1
[v]
evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam
rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ
[व्]
एवं स नाहुषो राजा ययातिः पुत्रम् ईप्सितम्
राज्ये 'भिषिच्य मुदितो वानप्रस्थो 'भवन् मुनिः
2
uṣitvā ca vanevāsaṃ brāhmaṇaiḥ saha saṃśritaḥ
phalamūlāśano dānto yathā svargam ito gataḥ
उषित्वा च वनेवासं ब्राह्मणैः सह संश्रितः
फलमूलाशनो दान्तो यथा स्वर्गम् इतो गतः
3
sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham
kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ
स गतः सुरवासं तं निवसन् मुदितः सुखम्
कालस्य नातिमहतः पुनः शक्रेण पातितः
4
nipatan pracyutaḥ svargād aprāpto medinī talam
sthita āsīd antarikṣe sa tadeti śrutaṃ mayā
निपतन् प्रच्युतः स्वर्गाद् अप्राप्तो मेदिनी तलम्
स्थित आसीद् अन्तरिक्षे स तदेति श्रुतं मया
5
tata eva punaś cāpi gataḥ svargam iti śrutiḥ
rājñā vasumatā sārdham aṣṭakena ca vīryavān
pratardanena śibinā sametya kila saṃsadi
तत एव पुनश् चापि गतः स्वर्गम् इति श्रुतिः
राज्ञा वसुमता सार्धम् अष्टकेन च वीर्यवान्
प्रतर्दनेन शिबिना समेत्य किल संसदि
6
[j]
karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ
sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ
kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
[ज्]
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः
सर्वम् एतद् अशेषेण श्रोतुम् इच्छामि तत्त्वतः
कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधु
7
devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ
vardhanaḥ kuruvaṃśasya vibhāvasu samadyutiḥ
देवराजसमो ह्य् आसीद् ययातिः पृथिवीपतिः
वर्धनः कुरुवंशस्य विभावसु समद्युतिः
8
tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ
caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ
तस्य विस्तीर्णयशसः सत्यकीर्तेर् महात्मनः
चरितं श्रोतुम् इच्छामि दिवि चेह च सर्वशः
9
[v]
hanta te kathayiṣyāmi yayāter uttarāṃ kathām
divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm
[व्]
हन्त ते कथयिष्यामि ययातेर् उत्तरां कथाम्
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम्
10
yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam
rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā
ययातिर् नाहुषो राजा पूरुं पुत्रं कनीयसम्
राज्ये 'भिषिच्य मुदितः प्रवव्राज वनं तदा
11
anteṣu sa vinikṣipya putrān yadupurogamān
phalamūlāśano rājā vane saṃnyavasac ciram
अन्तेषु स विनिक्षिप्य पुत्रान् यदुपुरोगमान्
फलमूलाशनो राजा वने संन्यवसच् चिरम्
12
saṃśitātmā jitakrodhas tarpayan pitṛdevatāḥ
agnīṃś ca vidhivaj juhvan vānaprasthavidhānataḥ
संशितात्मा जितक्रोधस् तर्पयन् पितृदेवताः
अग्नींश् च विधिवज् जुह्वन् वानप्रस्थविधानतः
13
atithīn pūjayām āsa vanyena haviṣā vibhuḥ
śiloñcha vṛttim āsthāya śeṣānna kṛtabhojanaḥ
अतिथीन् पूजयाम् आस वन्येन हविषा विभुः
शिलोञ्छ वृत्तिम् आस्थाय शेषान्न कृतभोजनः
14
pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ
abbhakṣaḥ śaradas triṃśad āsīn niyatavān manāḥ
पूर्णं वर्षसहस्रं स एवंवृत्तिर् अभून् नृपः
अब्भक्षः शरदस् त्रिंशद् आसीन् नियतवान् मनाः
15
tataś ca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ
pañcāgnimadhye ca tapas tepe saṃvatsaraṃ nṛpaḥ
ततश् च वायुभक्षो 'भूत् संवत्सरम् अतन्द्रितः
पञ्चाग्निमध्ये च तपस् तेपे संवत्सरं नृपः