1
[v]
svargataḥ sa tu rājendro nivasan deva sadmani
pūjitas tridaśaiḥ sādhyair marudbhir vasubhis tathā
[व्]
स्वर्गतः स तु राजेन्द्रो निवसन् देव सद्मनि
पूजितस् त्रिदशैः साध्यैर् मरुद्भिर् वसुभिस् तथा
2
devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī
avasat pṛthivīpālo dīrghakālam iti śrutiḥ
देवलोकाद् ब्रह्मलोकं संचरन् पुण्यकृद् वशी
अवसत् पृथिवीपालो दीर्घकालम् इति श्रुतिः
3
sa kadā cin nṛpaśreṣṭho yayātiḥ śakram āgamat
kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ
स कदा चिन् नृपश्रेष्ठो ययातिः शक्रम् आगमत्
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः
4
[ṣakra]
yadā sa pūrus tava rūpeṇa rājañ; jarāṃ gṛhītvā pracacāra bhūmau
tadā rājyaṃ saṃpradāyaiva tasmai; tvayā kim uktaḥ kathayeha satyam
[षक्र]
यदा स पूरुस् तव रूपेण राजञ्; जरां गृहीत्वा प्रचचार भूमु
तदा राज्यं संप्रदायैव तस्मै; त्वया किम् उक्तः कथयेह सत्यम्
5
[y]
gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayas tava
madhye pṛthivyās tvaṃ rājā bhrātaro 'ntyādhipās tava
[य्]
गङ्गायमुनयोर् मध्ये कृत्स्नो 'यं विषयस् तव
मध्ये पृथिव्यास् त्वं राजा भ्रातरो 'न्त्याधिपास् तव
6
akrodhanaḥ krodhanebhyo viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ
amānuṣebhyo mānuṣāś ca pradhānā; vidvāṃs tathaivāviduṣaḥ pradhānaḥ
अक्रोधनः क्रोधनेभ्यो विशिष्टस्; तथा तितिक्षुर् अतितिक्षोर् विशिष्टः
अमानुषेभ्यो मानुषाश् च प्रधाना; विद्वांस् तथैवाविदुषः प्रधानः
7
ākruśyamāno nākrośen manyur eva titikṣataḥ
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
आक्रुश्यमानो नाक्रोशेन् मन्युर् एव तितिक्षतः
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
8
nāruṃ tudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyam
नारुं तुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत
ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्यम्
9
aruṃ tudaṃ puruṣaṃ rūkṣavācaṃ; vāk kaṇṭakair vitudantaṃ manuṣyān
vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam
अरुं तुदं पुरुषं रूक्षवाचं; वाक् कण्टकैर् वितुदन्तं मनुष्यान्
विद्याद् अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम्
10
sadbhiḥ purastād abhipūjitaḥ syāt; sadbhis tathā pṛṣṭhato rakṣitaḥ syāt
sadāsatām ativādāṃs titikṣet; satāṃ vṛttaṃ cādadītārya vṛttaḥ
सद्भिः पुरस्ताद् अभिपूजितः स्यात्; सद्भिस् तथा पृष्ठतो रक्षितः स्यात्
सदासताम् अतिवादांस् तितिक्षेत्; सतां वृत्तं चाददीतार्य वृत्तः
11
vāk sāyakā vadanān niṣpatanti; yair āhataḥ śocati rārty ahāni
parasya vā marmasu ye patanti; tān paṇḍito nāvasṛjet pareṣu
वाक् सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रार्त्य् अहानि
परस्य वा मर्मसु ये पतन्ति; तान् पण्डितो नावसृजेत् परेषु
12
na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate
yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk
न हीदृशं संवननं त्रिषु लोकेषु विद्यते
यथा मैत्री च भूतेषु दानं च मधुरा च वाक्