1
[y]
ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt
prabhraṃśitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ
[य्]
अहं ययातिर् नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात्
प्रभ्रंशितः सुरसिद्धर्षिलोकात्; परिच्युतः प्रपताम्य् अल्पपुण्यः
2
ahaṃ hi pūrvo vayasā bhavadbhyas; tenābhivādaṃ bhavatāṃ na prayuñje
yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām
अहं हि पूर्वो वयसा भवद्भ्यस्; तेनाभिवादं भवतां न प्रयुञ्जे
यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम्
3
[āsṭaka]
avādīś ced vayasā yaḥ sa vṛddha; iti rājan nābhyavadaḥ kathaṃ cit
yo vai vidvān vayasā san sma vṛddhaḥ; sa eva pūjyo bhavati dvijānām
[ास्टक]
अवादीश् चेद् वयसा यः स वृद्ध; इति राजन् नाभ्यवदः कथं चित्
यो वै विद्वान् वयसा सन् स्म वृद्धः; स एव पूज्यो भवति द्विजानाम्
4
[y]
pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam
santo 'satāṃ nānuvartanti caitad; yathā ātmaiṣām anukūla vādī
[य्]
प्रतिकूलं कर्मणां पापम् आहुस्; तद् वर्तते 'प्रवणे पापलोक्यम्
सन्तो 'सतां नानुवर्तन्ति चैतद्; यथा आत्मैषाम् अनुकूल वादी
5
abhūd dhanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādhigantā tad asmi
evaṃ pradhāryātma hite niviṣṭo; yo vartate sa vijānāti jīvan
अभूद् धनं मे विपुलं महद् वै; विचेष्टमानो नाधिगन्ता तद् अस्मि
एवं प्रधार्यात्म हिते निविष्टो; यो वर्तते स विजानाति जीवन्
6
nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ
tat tat prāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātma buddhyā
नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः
तत् तत् प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्म बुद्ध्या
7
sukhaṃ hi jantur yadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātma śaktyā
tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
सुखं हि जन्तुर् यदि वापि दुःखं; दैवाधीनं विन्दति नात्म शक्त्या
तस्माद् दिष्टं बलवन् मन्यमानो; न संज्वरेन् नापि हृष्येत् कदा चित्
8
duḥkhe na tapyen na sukhena hṛṣyet; samena varteta sadaiva dhīraḥ
diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
दुःखे न तप्येन् न सुखेन हृष्येत्; समेन वर्तेत सदैव धीरः
दिष्टं बलीय इति मन्यमानो; न संज्वरेन् नापि हृष्येत् कदा चित्
9
bhaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaś cit
dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā
भये न मुह्याम्य् अष्टकाहं कदा चित्; संतापो मे मानसो नास्ति कश् चित्
धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा
10
saṃsvedajā aṇḍajā udbhidāś ca; sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ
tathāśmānas tṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭa kṣaye svāṃ prakṛtiṃ bhajante
संस्वेदजा अण्डजा उद्भिदाश् च; सरीसृपाः कृमयो 'थाप्सु मत्स्याः
तथाश्मानस् तृणकाष्ठं च सर्वं; दिष्ट क्षये स्वां प्रकृतिं भजन्ते
11
anityatāṃ sukhaduḥkhasya buddhvā; kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam
kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramattaḥ
अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात् संतापम् अष्टकाहं भजेयम्
किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात् संतापं वर्जयाम्य् अप्रमत्तः
12
[āsṭaka]
ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṃ ca kālaṃ yathā ca
tan me rājan brūhi sarvaṃ yathāvat; kṣetrajñavad bhāṣase tvaṃ hi dharmān
[ास्टक]
ये ये लोकाः पार्थिवेन्द्र प्रधानास्; त्वया भुक्ता यं च कालं यथा च
तन् मे राजन् ब्रूहि सर्वं यथावत्; क्षेत्रज्ञवद् भाषसे त्वं हि धर्मान्
13
[y]
rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṃ vai
tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
[य्]
राजाहम् आसम् इह सार्वभुमस्; ततो लोकान् महतो अजयं वै
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परम् अस्म्य् अभ्युपेतः
14
tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām
adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम्
अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परम् अस्म्य् अभ्युपेतः
15
tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam
tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
ततो दिव्यम् अजरं प्राप्य लोकं; प्रजापतेर् लोकपतेर् दुरापम्
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परम् अस्म्य् अभ्युपेतः
16
devasya devasya niveśane ca; vijitya lokān avasaṃ yatheṣṭam
saṃpūjyamānas tridaśaiḥ samastais; tulyaprabhāva dyutir īśvarāṇām
देवस्य देवस्य निवेशने च; विजित्य लोकान् अवसं यथेष्टम्
संपूज्यमानस् त्रिदशैः समस्तैस्; तुल्यप्रभाव द्युतिर् ईश्वराणाम्
17
tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
sahāpsarobhir viharan puṇyagandhān; paśyann nagān puṣpitāṃś cārurūpān
तथावसं नन्दने कामरूपी; संवत्सराणाम् अयुतं शतानाम्
सहाप्सरोभिर् विहरन् पुण्यगन्धान्; पश्यन्न् नगान् पुष्पितांश् चारुरूपान्
18
tatrasthaṃ māṃ deva sukheṣu saktaṃ; kāle 'tīte mahati tato 'timātram
dūto devānām abravīd ugrarūpo; dhvaṃsety uccais triḥ plutena svareṇa
तत्रस्थं मां देव सुखेषु सक्तं; काले 'तीते महति ततो 'तिमात्रम्
दूतो देवानाम् अब्रवीद् उग्ररूपो; ध्वंसेत्य् उच्चैस् त्रिः प्लुतेन स्वरेण
19
etāvan me viditaṃ rājasiṃha; tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ
vāco 'śrauṣaṃ cāntarikṣe surāṇām; anukrośāc chocatāṃ mānavendra
एतावन् मे विदितं राजसिंह; ततो भ्रष्टो 'हं नन्दनात् क्षीणपुण्यः
वाचो 'श्रुषं चान्तरिक्षे सुराणाम्; अनुक्रोशाच् छोचतां मानवेन्द्र
20
aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakṛt puṇyakīrtiḥ
tān abruvaṃ patamānas tato 'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu
अहो कष्टं क्षीणपुण्यो ययातिः; पतत्य् असु पुण्यकृत् पुण्यकीर्तिः
तान् अब्रुवं पतमानस् ततो 'हं; सतां मध्ये निपतेयं कथं नु