1
[v]
pauraveṇātha vayasā yayātir nahuṣātmajaḥ
prītiyukto nṛpaśreṣṭhaś cacāra viṣayān priyān
[व्]
पुरवेणाथ वयसा ययातिर् नहुषात्मजः
प्रीतियुक्तो नृपश्रेष्ठश् चचार विषयान् प्रियान्
2
yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham
dharmāviruddhān rājendro yathārhati sa eva hi
यथाकामं यथोत्साहं यथाकालं यथासुखम्
धर्माविरुद्धान् राजेन्द्रो यथार्हति स एव हि
3
devān atarpayad yajñaiḥ śrāddhais tadvat pitṝn api
dīnān anugrahair iṣṭaiḥ kāmaiś ca dvijasattamān
देवान् अतर्पयद् यज्ञैः श्राद्धैस् तद्वत् पितঘन् अपि
दीनान् अनुग्रहैर् इष्टैः कामैश् च द्विजसत्तमान्
4
atithīn annapānaiś ca viśaś ca paripālanaiḥ
ānṛśaṃsyena śūdrāṃś ca dasyūn saṃnigraheṇa ca
अतिथीन् अन्नपानैश् च विशश् च परिपालनैः
आनृशंस्येन शूद्रांश् च दस्यून् संनिग्रहेण च
5
dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan
yayātiḥ pālayām āsa sākṣād indra ivāparaḥ
धर्मेण च प्रजाः सर्वा यथावद् अनुरञ्जयन्
ययातिः पालयाम् आस साक्षाद् इन्द्र इवापरः
6
sa rājā siṃhavikrānto yuvā viṣayagocaraḥ
avirodhena dharmasya cacāra sukham uttamam
स राजा सिंहविक्रान्तो युवा विषयगोचरः
अविरोधेन धर्मस्य चचार सुखम् उत्तमम्
7
sa saṃprāpya śubhān kāmāṃs tṛptaḥ khinnaś ca pārthivaḥ
kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ
स संप्राप्य शुभान् कामांस् तृप्तः खिन्नश् च पार्थिवः
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः
8
parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāś ca vīryavān
pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha
परिसंख्याय कालज्ञः कलाः काष्ठाश् च वीर्यवान्
पूर्णं मत्वा ततः कालं पूरुं पुत्रम् उवाच ह
9
yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama
sevitā viṣayāḥ putra yauvanena mayā tava
यथाकामं यथोत्साहं यथाकालम् अरिंदम
सेविता विषयाः पुत्र युवनेन मया तव
10
pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam
rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ
पूरो प्रीतो 'स्मि भद्रं ते गृहाणेदं स्वयुवनम्
राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत् सुतः
11
pratipede jarāṃ rājā yayātir nāhuṣas tadā
yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ
प्रतिपेदे जरां राजा ययातिर् नाहुषस् तदा
युवनं प्रतिपेदे च पूरुः स्वं पुनर् आत्मनः
12
abhiṣektu kāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam
brāhmaṇa pramukhā varṇā idaṃ vacanam abruvan
अभिषेक्तु कामं नृपतिं पूरुं पुत्रं कनीयसम्
ब्राह्मण प्रमुखा वर्णा इदं वचनम् अब्रुवन्
13
kathaṃ śukrasya naptāraṃ deva yānyāḥ sutaṃ prabho
jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi
कथं शुक्रस्य नप्तारं देव यान्याः सुतं प्रभो
ज्येष्ठं यदुम् अतिक्रम्य राज्यं पूरोः प्रदास्यसि
14
yadur jyeṣṭhas tava suto jātas tam anu turvasuḥ
śarmiṣṭhāyāḥ suto druhyus tato 'nuḥ pūrur eva ca
यदुर् ज्येष्ठस् तव सुतो जातस् तम् अनु तुर्वसुः
शर्मिष्ठायाः सुतो द्रुह्युस् ततो 'नुः पूरुर् एव च
15
kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati
etat saṃbodhayāmas tvāṃ dharmaṃ tvam anupālaya
कथं ज्येष्ठान् अतिक्रम्य कनीयान् राज्यम् अर्हति
एतत् संबोधयामस् त्वां धर्मं त्वम् अनुपालय
16
[y]
brāhmaṇa pramukhā varṇāḥ sarve śṛṇvantu me vacaḥ
jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃ cana
[य्]
ब्राह्मण प्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथं चन
17
mama jyeṣṭhena yadunā niyogo nānupālitaḥ
pratikūlaḥ pitur yaś ca na saputraḥ satāṃ mataḥ
मम ज्येष्ठेन यदुना नियोगो नानुपालितः
प्रतिकूलः पितुर् यश् च न सपुत्रः सतां मतः
18
mātāpitror vacanakṛd dhitaḥ pathyaś ca yaḥ sutaḥ
saputraḥ putravad yaś ca vartate pitṛmātṛṣu
मातापित्रोर् वचनकृद् धितः पथ्यश् च यः सुतः
सपुत्रः पुत्रवद् यश् च वर्तते पितृमातृषु
19
yadunāham avajñātas tathā turvasunāpi ca
druhyunā cānunā caiva mayy avajñā kṛtā bhṛśam
यदुनाहम् अवज्ञातस् तथा तुर्वसुनापि च
द्रुह्युना चानुना चैव मय्य् अवज्ञा कृता भृशम्
20
pūruṇā me kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ
kanīyān mama dāyādo jarā yena dhṛtā mama
mama kāmaḥ sa ca kṛtaḥ pūruṇā putra rūpiṇā
पूरुणा मे कृतं वाक्यं मानितश् च विशेषतः
कनीयान् मम दायादो जरा येन धृता मम
मम कामः स च कृतः पूरुणा पुत्र रूपिणा
21
śukreṇa ca varo dattaḥ kāvyenośanasā svayam
putro yas tvānuvarteta sa rājā pṛthivīpatiḥ
bhavato 'nunayāmy evaṃ pūrū rājye 'bhiṣicyatām
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम्
पुत्रो यस् त्वानुवर्तेत स राजा पृथिवीपतिः
भवतो 'नुनयाम्य् एवं पूरू राज्ये 'भिषिच्यताम्
22
[prakṛtayah]
yaḥ putro guṇasaṃpanno mātāpitror hitaḥ sadā
sarvam arhati kalyāṇaṃ kanīyān api sa prabho
[प्रकृतयह्]
यः पुत्रो गुणसंपन्नो मातापित्रोर् हितः सदा
सर्वम् अर्हति कल्याणं कनीयान् अपि स प्रभो
23
arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava
varadānena śukrasya na śakyaṃ vaktum uttaram
अर्हः पूरुर् इदं राज्यं यः सुतः प्रियकृत् तव
वरदानेन शुक्रस्य न शक्यं वक्तुम् उत्तरम्
24
[v]
paurajānapadais tuṣṭair ity ukto nāhuṣas tadā
abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam
[व्]
पुरजानपदैस् तुष्टैर् इत्य् उक्तो नाहुषस् तदा
अभ्यषिञ्चत् ततः पूरुं राज्ये स्वे सुतम् आत्मजम्
25
dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ
purāt sa niryayau rājā brāhmaṇais tāpasaiḥ saha
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः
पुरात् स निर्ययु राजा ब्राह्मणैस् तापसैः सह
26
yados tu yādavā jātās turvasor yavanāḥ sutāḥ
druhyor api sutā bhojā anos tu mleccha jātayaḥ
यदोस् तु यादवा जातास् तुर्वसोर् यवनाः सुताः
द्रुह्योर् अपि सुता भोजा अनोस् तु म्लेच्छ जातयः