1
[ā]
caran gṛhasthaḥ katham eti devān; kathaṃ bhikṣuḥ katham ācārya karmā
vānaprasthaḥ satpathe saṃniviṣṭo; bahūny asmin saṃprati vedayanti
[ा]
चरन् गृहस्थः कथम् एति देवान्; कथं भिक्षुः कथम् आचार्य कर्मा
वानप्रस्थः सत्पथे संनिविष्टो; बहून्य् अस्मिन् संप्रति वेदयन्ति
2
[y]
āhūtādhyāyī guru karma svacodyaḥ; pūrvotthāyī caramaṃ copaśāyī
mṛdur dānto dhṛtimān apramattaḥ; svādhyāyaśīlaḥ sidhyati brahma cārī
[य्]
आहूताध्यायी गुरु कर्म स्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी
मृदुर् दान्तो धृतिमान् अप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्म चारी
3
dharmāgataṃ prāpya dhanaṃ yajeta; dadyāt sadaivātithīn bhojayec ca
anādadānaś ca parair adattaṃ; saiṣā gṛhasthopaniṣat purāṇī
धर्मागतं प्राप्य धनं यजेत; दद्यात् सदैवातिथीन् भोजयेच् च
अनाददानश् च परैर् अदत्तं; सैषा गृहस्थोपनिषत् पुराणी
4
svavīryajīvī vṛjinān nivṛtto; dātā parebhyo na paropatāpī
tādṛṅ muniḥ siddhim upaiti mukhyāṃ; vasann araṇye niyatāhāra ceṣṭaḥ
स्ववीर्यजीवी वृजिनान् निवृत्तो; दाता परेभ्यो न परोपतापी
तादृङ् मुनिः सिद्धिम् उपैति मुख्यां; वसन्न् अरण्ये नियताहार चेष्टः
5
aśilpa jīvī nagṛhaś ca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ
anoka sārī laghur alpacāraś; caran deśān ekacaraḥ sa bhikṣuḥ
अशिल्प जीवी नगृहश् च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः
अनोक सारी लघुर् अल्पचारश्; चरन् देशान् एकचरः स भिक्षुः
6
rātryā yayā cābhijitāś ca lokā; bhavanti kāmā vijitāḥ sukhāś ca
tām eva rātriṃ prayatena vidvān; araṇyasaṃstho bhavituṃ yatātmā
रात्र्या यया चाभिजिताश् च लोका; भवन्ति कामा विजिताः सुखाश् च
ताम् एव रात्रिं प्रयतेन विद्वान्; अरण्यसंस्थो भवितुं यतात्मा
7
daśaiva pūrvān daśa cāparāṃs tu; jñātīn sahātmānam athaika viṃśam
araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaśarīradhātūn
दशैव पूर्वान् दश चापरांस् तु; ज्ञातीन् सहात्मानम् अथैक विंशम्
अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून्
8
[ā]
katisvid eva munayo maunāni kati cāpy uta
bhavantīti tad ācakṣva śrotum icchāmahe vayam
[ा]
कतिस्विद् एव मुनयो मुनानि कति चाप्य् उत
भवन्तीति तद् आचक्ष्व श्रोतुम् इच्छामहे वयम्
9
[y]
araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ
grāme vā vasato 'raṇyaṃ sa muniḥ syāj janādhipa
[य्]
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः
ग्रामे वा वसतो 'रण्यं स मुनिः स्याज् जनाधिप
10
[ā]
kathaṃsvid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ
[ा]
कथंस्विद् वसतो 'रण्ये ग्रामो भवति पृष्ठतः
ग्रामे वा वसतो 'रण्यं कथं भवति पृष्ठतः
11
[y]
na grāmyam upayuñjīta ya āraṇyo munir bhavet
tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
[य्]
न ग्राम्यम् उपयुञ्जीत य आरण्यो मुनिर् भवेत्
तथास्य वसतो 'रण्ये ग्रामो भवति पृष्ठतः
12
anagnir aniketaś ca agotra caraṇo muniḥ
kaupīnācchādanaṃ yāvat tāvad icchec ca cīvaram
अनग्निर् अनिकेतश् च अगोत्र चरणो मुनिः
कुपीनाच्छादनं यावत् तावद् इच्छेच् च चीवरम्
13
yāvat prāṇābhisaṃdhānaṃ tāvad icchec ca bhojanam
tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ
यावत् प्राणाभिसंधानं तावद् इच्छेच् च भोजनम्
तथास्य वसतो ग्रामे 'रण्यं भवति पृष्ठतः
14
yas tu kāmān parityajya tyaktakarmā jitendriyaḥ
ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt
यस् तु कामान् परित्यज्य त्यक्तकर्मा जितेन्द्रियः
आतिष्ठेत मुनिर् मुनं स लोके सिद्धिम् आप्नुयात्
15
dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam
asitaṃ sitakarmasthaṃ kas taṃ nārcitum arhati
धुतदन्तं कृत्तनखं सदा स्नातम् अलंकृतम्
असितं सितकर्मस्थं कस् तं नार्चितुम् अर्हति
16
tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthi śoṇitaḥ
yadā bhavati nirdvandvo munir maunaṃ samāsthitaḥ
atha lokam imaṃ jitvā lokaṃ vijayate param
तपसा कर्शितः क्षामः क्षीणमांसास्थि शोणितः
यदा भवति निर्द्वन्द्वो मुनिर् मुनं समास्थितः
अथ लोकम् इमं जित्वा लोकं विजयते परम्