1
[v]
jarāṃ prāpya yayātis tu svapuraṃ prāpya caiva ha
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ity abravīd vacaḥ
[व्]
जरां प्राप्य ययातिस् तु स्वपुरं प्राप्य चैव ह
पुत्रं ज्येष्ठं वरिष्ठं च यदुम् इत्य् अब्रवीद् वचः
2
jarā valī ca māṃ tāta palitāni ca paryaguḥ
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane
जरा वली च मां तात पलितानि च पर्यगुः
काव्यस्योशनसः शापान् न च तृप्तो 'स्मि युवने
3
tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha
yauvanena tvadīyena careyaṃ viṣayān aham
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह
युवनेन त्वदीयेन चरेयं विषयान् अहम्
4
pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham
dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha
पूर्णे वर्षसहस्रे तु पुनस् ते युवनं त्व् अहम्
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह
5
[yadu]
sitaśmaśruśirā dīno jarayā śithilī kṛtaḥ
valī saṃtatagātraś ca durdarśo durbalaḥ kṛśaḥ
[यदु]
सितश्मश्रुशिरा दीनो जरया शिथिली कृतः
वली संततगात्रश् च दुर्दर्शो दुर्बलः कृशः
6
aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ
sahopajīvibhiś caiva tāṃ jarāṃ nābhikāmaye
अशक्तः कार्यकरणे परिभूतः स युवनैः
सहोपजीविभिश् चैव तां जरां नाभिकामये
7
[y]
yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
tasmād arājyabhāk tāta prajā te vai bhaviṣyati
[य्]
यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि
तस्माद् अराज्यभाक् तात प्रजा ते वै भविष्यति
8
turvaso pratipadyasva pāpmānaṃ jarayā saha
yauvanena careyaṃ vai viṣayāṃs tava putraka
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह
युवनेन चरेयं वै विषयांस् तव पुत्रक
9
pūrṇe varṣasahasre tu punar dāsyāmi yauvanam
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
पूर्णे वर्षसहस्रे तु पुनर् दास्यामि युवनम्
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह
10
[tu]
na kāmaye jarāṃ tāta kāmabhoga praṇāśinīm
balarūpānta karaṇīṃ buddhiprāṇavināśinīm
[तु]
न कामये जरां तात कामभोग प्रणाशिनीम्
बलरूपान्त करणीं बुद्धिप्राणविनाशिनीम्
11
[y]
yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
tasmāt prajā samucchedaṃ turvaso tava yāsyati
[य्]
यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि
तस्मात् प्रजा समुच्छेदं तुर्वसो तव यास्यति
12
saṃkīrṇācāra dharmeṣu pratiloma careṣu ca
piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi
संकीर्णाचार धर्मेषु प्रतिलोम चरेषु च
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि
13
guru dāraprasakteṣu tiryagyonigateṣu ca
paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi
गुरु दारप्रसक्तेषु तिर्यग्योनिगतेषु च
पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि
14
[v]
evaṃ sa turvasaṃ śaptvā yayātiḥ sutam ātmanaḥ
śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt
[व्]
एवं स तुर्वसं शप्त्वा ययातिः सुतम् आत्मनः
शर्मिष्ठायाः सुतं द्रुह्युम् इदं वचनम् अब्रवीत्
15
druhyo tvaṃ pratipadyasva varṇarūpavināśinīm
jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्
जरां वर्षसहस्रं मे युवनं स्वं ददस्व च
16
pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि युवनम्
स्वं चादास्यामि भूयो 'हं पाप्मानं जरया सह
17
[dru]
na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam
vāg bhaṅgaś cāsya bhavati taj jarāṃ nābhikāmaye
[द्रु]
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्
वाग् भङ्गश् चास्य भवति तज् जरां नाभिकामये
18
[y]
yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
tasmād druhyo priyaḥ kāmo na te saṃpatsyate kva cit
[य्]
यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि
तस्माद् द्रुह्यो प्रियः कामो न ते संपत्स्यते क्व चित्
19
uḍupa plava saṃtāro yatra nityaṃ bhaviṣyati
arājā bhojaśambdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ
उडुप प्लव संतारो यत्र नित्यं भविष्यति
अराजा भोजशम्ब्दं त्वं तत्रावाप्स्यसि सान्वयः
20
ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha
ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
एकं वर्षसहस्रं तु चरेयं युवनेन ते
21
[ānu]
jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā
na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye
[ानु]
जीर्णः शिशुवद् आदत्ते 'काले 'न्नम् अशुचिर् यथा
न जुहोति च काले 'ग्निं तां जरां नाभिकामये
22
[y]
yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
jarā doṣas tvayokto 'yaṃ tasmāt tvaṃ pratipatsyase
[य्]
यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि
जरा दोषस् त्वयोक्तो 'यं तस्मात् त्वं प्रतिपत्स्यसे
23
prajāś ca yauvanaprāptā vinaśiṣyanty ano tava
agnipraskandana paras tvaṃ cāpy evaṃ bhaviṣyasi
प्रजाश् च युवनप्राप्ता विनशिष्यन्त्य् अनो तव
अग्निप्रस्कन्दन परस् त्वं चाप्य् एवं भविष्यसि
24
puro tvaṃ me priyaḥ putras tvaṃ varīyān bhaviṣyasi
jarā valī ca me tāta palitāni ca paryaguḥ
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane
पुरो त्वं मे प्रियः पुत्रस् त्वं वरीयान् भविष्यसि
जरा वली च मे तात पलितानि च पर्यगुः
काव्यस्योशनसः शापान् न च तृप्तो 'स्मि युवने
25
puro tvaṃ pratipadyasva pāpmānaṃ jarayā saha
kaṃ cit kālaṃ careyaṃ vai viṣayān vayasā tava
पुरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
कं चित् कालं चरेयं वै विषयान् वयसा तव
26
pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि युवनम्
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह
27
[v]
evam uktaḥ pratyuvāca pūruḥ pitaram añjasā
yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ
[व्]
एवम् उक्तः प्रत्युवाच पूरुः पितरम् अञ्जसा
यथात्थ मां महाराज तत् करिष्यामि ते वचः
28
pratipatsyāmi te rājan pāpmānaṃ jarayā saha
gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān
प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह
गृहाण युवनं मत्तश् चर कामान् यथेप्सितान्
29
jarayāhaṃ praticchanno vayo rūpadharas tava
yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām
जरयाहं प्रतिच्छन्नो वयो रूपधरस् तव
युवनं भवते दत्त्वा चरिष्यामि यथात्थ माम्