1
[ā]
yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhām anvapadyaḥ
[ा]
यदावसो नन्दने कामरूपी; संवत्सराणाम् अयुतं शतानाम्
किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधाम् अन्वपद्यः
2
[y]
jñātiḥ suhṛt svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi
tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṃghāḥ
[य्]
ज्ञातिः सुहृत् स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर् हि
तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसंघाः
3
[ā]
kathaṃ tasmin kṣīṇapuṇyā bhavanti; saṃmuhyate me 'tra mano 'timātram
kiṃ viśiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me
[ा]
कथं तस्मिन् क्षीणपुण्या भवन्ति; संमुह्यते मे 'त्र मनो 'तिमात्रम्
किं विशिष्टाः कस्य धामोपयान्ति; तद् वै ब्रूहि क्षेत्रवित् त्वं मतो मे
4
[y]
imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve
te kaṅkagomāyu balāśanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti
[य्]
इमं भुमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे
ते कङ्कगोमायु बलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति
5
tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma
ākhyātaṃ te pārthiva sarvam etad; bhūyaś cedānīṃ vada kiṃ te vadāmi
तस्माद् एतद् वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म
आख्यातं ते पार्थिव सर्वम् एतद्; भूयश् चेदानीं वद किं ते वदामि
6
[ā]
yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ
kathaṃ bhavanti katham ābhavanti; na bhaumam anyaṃ narakaṃ śṛṇomi
[ा]
यदा तु तान् वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः
कथं भवन्ति कथम् आभवन्ति; न भुमम् अन्यं नरकं शृणोमि
7
[y]
ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād; vyaktaṃ pṛthivyām anusaṃcaranti
imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān
[य्]
ऊर्ध्वं देहात् कर्मणो जृम्भमाणाद्; व्यक्तं पृथिव्याम् अनुसंचरन्ति
इमं भुमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगान् अनेकान्
8
ṣaṣṭiṃ sahasrāṇi patanti vyomni; tathā aśītiṃ parivatsarāṇi
tān vai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि
तान् वै तुदन्ति प्रपततः प्रपातं; भीमा भुमा राक्षसास् तीक्ष्णदंष्ट्राः
9
[ā]
yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
kathaṃ bhavanti katham ābhavanti; kathaṃ bhūtā garbhabhūtā bhavanti
[ा]
यद् एनसस् ते पततस् तुदन्ति; भीमा भुमा राक्षसास् तीक्ष्णदंष्ट्राः
कथं भवन्ति कथम् आभवन्ति; कथं भूता गर्भभूता भवन्ति
10
[y]
asraṃ retaḥ puṣpaphalānupṛktam; anveti tad vai puruṣeṇa sṛṣṭam
sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra
[य्]
अस्रं रेतः पुष्पफलानुपृक्तम्; अन्वेति तद् वै पुरुषेण सृष्टम्
स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र
11
vanaspatīṃś cauṣadhīś cāviśanti; apo vāyuṃ pṛthivīṃ cāntarikṣam
catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃ bhūtā garbhabhūtā bhavanti
वनस्पतींश् चुषधीश् चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम्
चतुष्पदं द्विपदं चापि सर्वम्; एवं भूता गर्भभूता भवन्ति
12
[ā]
anyad vapur vidadhātīha garbha; utāho svit svena kāmena yāti
āpadyamāno narayonim etām; ācakṣva me saṃśayāt prabravīmi
[ा]
अन्यद् वपुर् विदधातीह गर्भ; उताहो स्वित् स्वेन कामेन याति
आपद्यमानो नरयोनिम् एताम्; आचक्ष्व मे संशयात् प्रब्रवीमि
13
śarīradehādi samucchrayaṃ ca; cakṣuḥ śrotre labhate kena saṃjñām
etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve
शरीरदेहादि समुच्छ्रयं च; चक्षुः श्रोत्रे लभते केन संज्ञाम्
एतत् तत्त्वं सर्वम् आचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे
14
[y]
vāyuḥ samutkarṣati garbhayonim; ṛtau retaḥ puṣparasānupṛktam
sa tatra tanmātra kṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham
[य्]
वायुः समुत्कर्षति गर्भयोनिम्; ऋतु रेतः पुष्परसानुपृक्तम्
स तत्र तन्मात्र कृताधिकारः; क्रमेण संवर्धयतीह गर्भम्
15
sa jāyamāno vigṛhīta gātraḥ; ṣaḍ jñānaniṣṭhāyatano manuṣyaḥ
sa śrotrābhyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca
स जायमानो विगृहीत गात्रः; षड् ज्ञाननिष्ठायतनो मनुष्यः
स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च
16
ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparśaṃ manasā veda bhāvam
ity aṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre
घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम्
इत्य् अष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे
17
[ā]
yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā
abhāva bhūtaḥ sa vināśam etya; kenātmānaṃ cetayate purastāt
[ा]
यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा
अभाव भूतः स विनाशम् एत्य; केनात्मानं चेतयते पुरस्तात्
18
[y]
hitvā so 'sūn suptavan niṣṭhanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca
anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha
[य्]
हित्वा सो 'सून् सुप्तवन् निष्ठनित्वा; पुरोधाय सुकृतं दुष्कृतं च
अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह
19
puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti
kīṭāḥ pataṃgāś ca bhavanti pāpā; na me vivakṣāsti mahānubhāva
पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति
कीटाः पतंगाश् च भवन्ति पापा; न मे विवक्षास्ति महानुभाव
20
catuṣpadā dvipadāḥ ṣaṭpadāś ca; tathā bhūtā garbhabhūtā bhavanti
ākhyātam etan nikhilena sarvaṃ; bhūyas tu kiṃ pṛcchasi rājasiṃha
चतुष्पदा द्विपदाः षट्पदाश् च; तथा भूता गर्भभूता भवन्ति
आख्यातम् एतन् निखिलेन सर्वं; भूयस् तु किं पृच्छसि राजसिंह
21
[ā]
kiṃsvit kṛtvā labhate tāta lokān; martyaḥ śreṣṭhāṃs tapasā vidyayā vā
tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvac; chubhāṁl lokān yena gacchet krameṇa
[ा]
किंस्वित् कृत्वा लभते तात लोकान्; मर्त्यः श्रेष्ठांस् तपसा विद्यया वा
तन् मे पृष्टः शंस सर्वं यथावच्; छुभाṁल् लोकान् येन गच्छेत् क्रमेण
22
[y]
tapaś ca dānaṃ ca śamo damaś ca; hrīr ārjavaṃ sarvabhūtānukampā
naśyanti mānena tamo 'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ
[य्]
तपश् च दानं च शमो दमश् च; ह्रीर् आर्जवं सर्वभूतानुकम्पा
नश्यन्ति मानेन तमो 'भिभूताः; पुंसः सदैवेति वदन्ति सन्तः
23
adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
tasyāntavantaś ca bhavanti lokā; na cāsya tad brahma phalaṃ dadāti
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम्
तस्यान्तवन्तश् च भवन्ति लोका; न चास्य तद् ब्रह्म फलं ददाति
24
catvāri karmāṇy abhayaṃkarāṇi; bhayaṃ prayacchanty ayathā kṛtāni
mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ
चत्वारि कर्माण्य् अभयंकराणि; भयं प्रयच्छन्त्य् अयथा कृतानि
मानाग्निहोत्रम् उत मानमुनं; मानेनाधीतम् उत मानयज्ञः
25
na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt
santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante
न मान्यमानो मुदम् आददीत; न संतापं प्राप्नुयाच् चावमानात्
सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते
26
iti dadyād iti yajed ity adhīyīta me vratam
ity asminn abhayāny āhus tāni varjyāni nityaśaḥ
इति दद्याद् इति यजेद् इत्य् अधीयीत मे व्रतम्
इत्य् अस्मिन्न् अभयान्य् आहुस् तानि वर्ज्यानि नित्यशः