1
[s]
sa cāpi cyavano brahman bhārgavo 'janayat sutam
sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam
[स्]
स चापि च्यवनो ब्रह्मन् भार्गवो 'जनयत् सुतम्
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्
2
pramatis tu ruruṃ nāma ghṛtācyāṃ samajījanat
ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat
प्रमतिस् तु रुरुं नाम घृताच्यां समजीजनत्
रुरुः प्रमद्वरायां तु शुनकं समजीजनत्
3
tasya brahman ruroḥ sarvaṃ caritaṃ bhūri tejasaḥ
vistareṇa pravakṣyāmi tac chṛṇu tvam aśeṣataḥ
तस्य ब्रह्मन् रुरोः सर्वं चरितं भूरि तेजसः
विस्तरेण प्रवक्ष्यामि तच् छृणु त्वम् अशेषतः
4
ṛṣir āsīn mahān pūrvaṃ tapo vidyā samanvitaḥ
sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ
ऋषिर् आसीन् महान् पूर्वं तपो विद्या समन्वितः
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः
5
etasminn eva kāle tu menakāyāṃ prajajñivān
gandharvarājo viprarṣe viśvāvasur iti śrutaḥ
एतस्मिन्न् एव काले तु मेनकायां प्रजज्ञिवान्
गन्धर्वराजो विप्रर्षे विश्वावसुर् इति श्रुतः
6
athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana
utsasarja yathākālaṃ sthūlakeśāśramaṃ prati
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति
7
utsṛjya caiva taṃ garbhaṃ nadyās tīre jagāma ha
kanyām amara garbhābhāṃ jvalantīm iva ca śriyā
उत्सृज्य चैव तं गर्भं नद्यास् तीरे जगाम ह
कन्याम् अमर गर्भाभां ज्वलन्तीम् इव च श्रिया
8
tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ
sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām
तां ददर्श समुत्सृष्टां नदीतीरे महान् ऋषिः
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्
9
sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ
jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca
vavṛdhe sā varārohā tasyāśramapade śubhā
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः
जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च
ववृधे सा वरारोहा तस्याश्रमपदे शुभा
10
pramadābhyo varā sā tu sarvarūpaguṇānvitā
tataḥ pramadvarety asyā nāma cakre mahān ṛṣiḥ
प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता
ततः प्रमद्वरेत्य् अस्या नाम चक्रे महान् ऋषिः
11
tām āśramapade tasya rurur dṛṣṭvā pramadvarām
babhūva kila dharmātmā madanānugatātmavān
ताम् आश्रमपदे तस्य रुरुर् दृष्ट्वा प्रमद्वराम्
बभूव किल धर्मात्मा मदनानुगतात्मवान्
12
pitaraṃ sakhibhiḥ so 'tha vācayām āsa bhārgavaḥ
pramatiś cābhyayāc chrutvā sthūlakeśaṃ yaśasvinam
पितरं सखिभिः सो 'थ वाचयाम् आस भार्गवः
प्रमतिश् चाभ्ययाच् छ्रुत्वा स्थूलकेशं यशस्विनम्
13
tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām
vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate
ततः प्रादात् पिता कन्यां रुरवे तां प्रमद्वराम्
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते
14
tataḥ kati payāhasya vivāhe samupasthite
sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī
ततः कति पयाहस्य विवाहे समुपस्थिते
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी
15
nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam
padā cainaṃ samākrāman mumūrṣuḥ kālacoditā
नापश्यत प्रसुप्तं वै भुजगं तिर्यग् आयतम्
पदा चैनं समाक्रामन् मुमूर्षुः कालचोदिता
16
sa tasyāḥ saṃpramattāyāś coditaḥ kāladharmaṇā
viṣopaliptān daśanān bhṛśam aṅge nyapātayat
स तस्याः संप्रमत्तायाश् चोदितः कालधर्मणा
विषोपलिप्तान् दशनान् भृशम् अङ्गे न्यपातयत्
17
sā daṣṭā sahasā bhūmau patitā gatacetanā
vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ
सा दष्टा सहसा भूमु पतिता गतचेतना
व्यसुर् अप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः
18
prasuptevābhavac cāpi bhuvi sarpaviṣārditā
bhūyo manoharatarā babhūva tanumadhyamā
प्रसुप्तेवाभवच् चापि भुवि सर्पविषार्दिता
भूयो मनोहरतरा बभूव तनुमध्यमा
19
dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ
viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः
विचेष्टमानां पतितां भूतले पद्मवर्चसम्
20
tataḥ sarve dvija varāḥ samājagmuḥ kṛpānvitāḥ
svasty ātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ
ततः सर्वे द्विज वराः समाजग्मुः कृपान्विताः
स्वस्त्य् आत्रेयो महाजानुः कुशिकः शङ्खमेखलः
21
bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ
pramatiḥ saha putreṇa tathānye vanavāsinaḥ
भारद्वाजः कुणकुत्स आर्ष्टिषेणो 'थ गुतमः
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः