1
[v]
atha dīrghasya kālasya deva yānī nṛpottama
vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī
[व्]
अथ दीर्घस्य कालस्य देव यानी नृपोत्तम
वनं तद् एव निर्याता क्रीडार्थं वरवर्णिनी
2
tena dāsī sahasreṇa sārdhaṃ śarmiṣṭhayā tadā
tam eva deśaṃ saṃprāptā yathākāmaṃ cacāra sā
tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam
तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा
तम् एव देशं संप्राप्ता यथाकामं चचार सा
ताभिः सखीभिः सहिता सर्वाभिर् मुदिता भृशम्
3
krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm
khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca
क्रीडन्त्यो 'भिरताः सर्वाः पिबन्त्यो मधुमाधवीम्
खादन्त्यो विविधान् भक्ष्यान् विदशन्त्यः फलानि च
4
punaś ca nāhuṣo rājā mṛgalipsur yadṛcchayā
tam eva deśaṃ saṃprāpto jalārthī śramakarśitaḥ
पुनश् च नाहुषो राजा मृगलिप्सुर् यदृच्छया
तम् एव देशं संप्राप्तो जलार्थी श्रमकर्शितः
5
dadṛśe deva yānīṃ ca śarmiṣṭhāṃ tāś ca yoṣitaḥ
pibantīr lalamānāś ca divyābharaṇabhūṣitāḥ
ददृशे देव यानीं च शर्मिष्ठां ताश् च योषितः
पिबन्तीर् ललमानाश् च दिव्याभरणभूषिताः
6
upaviṣṭāṃ ca dadṛśe deva yānīṃ śucismitām
rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām
śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ
उपविष्टां च ददृशे देव यानीं शुचिस्मिताम्
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम्
शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः
7
[y]
dvābhyāṃ kanyā sahasrābhyāṃ dve kanye parivārite
gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham
[य्]
द्वाभ्यां कन्या सहस्राभ्यां द्वे कन्ये परिवारिते
गोत्रे च नामनी चैव द्वयोः पृच्छामि वाम् अहम्
8
[dev]
ākhyāsyāmy aham ādatsva vacanaṃ me narādhipa
śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām
[देव्]
आख्यास्याम्य् अहम् आदत्स्व वचनं मे नराधिप
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्
9
iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī
duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ
इयं च मे सखी दासी यत्राहं तत्र गामिनी
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः
10
[y]
kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī
asurendra sutā subhru paraṃ kautūhalaṃ hi me
[य्]
कथं नु ते सखी दासी कन्येयं वरवर्णिनी
असुरेन्द्र सुता सुभ्रु परं कुतूहलं हि मे
11
[dev]
sarva eva naravyāghra vidhānam anuvartate
vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ
[देव्]
सर्व एव नरव्याघ्र विधानम् अनुवर्तते
विधानविहितं मत्वा मा विचित्राः कथाः कृथाः
12
rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca
kiṃnāmā tvaṃ kutaś cāsi kasya putraś ca śaṃsa me
राजवद् रूपवेषु ते ब्राह्मीं वाचं बिभर्षि च
किंनामा त्वं कुतश् चासि कस्य पुत्रश् च शंस मे
13
[y]
brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ
rājāhaṃ rājaputraś ca yayātir iti viśrutaḥ
[य्]
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः
राजाहं राजपुत्रश् च ययातिर् इति विश्रुतः
14
[dev]
kenāsy arthena nṛpate imaṃ deśam upāgataḥ
jighṛkṣur vārijaṃ kiṃ cid atha vā mṛgalipsayā
[देव्]
केनास्य् अर्थेन नृपते इमं देशम् उपागतः
जिघृक्षुर् वारिजं किं चिद् अथ वा मृगलिप्सया
15
[y]
mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ
bahu cāpy anuyukto 'smi tan mānujñātum arhasi
[य्]
मृगलिप्सुर् अहं भद्रे पानीयार्थम् उपागतः
बहु चाप्य् अनुयुक्तो 'स्मि तन् मानुज्ञातुम् अर्हसि
16
[dev]
dvābhyāṃ kanyā sahasrābhyāṃ dāsyā śarmiṣṭhayā saha
tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava
[देव्]
द्वाभ्यां कन्या सहस्राभ्यां दास्या शर्मिष्ठया सह
त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव
17
[y]
viddhy auśanasi bhadraṃ te na tvām arho 'smi bhāmini
avivāhyā hi rājāno deva yāni pitus tava
[य्]
विद्ध्य् अुशनसि भद्रं ते न त्वाम् अर्हो 'स्मि भामिनि
अविवाह्या हि राजानो देव यानि पितुस् तव
18
[dev]
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahma saṃhitam
ṛṣiś ca ṛṣiputraś ca nāhuṣāṅga vadasva mām
[देव्]
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्म संहितम्
ऋषिश् च ऋषिपुत्रश् च नाहुषाङ्ग वदस्व माम्
19
[y]
ekadehodbhavā varṇāś catvāro 'pi varāṅgane
pṛthag dharmāḥ pṛthak śaucās teṣāṃ tu brāhmaṇo varaḥ
[य्]
एकदेहोद्भवा वर्णाश् चत्वारो 'पि वराङ्गने
पृथग् धर्माः पृथक् शुचास् तेषां तु ब्राह्मणो वरः
20
[dev]
pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā
taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ
[देव्]
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा
तं मे त्वम् अग्रहीर् अग्रे वृणोमि त्वाम् अहं ततः
21
kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet
gṛhītam ṛṣiputreṇa svayaṃ vāpy ṛṣiṇā tvayā
कथं नु मे मनस्विन्याः पाणिम् अन्यः पुमान् स्पृशेत्
गृहीतम् ऋषिपुत्रेण स्वयं वाप्य् ऋषिणा त्वया
22
[y]
kruddhād āśīviṣāt sarpāj jvalanāt sarvato mukhāt
durādharṣataro vipraḥ puruṣeṇa vijānatā
[य्]
क्रुद्धाद् आशीविषात् सर्पाज् ज्वलनात् सर्वतो मुखात्
दुराधर्षतरो विप्रः पुरुषेण विजानता
23
[dev]
katham āśīviṣāt sarpāj jvalanāt sarvato mukhāt
durādharṣataro vipra ity āttha puruṣarṣabha
[देव्]
कथम् आशीविषात् सर्पाज् ज्वलनात् सर्वतो मुखात्
दुराधर्षतरो विप्र इत्य् आत्थ पुरुषर्षभ
24
[y]
ekam āśīviṣo hanti śastreṇaikaś ca vadhyate
hanti vipraḥ sarāṣṭrāṇi purāṇy api hi kopitaḥ
[य्]
एकम् आशीविषो हन्ति शस्त्रेणैकश् च वध्यते
हन्ति विप्रः सराष्ट्राणि पुराण्य् अपि हि कोपितः
25
durādharṣataro vipras tasmād bhīru mato mama
ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmy aham
दुराधर्षतरो विप्रस् तस्माद् भीरु मतो मम
अतो 'दत्तां च पित्रा त्वां भद्रे न विवहाम्य् अहम्
26
[dev]
dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā
ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ
[देव्]
दत्तां वहस्व पित्रा मां त्वं हि राजन् वृतो मया
अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः
27
[v]
tvaritaṃ deva yānyātha preṣitaṃ pitur ātmanaḥ
śrutvaiva ca sa rājānaṃ darśayām āsa bhārgavaḥ
[व्]
त्वरितं देव यान्याथ प्रेषितं पितुर् आत्मनः
श्रुत्वैव च स राजानं दर्शयाम् आस भार्गवः
28
dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ
vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः
29
[dev]
rājāyaṃ nāhuṣas tāta durge me pāṇim agrahīt
namas te dehi mām asmai nānyaṃ loke patiṃ vṛṇe
[देव्]
राजायं नाहुषस् तात दुर्गे मे पाणिम् अग्रहीत्
नमस् ते देहि माम् अस्मै नान्यं लोके पतिं वृणे
30
[ṣu]
vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā
gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja
[षु]
वृतो 'नया पतिर् वीर सुतया त्वं ममेष्टया
गृहाणेमां मया दत्तां महिषीं नहुषात्मज
31
[y]
adharmo na spṛśed evaṃ mahān mām iha bhārgava
varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomy aham
[य्]
अधर्मो न स्पृशेद् एवं महान् माम् इह भार्गव
वर्णसंकरजो ब्रह्मन्न् इति त्वां प्रवृणोम्य् अहम्
32
[ṣu]
adharmāt tvāṃ vimuñcāmi varayasva yathepṣitam
asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te
[षु]
अधर्मात् त्वां विमुञ्चामि वरयस्व यथेप्षितम्
अस्मिन् विवाहे मा ग्लासीर् अहं पापं नुदामि ते
33
vahasva bhāryāṃ dharmeṇa deva yānīṃ sumadhyamām
anayā saha saṃprītim atulāṃ samavāpsyasi
वहस्व भार्यां धर्मेण देव यानीं सुमध्यमाम्
अनया सह संप्रीतिम् अतुलां समवाप्स्यसि
34
iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī
saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी
संपूज्या सततं राजन् मा चैनां शयने ह्वयेः