1
[v]
yayātiḥ svapuraṃ prāpya mahendra purasaṃnibham
praviśyāntaḥpuraṃ tatra deva yānīṃ nyaveśayat
[व्]
ययातिः स्वपुरं प्राप्य महेन्द्र पुरसंनिभम्
प्रविश्यान्तःपुरं तत्र देव यानीं न्यवेशयत्
2
deva yānyāś cānumate tāṃ sutāṃ vṛṣaparvaṇaḥ
aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat
देव यान्याश् चानुमते तां सुतां वृषपर्वणः
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत्
3
vṛtāṃ dāsī sahasreṇa śarmiṣṭhām āsurāyaṇīm
vāsobhir annapānaiś ca saṃvibhajya susatkṛtām
वृतां दासी सहस्रेण शर्मिष्ठाम् आसुरायणीम्
वासोभिर् अन्नपानैश् च संविभज्य सुसत्कृताम्
4
deva yānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ
vijahāra bahūn abdān devavan mudito bhṛśam
देव यान्या तु सहितः स नृपो नहुषात्मजः
विजहार बहून् अब्दान् देववन् मुदितो भृशम्
5
ṛtukāle tu saṃprāpte deva yānī varāṅganā
lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata
ऋतुकाले तु संप्राप्ते देव यानी वराङ्गना
लेभे गर्भं प्रथमतः कुमारं च व्यजायत
6
gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī
dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी
ददर्श युवनं प्राप्ता ऋतुं सा चान्वचिन्तयत्
7
ṛtukālaś ca saṃprāpto na ca me 'sti patir vṛtaḥ
kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet
ऋतुकालश् च संप्राप्तो न च मे 'स्ति पतिर् वृतः
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत्
8
deva yānī prajātāsau vṛthāhaṃ prāptayauvanā
yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam
देव यानी प्रजातासु वृथाहं प्राप्तयुवना
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम्
9
rājñā putraphalaṃ deyam iti me niścitā matiḥ
apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ
राज्ञा पुत्रफलं देयम् इति मे निश्चिता मतिः
अपीदानीं स धर्मात्मा इयान् मे दर्शनं रहः
10
atha niṣkramya rājāsau tasmin kāle yadṛcchayā
aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ
अथ निष्क्रम्य राजासु तस्मिन् काले यदृच्छया
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः
11
tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī
pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt
तम् एकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यम् अब्रवीत्
12
somasyendrasya viṣṇor vā yamasya varuṇasya vā
tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhasi
सोमस्येन्द्रस्य विष्णोर् वा यमस्य वरुणस्य वा
तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुम् अर्हसि
13
rūpābhijana śīlair hi tvaṃ rājan vettha māṃ sadā
sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa
रूपाभिजन शीलैर् हि त्वं राजन् वेत्थ मां सदा
सा त्वां याचे प्रसाद्याहम् ऋतुं देहि नराधिप
14
[y]
vedmi tvāṃ śīlasaṃpannāṃ daitya kanyām aninditām
rūpe ca te na paśyāmi sūcy agram api ninditam
[य्]
वेद्मि त्वां शीलसंपन्नां दैत्य कन्याम् अनिन्दिताम्
रूपे च ते न पश्यामि सूच्य् अग्रम् अपि निन्दितम्
15
abravīd uśanā kāvyo deva yānīṃ yadāvaham
na yam āhvayitavyā te śayane vārṣaparvaṇī
अब्रवीद् उशना काव्यो देव यानीं यदावहम्
न यम् आह्वयितव्या ते शयने वार्षपर्वणी
16
[ṣar]
na narma yuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāha kāle
prāṇātyaye sarvadhanāpahāre; pañcānṛtāny āhur apātakāni
[षर्]
न नर्म युक्तं वचनं हिनस्ति; न स्त्रीषु राजन् न विवाह काले
प्राणात्यये सर्वधनापहारे; पञ्चानृतान्य् आहुर् अपातकानि
17
pṛṣṭaṃ tu sākṣye pravadantam anyathā; vadanti mithyopahitaṃ narendra
ekārthatāyāṃ tu samāhitāyāṃ; mithyā vadantam anṛtaṃ hinasti
पृष्टं तु साक्ष्ये प्रवदन्तम् अन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र
एकार्थतायां तु समाहितायां; मिथ्या वदन्तम् अनृतं हिनस्ति
18
[y]
rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan
arthakṛcchram api prāpya na mithyā kartum utsahe
[य्]
राजा प्रमाणं भूतानां स नश्येत मृषा वदन्
अर्थकृच्छ्रम् अपि प्राप्य न मिथ्या कर्तुम् उत्सहे
19
[ṣar]
samāv etau matau rājan patiḥ sakhyāś ca yaḥ patiḥ
samaṃ vivāham ity āhuḥ sakhyā me 'si patir vṛtaḥ
[षर्]
समाव् एतु मतु राजन् पतिः सख्याश् च यः पतिः
समं विवाहम् इत्य् आहुः सख्या मे 'सि पतिर् वृतः
20
[y]
dātavyaṃ yācamānebhya iti me vratam āhitam
tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te
[य्]
दातव्यं याचमानेभ्य इति मे व्रतम् आहितम्
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते
21
[ṣar]
adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya
tvatto 'patyavatī loke careyaṃ dharmam uttamam
[षर्]
अधर्मात् त्राहि मां राजन् धर्मं च प्रतिपादय
त्वत्तो 'पत्यवती लोके चरेयं धर्मम् उत्तमम्
22
traya evādhanā rājan bhāryā dāsas tathā sutaḥ
yat te samadhipacchanti yasya te tasya tad dhanam
त्रय एवाधना राजन् भार्या दासस् तथा सुतः
यत् ते समधिपच्छन्ति यस्य ते तस्य तद् धनम्
23
deva yānyā bhujiṣyāsmi vaśyā ca tava bhārgavī
sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām
देव यान्या भुजिष्यास्मि वश्या च तव भार्गवी
सा चाहं च त्वया राजन् भरणीये भजस्व माम्
24
[v]
evam uktas tu rājā sa tathyam ity eva jajñivān
pūjayām āsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat
[व्]
एवम् उक्तस् तु राजा स तथ्यम् इत्य् एव जज्ञिवान्
पूजयाम् आस शर्मिष्ठां धर्मं च प्रत्यपादयत्
25
samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca
anyonyam abhisaṃpūjya jagmatus tau yathāgatam
समागम्य च शर्मिष्ठां यथाकामम् अवाप्य च
अन्योन्यम् अभिसंपूज्य जग्मतुस् तु यथागतम्
26
tasmin samāgame subhrūḥ śarmiṣṭhā cāru hāsinī
lebhe garbhaṃ prathamatas tasmān nṛpatisattamāt
तस्मिन् समागमे सुभ्रूः शर्मिष्ठा चारु हासिनी
लेभे गर्भं प्रथमतस् तस्मान् नृपतिसत्तमात्