1
[v]
śrutvā kumāraṃ jātaṃ tu deva yānī śucismitā
cintayām āsa duḥkhārtā śarmiṣṭhāṃ prati bhārata
[व्]
श्रुत्वा कुमारं जातं तु देव यानी शुचिस्मिता
चिन्तयाम् आस दुःखार्ता शर्मिष्ठां प्रति भारत
2
abhigamya ca śarmiṣṭhāṃ deva yāny abravīd idam
kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā
अभिगम्य च शर्मिष्ठां देव यान्य् अब्रवीद् इदम्
किम् इदं वृजिनं सुभ्रु कृतं ते कामलुब्धया
3
[ṣar]
ṛṣir abhyāgataḥ kaś cid dharmātmā vedapāragaḥ
sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam
[षर्]
ऋषिर् अभ्यागतः कश् चिद् धर्मात्मा वेदपारगः
स मया वरदः कामं याचितो धर्मसंहितम्
4
nāham anyāyataḥ kāmam ācarāmi śucismite
tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te
नाहम् अन्यायतः कामम् आचरामि शुचिस्मिते
तस्माद् ऋषेर् ममापत्यम् इति सत्यं ब्रवीमि ते
5
[dev]
śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ
gotra nāmābhijanato vettum icchāmi te dvijam
[देव्]
शोभनं भीरु सत्यं चेद् अथ स ज्ञायते द्विजः
गोत्र नामाभिजनतो वेत्तुम् इच्छामि ते द्विजम्
6
[ṣar]
ojasā tejasā caiva dīpyamānaṃ raviṃ yathā
taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīc chuci smite
[षर्]
ओजसा तेजसा चैव दीप्यमानं रविं यथा
तं दृष्ट्वा मम संप्रष्टुं शक्तिर् नासीच् छुचि स्मिते
7
[dev]
yady etad evaṃ śarmiṣṭhe na manur vidyate mama
apatyaṃ yadi te labdhaṃ jyeṣṭhāc chreṣṭhāc ca vai dvijāt
[देव्]
यद्य् एतद् एवं शर्मिष्ठे न मनुर् विद्यते मम
अपत्यं यदि ते लब्धं ज्येष्ठाच् छ्रेष्ठाच् च वै द्विजात्
8
[v]
anyonyam evam uktvā ca saṃprahasya ca te mithaḥ
jagāma bhārgavī veśma tathyam ity eva jajñuṣī
[व्]
अन्योन्यम् एवम् उक्त्वा च संप्रहस्य च ते मिथः
जगाम भार्गवी वेश्म तथ्यम् इत्य् एव जज्ञुषी
9
yayātir deva yānyāṃ tu putrāv ajanayan nṛpaḥ
yaduṃ ca turvasuṃ caiva śakra viṣṇū ivāparau
ययातिर् देव यान्यां तु पुत्राव् अजनयन् नृपः
यदुं च तुर्वसुं चैव शक्र विष्णू इवापरु
10
tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī
druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat
तस्माद् एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी
द्रुह्युं चानुं च पूरुं च त्रीन् कुमारान् अजीजनत्
11
tataḥ kāle tu kasmiṃś cid deva yānī śucismitā
yayāti sahitā rājan nirjagāma mahāvanam
ततः काले तु कस्मिंश् चिद् देव यानी शुचिस्मिता
ययाति सहिता राजन् निर्जगाम महावनम्
12
dadarśa ca tadā tatra kumārān devarūpiṇaḥ
krīḍamānān suviśrabdhān vismitā cedam abravīt
ददर्श च तदा तत्र कुमारान् देवरूपिणः
क्रीडमानान् सुविश्रब्धान् विस्मिता चेदम् अब्रवीत्
13
kasyaite dārakā rājan devaputropamāḥ śubhāḥ
varcasā rūpataś caiva sadṛśā me matās tava
कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः
वर्चसा रूपतश् चैव सदृशा मे मतास् तव
14
evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata
kiṃnāmadheya gotro vaḥ putrakā brāhmaṇaḥ pitā
vibrūta me yathātathyaṃ śrotum icchāmi taṃ hy aham
एवं पृष्ट्वा तु राजानं कुमारान् पर्यपृच्छत
किंनामधेय गोत्रो वः पुत्रका ब्राह्मणः पिता
विब्रूत मे यथातथ्यं श्रोतुम् इच्छामि तं ह्य् अहम्
15
te 'darśayan pradeśinyā tam eva nṛpasattamam
śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuś ca dārakāḥ
ते 'दर्शयन् प्रदेशिन्या तम् एव नृपसत्तमम्
शर्मिष्ठां मातरं चैव तस्याचख्युश् च दारकाः
16
ity uktvā sahitās te tu rājānam upacakramuḥ
nābhyanandata tān rājā deva yānyās tadāntike
rudantas te 'tha śarmiṣṭhām abhyayur bālakās tataḥ
इत्य् उक्त्वा सहितास् ते तु राजानम् उपचक्रमुः
नाभ्यनन्दत तान् राजा देव यान्यास् तदान्तिके
रुदन्तस् ते 'थ शर्मिष्ठाम् अभ्ययुर् बालकास् ततः
17
dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati
buddhvā ca tattvato devī śarmiṣṭhām idam abravīt
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति
बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठाम् इदम् अब्रवीत्
18
madadhīnā satī kasmād akārṣīr vipriyaṃ mama
tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim
मदधीना सती कस्माद् अकार्षीर् विप्रियं मम
तम् एवासुरधर्मं त्वम् आस्थिता न बिभेषि किम्
19
[ṣa]
yad uktam ṛṣir ity eva tat satyaṃ cāruhāsini
nyāyato dharmataś caiva carantī na bibhemi te
[ष]
यद् उक्तम् ऋषिर् इत्य् एव तत् सत्यं चारुहासिनि
न्यायतो धर्मतश् चैव चरन्ती न बिभेमि ते
20
yadā tvayā vṛto rājā vṛta eva tadā mayā
sakhī bhartā hi dharmeṇa bhartā bhavati śobhane
यदा त्वया वृतो राजा वृत एव तदा मया
सखी भर्ता हि धर्मेण भर्ता भवति शोभने
21
pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī
tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी
त्वत्तो 'पि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्
22
[v]
śrutvā tasyās tato vākyaṃ deva yāny abravīd idam
rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā
[व्]
श्रुत्वा तस्यास् ततो वाक्यं देव यान्य् अब्रवीद् इदम्
राजन् नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया
23
sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām
tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitas tadā
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्
त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस् तदा
24
anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ
nyavartata na caiva sma krodhasaṃraktalocanā
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन् नृपः
न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना
25
avibruvantī kiṃ cit tu rājānaṃ cārulocanā
acirād iva saṃprāptā kāvyasyośanaso 'ntikam
अविब्रुवन्ती किं चित् तु राजानं चारुलोचना
अचिराद् इव संप्राप्ता काव्यस्योशनसो 'न्तिकम्
26
sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā
anantaraṃ yayātis tu pūjayām āsa bhārgavam
सा तु दृष्ट्वैव पितरम् अभिवाद्याग्रतः स्थिता
अनन्तरं ययातिस् तु पूजयाम् आस भार्गवम्
27
[dev]
adharmeṇa jito dharmaḥ pravṛttam adharottaram
śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ
[देव्]
अधर्मेण जितो धर्मः प्रवृत्तम् अधरोत्तरम्
शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः
28
trayo 'syāṃ janitāḥ putrā rājñānena yayātinā
durbhagāyā mama dvau tu putrau tāta bravīmi te
त्रयो 'स्यां जनिताः पुत्रा राज्ञानेन ययातिना
दुर्भगाया मम द्वु तु पुत्रु तात ब्रवीमि ते
29
dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha
atikrāntaś ca maryādāṃ kāvyaitat kathayāmi te
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह
अतिक्रान्तश् च मर्यादां काव्यैतत् कथयामि ते
30
[ṣu]
dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam
tasmāj jarā tvām acirād dharṣayiṣyati durjayā
[षु]
धर्मज्ञः सन् महाराज यो 'धर्मम् अकृथाः प्रियम्
तस्माज् जरा त्वाम् अचिराद् धर्षयिष्यति दुर्जया
31
[y]
ṛtuṃ vai yācamānāyā bhagavan nānyacetasā
duhitur dānavendrasya dharmyam etat kṛtaṃ mayā
[य्]
ऋतुं वै याचमानाया भगवन् नान्यचेतसा
दुहितुर् दानवेन्द्रस्य धर्म्यम् एतत् कृतं मया
32
ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ
bhrūṇahety ucyate brahman sa iha brahmavādibhiḥ
ऋतुं वै याचमानाया न ददाति पुमान् वृतः
भ्रूणहेत्य् उच्यते ब्रह्मन् स इह ब्रह्मवादिभिः
33
abhikāmāṃ striyaṃ yas tu gamyāṃ rahasi yācitaḥ
nopaiti sa ca dharmeṣu bhrūṇahety ucyate budhaiḥ
अभिकामां स्त्रियं यस् तु गम्यां रहसि याचितः
नोपैति स च धर्मेषु भ्रूणहेत्य् उच्यते बुधैः
34
ity etāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha
adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān
इत्य् एतानि समीक्ष्याहं कारणानि भृगूद्वह
अधर्मभयसंविग्नः शर्मिष्ठाम् उपजग्मिवान्
35
[ṣu]
nanv ahaṃ pratyaveṣkyas te madadhīno 'si pārthiva
mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa
[षु]
नन्व् अहं प्रत्यवेष्क्यस् ते मदधीनो 'सि पार्थिव
मिथ्याचारस्य धर्मेषु चुर्यं भवति नाहुष
36
[v]
kruddhenośanasā śapto yayātir nāhuṣas tadā
pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata
[व्]
क्रुद्धेनोशनसा शप्तो ययातिर् नाहुषस् तदा
पूर्वं वयः परित्यज्य जरां सद्यो 'न्वपद्यत
37
[y]
atṛpto yauvanasyāhaṃ deva yānyāṃ bhṛgūdvaha
prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām
[य्]
अतृप्तो युवनस्याहं देव यान्यां भृगूद्वह
प्रसादं कुरु मे ब्रह्मञ् जरेयं मा विशेत माम्
38
[ṣu]
nāhaṃ mṛṣā bravīmy etaj jarāṃ prāpto 'si bhūmipa
jarāṃ tv etāṃ tvam anyasmai saṃkrāmaya yadīcchasi
[षु]
नाहं मृषा ब्रवीम्य् एतज् जरां प्राप्तो 'सि भूमिप
जरां त्व् एतां त्वम् अन्यस्मै संक्रामय यदीच्छसि
39
[y]
rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā
yo me dadyād vayaḥ putras tad bhavān anumanyatām
[य्]
राज्यभाक् स भवेद् ब्रह्मन् पुण्यभाक् कीर्तिभाक् तथा
यो मे दद्याद् वयः पुत्रस् तद् भवान् अनुमन्यताम्
40
[ṣu]
saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja
mām anudhyāya bhāvena na ca pāpam avāpsyasi
[षु]
संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज
माम् अनुध्याय भावेन न च पापम् अवाप्स्यसि