1
[ṣu]
yaḥ pareṣāṃ naro nityam ativādāṃs titikṣati
deva yāni vijānīhi tena sarvam idaṃ jitam
[षु]
यः परेषां नरो नित्यम् अतिवादांस् तितिक्षति
देव यानि विजानीहि तेन सर्वम् इदं जितम्
2
yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā
sa yantety ucyate sadbhir na yo raśmiṣu lambate
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा
स यन्तेत्य् उच्यते सद्भिर् न यो रश्मिषु लम्बते
3
yaḥ samutpatitaṃ krodham akrodhena nirasyati
deva yāni vijānīhi tena sarvam idaṃ jitam
यः समुत्पतितं क्रोधम् अक्रोधेन निरस्यति
देव यानि विजानीहि तेन सर्वम् इदं जितम्
4
yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati
yathoragas tvacaṃ jīrṇāṃ sa vai puruṣa ucyate
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति
यथोरगस् त्वचं जीर्णां स वै पुरुष उच्यते
5
yaḥ saṃdhārayate manyuṃ yo 'tivādāṃs titikṣati
yaś ca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam
यः संधारयते मन्युं यो 'तिवादांस् तितिक्षति
यश् च तप्तो न तपति दृढं सो 'र्थस्य भाजनम्
6
yo yajed apariśrānto māsi māsi śataṃ samāḥ
na krudhyed yaś ca sarvasya tayor akrodhano 'dhikaḥ
यो यजेद् अपरिश्रान्तो मासि मासि शतं समाः
न क्रुध्येद् यश् च सर्वस्य तयोर् अक्रोधनो 'धिकः
7
yat kumārā kumāryaś ca vairaṃ kuryur acetasaḥ
na tat prājño 'nukurvīta vidus te na balābalam
यत् कुमारा कुमार्यश् च वैरं कुर्युर् अचेतसः
न तत् प्राज्ञो 'नुकुर्वीत विदुस् ते न बलाबलम्
8
[dev]
vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram
akrodhe cātivāde ca veda cāpi balābalam
[देव्]
वेदाहं तात बालापि धर्माणां यद् इहान्तरम्
अक्रोधे चातिवादे च वेद चापि बलाबलम्
9
śiṣyasyāśiṣya vṛtter hi na kṣantavyaṃ bubhūṣatā
tasmāt saṃkīrṇa vṛtteṣu vāso mama na rocate
शिष्यस्याशिष्य वृत्तेर् हि न क्षन्तव्यं बुभूषता
तस्मात् संकीर्ण वृत्तेषु वासो मम न रोचते
10
pumāṃso ye hi nindanti vṛttenābhijanena ca
na teṣu nivaset prājñaḥ śreyo 'rthī pāpabuddhiṣu
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च
न तेषु निवसेत् प्राज्ञः श्रेयो 'र्थी पापबुद्धिषु
11
ye tv enam abhijānanti vṛttenābhijanena ca
teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate
ये त्व् एनम् अभिजानन्ति वृत्तेनाभिजनेन च
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते