास्; तान् आक्रम क्षिप्रम् अमित्रसाह
11
[y]
nāsmad vidho 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya
yathā pradeyaṃ satataṃ dvijebhyas; tathādadaṃ pūrvam ahaṃ narendra
[य्]
नास्मद् विधो 'ब्राह्मणो ब्रह्मविच् च; प्रतिग्रहे वर्तते राजमुख्य
यथा प्रदेयं सततं द्विजेभ्यस्; तथाददं पूर्वम् अहं नरेन्द्र
12
nābrāhmaṇaḥ kṛpaṇo jātu jīved; yā cāpi syād brāhmaṇī vīra patnī
so 'haṃ yadaivākṛta pūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādhu
नाब्राह्मणः कृपणो जातु जीवेद्; या चापि स्याद् ब्राह्मणी वीर पत्नी
सो 'हं यदैवाकृत पूर्वं चरेयं; विवित्समानः किम् उ तत्र साधु
13
[pratardana]
pṛcchāmi tvāṃ spṛhaṇīya rūpa; pratardano 'haṃ yadi me santi lokāḥ
yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
[प्रतर्दन]
पृच्छामि त्वां स्पृहणीय रूप; प्रतर्दनो 'हं यदि मे सन्ति लोकाः
यद्य् अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
14
[y]
santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni
madhu cyuto ghṛtapṛktā viśokās; te nāntavantaḥ pratipālayanti
[य्]
सन्ति लोका बहवस् ते नरेन्द्र; अप्य् एकैकः सप्त सप्ताप्य् अहानि
मधु च्युतो घृतपृक्ता विशोकास्; ते नान्तवन्तः प्रतिपालयन्ति
15
[pr]
tāṃs te dadāmi mā prapata prapātaṃ; ye me lokās tava te vai bhavantu
yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram apetamohaḥ
[प्र्]
तांस् ते ददामि मा प्रपत प्रपातं; ये मे लोकास् तव ते वै भवन्तु
यद्य् अन्तरिक्षे यदि वा दिवि श्रितास्; तान् आक्रम क्षिप्रम् अपेतमोहः
16
[y]
na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san
daivādeśād āpadaṃ prāpya vidvāṃś; caren nṛśaṃsaṃ na hi jātu rājā
[य्]
न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन्
दैवादेशाद् आपदं प्राप्य विद्वांश्; चरेन् नृशंसं न हि जातु राजा
17
dharmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryān nṛpo dharmam avekṣamāṇaḥ
na madvidho dharmabuddhiḥ prajānan; kuryād evaṃ kṛpaṇaṃ māṃ yathāttha
धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान् नृपो धर्मम् अवेक्षमाणः
न मद्विधो धर्मबुद्धिः प्रजानन्; कुर्याद् एवं कृपणं मां यथात्थ