1
[v]
kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ
kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha
[व्]
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवुकसः
कचाद् अधीत्य तां विद्यां कृतार्था भरतर्षभ
2
sarva eva samāgamya śatakratum athābruvan
kālas te vikramasyādya jahi śatrūn puraṃdara
सर्व एव समागम्य शतक्रतुम् अथाब्रुवन्
कालस् ते विक्रमस्याद्य जहि शत्रून् पुरंदर
3
evam uktas tu sahitais tridaśair maghavāṃs tadā
tathety uktvopacakrāma so 'paśyata vane striyaḥ
एवम् उक्तस् तु सहितैस् त्रिदशैर् मघवांस् तदा
तथेत्य् उक्त्वोपचक्राम सो 'पश्यत वने स्त्रियः
4
krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame
vāyubhūtaḥ sa vastrāṇi sarvāṇy eva vyamiśrayat
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे
वायुभूतः स वस्त्राणि सर्वाण्य् एव व्यमिश्रयत्
5
tato jalāt samuttīrya kanyās tāḥ sahitās tadā
vastrāṇi jagṛhus tāni yathāsannāny anekaśaḥ
ततो जलात् समुत्तीर्य कन्यास् ताः सहितास् तदा
वस्त्राणि जगृहुस् तानि यथासन्नान्य् अनेकशः
6
tatra vāso deva yānyāḥ śarmiṣṭhā jagṛhe tadā
vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ
तत्र वासो देव यान्याः शर्मिष्ठा जगृहे तदा
व्यतिमिश्रम् अजानन्ती दुहिता वृषपर्वणः
7
tatas tayor mithas tatra virodhaḥ samajāyata
deva yānyāś ca rājendra śarmiṣṭhāyāś ca tat kṛte
ततस् तयोर् मिथस् तत्र विरोधः समजायत
देव यान्याश् च राजेन्द्र शर्मिष्ठायाश् च तत् कृते
8
[dev]
kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri
samudācāra hīnāyā na te śreyo bhaviṣyati
[देव्]
कस्माद् गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि
समुदाचार हीनाया न ते श्रेयो भविष्यति
9
[ṣar]
āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama
stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat
[षर्]
आसीनं च शयानं च पिता ते पितरं मम
स्तुति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्
10
yācatas tvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ
sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
याचतस् त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतो 'प्रतिगृह्णतः
11
anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki
lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmy aham
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्य् अहम्
12
[v]
samucchrayaṃ deva yānīṃ gatāṃ saktāṃ ca vāsasi
śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat
[व्]
समुच्छ्रयं देव यानीं गतां सक्तां च वाससि
शर्मिष्ठा प्राक्षिपत् कूपे ततः स्वपुरम् आव्रजत्
13
hateyam iti vijñāya śarmiṣṭhā pāpaniścayā
anavekṣya yayau veśma krodhavegaparāyaṇāḥ
हतेयम् इति विज्ञाय शर्मिष्ठा पापनिश्चया
अनवेक्ष्य ययु वेश्म क्रोधवेगपरायणाः
14
atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ
śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ
अथ तं देशम् अभ्यागाद् ययातिर् नहुषात्मजः
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः
15
sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam
dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva
स नाहुषः प्रेक्षमाण उदपानं गतोदकम्
ददर्श कन्यां तां तत्र दीप्ताम् अग्निशिखाम् इव
16
tām apṛcchat sa dṛṣṭvaiva kanyām amara varṇinīm
sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā
ताम् अपृच्छत् स दृष्ट्वैव कन्याम् अमर वर्णिनीम्
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना
17
kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā
dīrghaṃ dhyāyasi cātyarthaṃ kasmāc chvasiṣi cāturā
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला
दीर्घं ध्यायसि चात्यर्थं कस्माच् छ्वसिषि चातुरा
18
kathaṃ ca patitāsy asmin kūpe vīrut tṛṇāvṛte
duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame
कथं च पतितास्य् अस्मिन् कूपे वीरुत् तृणावृते
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे
19
[dev]
yo 'sau devair hatān daityān utthāpayati vidyayā
tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate
[देव्]
यो 'सु देवैर् हतान् दैत्यान् उत्थापयति विद्यया
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते
20
eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ
samuddhara gṛhītvā māṃ kulīnas tvaṃ hi me mataḥ
एष मे दक्षिणो राजन् पाणिस् ताम्रनखाङ्गुलिः
समुद्धर गृहीत्वा मां कुलीनस् त्वं हि मे मतः
21
jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam
tasmān māṃ patitām asmāt kūpād uddhartum arhasi
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्
तस्मान् मां पतिताम् अस्मात् कूपाद् उद्धर्तुम् अर्हसि
22
[v]
tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ
gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt
[व्]
ताम् अथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः
गृहीत्वा दक्षिणे पाणाव् उज्जहार ततो 'वटात्
23
uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ
āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau
उद्धृत्य चैनां तरसा तस्मात् कूपान् नराधिपः
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययु
24
[dev]
tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ
nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ
[देव्]
त्वरितं घूर्णिके गच्छ सर्वम् आचक्ष्व मे पितुः
नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः
25
[v]
sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram
dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā
[व्]
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम्
दृष्ट्वा काव्यम् उवाचेदं संभ्रमाविष्टचेतना
26
ācakṣe te mahāprājña deva yānī vane hatā
śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ
आचक्षे ते महाप्राज्ञ देव यानी वने हता
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः
27
śrutvā duhitaraṃ kāvyas tatra śarmiṣṭhayā hatām
tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane
श्रुत्वा दुहितरं काव्यस् तत्र शर्मिष्ठया हताम्
त्वरया निर्ययु दुःखान् मार्गमाणः सुतां वने
28
dṛṣṭvā duhitaraṃ kāvyo deva yānīṃ tato vane
bāhubhyāṃ saṃpariṣvajya duḥkhito vākyam abravīt
दृष्ट्वा दुहितरं काव्यो देव यानीं ततो वने
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यम् अब्रवीत्
29
ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ
manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā
आत्मदोषैर् नियच्छन्ति सर्वे दुःखसुखे जनाः
मन्ये दुश्चरितं ते 'स्ति यस्येयं निष्कृतिः कृता
30
[dev]
niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama
śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ
satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ
[देव्]
निष्कृतिर् मे 'स्तु वा मास्तु शृणुष्वावहितो मम
शर्मिष्ठया यद् उक्तास्मि दुहित्रा वृषपर्वणः
सत्यं किलैतत् सा प्राह दैत्यानाम् असि गायनः
31
evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī
vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्
32
stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ
sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतो 'प्रतिगृह्णतः
33
iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ
krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ
इति माम् आह शर्मिष्ठा दुहिता वृषपर्वणः
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः
34
yady ahaṃ stuvatas tāta duhitā pratigṛhṇataḥ
prasādayiṣye śarmiṣṭhām ity uktā hi sakhī mayā
यद्य् अहं स्तुवतस् तात दुहिता प्रतिगृह्णतः
प्रसादयिष्ये शर्मिष्ठाम् इत्य् उक्ता हि सखी मया
35
[ṣukra]
stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ
astotuḥ stuyamānasya duhitā deva yāny asi
[षुक्र]
स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः
अस्तोतुः स्तुयमानस्य दुहिता देव यान्य् असि