1
[īndra]
sarvāṇi karmāṇi samāpya rājan; gṛhān parityajya vanaṃ gato 'si
tat tvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte
[ीन्द्र]
सर्वाणि कर्माणि समाप्य राजन्; गृहान् परित्यज्य वनं गतो 'सि
तत् त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस् तपसा ययाते
2
[y]
nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu
ātmanas tapasā tulyaṃ kaṃ cit paśyāmi vāsava
[य्]
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु
आत्मनस् तपसा तुल्यं कं चित् पश्यामि वासव
3
[ī]
yadāvamaṃsthāḥ sadṛśaḥ śreyasaś ca; pāpīyasaś cāvidita prabhāvaḥ
tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan
[ी]
यदावमंस्थाः सदृशः श्रेयसश् च; पापीयसश् चाविदित प्रभावः
तस्माल् लोका अन्तवन्तस् तवेमे; क्षीणे पुण्ये पतितास्य् अद्य राजन्
4
[y]
surarṣigandharvanarāvamānāt; kṣayaṃ gatā me yadi śakra lokāḥ
iccheyaṃ vai suralokād vihīnaḥ; satāṃ madhye patituṃ devarāja
[य्]
सुरर्षिगन्धर्वनरावमानात्; क्षयं गता मे यदि शक्र लोकाः
इच्छेयं वै सुरलोकाद् विहीनः; सतां मध्ये पतितुं देवराज
5
[ī]
satāṃ sakāśe patitāsi rājaṃś; cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ
evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadṛśaḥ śreyasaś ca
[ी]
सतां सकाशे पतितासि राजंश्; च्युतः प्रतिष्ठां यत्र लब्धासि भूयः
एवं विदित्वा तु पुनर् ययाते; न ते 'वमान्याः सदृशः श्रेयसश् च
6
[v]
tataḥ prahāyāmara rājajuṣṭān; puṇyāṁl lokān patamānaṃ yayātim
saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca sad dharmavidhānagoptā
[व्]
ततः प्रहायामर राजजुष्टान्; पुण्याṁल् लोकान् पतमानं ययातिम्
संप्रेक्ष्य राजर्षिवरो 'ष्टकस् तम्; उवाच सद् धर्मविधानगोप्ता
7
kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ
patasy udīrṇāmbudharāndha kārāt khāt; khecarāṇāṃ pravaro yathārkaḥ
कस् त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः
पतस्य् उदीर्णाम्बुधरान्ध कारात् खात्; खेचराणां प्रवरो यथार्कः
8
dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ; vaiśvānarārka dyutim aprameyam
kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ
दृष्ट्वा च त्वां सूर्यपथात् पतन्तं; वैश्वानरार्क द्युतिम् अप्रमेयम्
किं नु स्विद् एतत् पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः
9
dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; śakrārka viṣṇupratima prabhāvam
abhyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ
दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्क विष्णुप्रतिम प्रभावम्
अभ्युद्गतास् त्वां वयम् अद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः
10
na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayaṃ smaḥ
tat tvāṃ pṛcchāmaḥ spṛhaṇīya rūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ
न चापि त्वां धृष्णुमः प्रष्टुम् अग्रे; न च त्वम् अस्मान् पृच्छसि ये वयं स्मः
तत् त्वां पृच्छामः स्पृहणीय रूपं; कस्य त्वं वा किंनिमित्तं त्वम् आगाः
11
bhayaṃ tu te vyetu viṣādamohau; tyajāśu devendra samānarūpa
tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍhuṃ balahāpi śakraḥ
भयं तु ते व्येतु विषादमोहु; त्यजाशु देवेन्द्र समानरूप
त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः
12
santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmara rājakalpa
te saṃgatāḥ sthavara jaṅgameśāḥ; pratiṣṭhitas tvaṃ sadṛśeṣu satsu
सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामर राजकल्प
ते संगताः स्थवर जङ्गमेशाः; प्रतिष्ठितस् त्वं सदृशेषु सत्सु