1
[v]
tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha
vṛṣaparvāṇam āsīnam ity uvācāvicārayan
[व्]
ततः काव्यो भृगुश्रेष्ठः समन्युर् उपगम्य ह
वृषपर्वाणम् आसीनम् इत्य् उवाचाविचारयन्
2
nādharmaś carito rājan sadyaḥ phalati gaur iva
putreṣu vā naptṛṣu vā na ced ātmani paśyati
phalaty eva dhruvaṃ pāpaṃ guru bhuktam ivodare
नाधर्मश् चरितो राजन् सद्यः फलति गुर् इव
पुत्रेषु वा नप्तृषु वा न चेद् आत्मनि पश्यति
फलत्य् एव ध्रुवं पापं गुरु भुक्तम् इवोदरे
3
yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā
apāpaśīlaṃ dharmajñaṃ śuśrūṣaṃ madgṛhe ratam
यद् अघातयथा विप्रं कचम् आङ्गिरसं तदा
अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम्
4
vadhād anarhatas tasya vadhāc ca duhitur mama
vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam
sthātuṃ tvad viṣaye rājan na śakṣyāmi tvayā saha
वधाद् अनर्हतस् तस्य वधाच् च दुहितुर् मम
वृषपर्वन् निबोधेदं त्यक्ष्यामि त्वां सबान्धवम्
स्थातुं त्वद् विषये राजन् न शक्ष्यामि त्वया सह
5
aho mām abhijānāsi daitya mithyā pralāpinam
yathemam ātmano doṣaṃ na niyacchasy upekṣase
अहो माम् अभिजानासि दैत्य मिथ्या प्रलापिनम्
यथेमम् आत्मनो दोषं न नियच्छस्य् उपेक्षसे
6
[vṛ]
nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava
tvayi dharmaś ca satyaṃ ca tat prasīdatu no bhavān
[वृ]
नाधर्मं न मृषावादं त्वयि जानामि भार्गव
त्वयि धर्मश् च सत्यं च तत् प्रसीदतु नो भवान्
7
yady asmān apahāya tvam ito gacchasi bhārgava
samudraṃ saṃpraveṣkyāmo nānyad asti parāyaṇam
यद्य् अस्मान् अपहाय त्वम् इतो गच्छसि भार्गव
समुद्रं संप्रवेष्क्यामो नान्यद् अस्ति परायणम्
8
[ṣu]
samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ
duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me
[षु]
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः
दुहितुर् नाप्रियं सोढुं शक्तो 'हं दयिता हि मे
9
prasādyatāṃ deva yānī jīvitaṃ hy atra me sthitam
yogakṣema karas te 'ham indrasyeva bṛhaspatiḥ
प्रसाद्यतां देव यानी जीवितं ह्य् अत्र मे स्थितम्
योगक्षेम करस् ते 'हम् इन्द्रस्येव बृहस्पतिः
10
[vṛ]
yat kiṃ cid asurendrāṇāṃ vidyate vasu bhārgava
bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ
[वृ]
यत् किं चिद् असुरेन्द्राणां विद्यते वसु भार्गव
भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः
11
[ṣu]
yat kiṃ cid asti draviṇaṃ daityendrāṇāṃ mahāsura
tasyeśvaro 'smi yadi te deva yānī prasādyatām
[षु]
यत् किं चिद् अस्ति द्रविणं दैत्येन्द्राणां महासुर
तस्येश्वरो 'स्मि यदि ते देव यानी प्रसाद्यताम्
12
[dev]
yadi tvam īśvaras tāta rājño vittasya bhārgava
nābhijānāmi tat te 'haṃ rājā tu vadatu svayam
[देव्]
यदि त्वम् ईश्वरस् तात राज्ञो वित्तस्य भार्गव
नाभिजानामि तत् ते 'हं राजा तु वदतु स्वयम्
13
[vṛ]
yaṃ kāmam abhikāmāsi deva yāni śucismite
tat te 'haṃ saṃpradāsyāmi yadi ced api durlabham
[वृ]
यं कामम् अभिकामासि देव यानि शुचिस्मिते
तत् ते 'हं संप्रदास्यामि यदि चेद् अपि दुर्लभम्
14
[dev]
dāsīṃ kanyā sahasreṇa śarmiṣṭhām abhikāmaye
anu māṃ tatra gacchet sā yatra dāsyati me pitā
[देव्]
दासीं कन्या सहस्रेण शर्मिष्ठाम् अभिकामये
अनु मां तत्र गच्छेत् सा यत्र दास्यति मे पिता
15
[vṛ]
uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya
yaṃ ca kāmayate kāmaṃ deva yānī karotu tam
[वृ]
उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम् आनय
यं च कामयते कामं देव यानी करोतु तम्
16
[v]
tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt
uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha
[व्]
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यम् अब्रवीत्
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखम् आवह
17
tyajati brāhmaṇaḥ śiṣyān deva yānyā pracoditaḥ
sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe
त्यजति ब्राह्मणः शिष्यान् देव यान्या प्रचोदितः
सा यं कामयते कामं स कार्यो 'द्य त्वयानघे
18
[ṣar]
sā yaṃ kāmayate kāmaṃ karavāṇy aham adya tam
mā tv evāpagamac chukro deva yānī ca matkṛte
[षर्]
सा यं कामयते कामं करवाण्य् अहम् अद्य तम्
मा त्व् एवापगमच् छुक्रो देव यानी च मत्कृते
19
[v]
tataḥ kanyā sahasreṇa vṛtā śibikayā tadā
pitur niyogāt tvaritā niścakrāma purottamāt
[व्]
ततः कन्या सहस्रेण वृता शिबिकया तदा
पितुर् नियोगात् त्वरिता निश्चक्राम पुरोत्तमात्
20
[ṣar]
ahaṃ kanyā sahasreṇa dāsī te paricārikā
anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā
[षर्]
अहं कन्या सहस्रेण दासी ते परिचारिका
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता
21
[dev]
stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ
stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi
[देव्]
स्तुवतो दुहिता ते 'हं बन्दिनः प्रतिगृह्णतः
स्तूयमानस्य दुहिता कथं दासी भविष्यसि
22
[ṣar]
yena kena cid ārtānāṃ jñātīnāṃ sukham āvahet
atas tvām anuyāsyāmi yatra dāsyati te pitā
[षर्]
येन केन चिद् आर्तानां ज्ञातीनां सुखम् आवहेत्
अतस् त्वाम् अनुयास्यामि यत्र दास्यति ते पिता
23
[v]
pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ
deva yānī nṛpaśreṣṭha pitaraṃ vākyam abravīt
[व्]
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः
देव यानी नृपश्रेष्ठ पितरं वाक्यम् अब्रवीत्
24
praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama
amoghaṃ tava vijñānam asti vidyā balaṃ ca te
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम
अमोघं तव विज्ञानम् अस्ति विद्या बलं च ते