1
[v]
samāvṛtta vrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā
prasthitaṃ tridaśāvāsaṃ deva yāny abravīd idam
[व्]
समावृत्त व्रतं तं तु विसृष्टं गुरुणा तदा
प्रस्थितं त्रिदशावासं देव यान्य् अब्रवीद् इदम्
2
ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca
bhrājase vidyayā caiva tapasā ca damena ca
ऋषेर् अङ्गिरसः पुत्र वृत्तेनाभिजनेन च
भ्राजसे विद्यया चैव तपसा च दमेन च
3
ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ
tathā mānyaś ca pūjyaś ca bhūyo mama bṛhaspatiḥ
ऋषिर् यथाङ्गिरा मान्यः पितुर् मम महायशाः
तथा मान्यश् च पूज्यश् च भूयो मम बृहस्पतिः
4
evaṃ jñātvā vijānīhi yad bravīmi tapodhana
vratasthe niyamopete yathā vartāmy ahaṃ tvayi
एवं ज्ञात्वा विजानीहि यद् ब्रवीमि तपोधन
व्रतस्थे नियमोपेते यथा वर्ताम्य् अहं त्वयि
5
sa samāvṛtta vidyo māṃ bhaktāṃ bhajitum arhasi
gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam
स समावृत्त विद्यो मां भक्तां भजितुम् अर्हसि
गृहाण पाणिं विधिवन् मम मन्त्रपुरस्कृतम्
6
[kaca]
pūjyo mānyaś ca bhagavān yathā tava pitā mama
tathā tvam anavadyāṅgi pūjanīyatarā mama
[कच]
पूज्यो मान्यश् च भगवान् यथा तव पिता मम
तथा त्वम् अनवद्याङ्गि पूजनीयतरा मम
7
ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ
tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः
त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम
8
yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava
deva yāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi
यथा मम गुरुर् नित्यं मान्यः शुक्रः पिता तव
देव यानि तथैव त्वं नैवं मां वक्तुम् अर्हसि
9
[dev]
guruputrasya putro vai na tu tvam asi me pituḥ
tasmān mānyaś ca pūjyaś ca mamāpi tvaṃ dvijottama
[देव्]
गुरुपुत्रस्य पुत्रो वै न तु त्वम् असि मे पितुः
तस्मान् मान्यश् च पूज्यश् च ममापि त्वं द्विजोत्तम
10
asurair hanyamāne ca kaca tvayi punaḥ punaḥ
tadā prabhṛti yā prītis tāṃ tvam eva smarasva me
असुरैर् हन्यमाने च कच त्वयि पुनः पुनः
तदा प्रभृति या प्रीतिस् तां त्वम् एव स्मरस्व मे
11
sauhārde cānurāge ca vettha me bhaktim uttamām
na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam
सुहार्दे चानुरागे च वेत्थ मे भक्तिम् उत्तमाम्
न माम् अर्हसि धर्मज्ञ त्यक्तुं भक्ताम् अनागसम्
12
[k]
aniyojye niyoge māṃ niyunakṣi śubhavrate
prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe
[क्]
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते
प्रसीद सुभ्रु त्वं मह्यं गुरोर् गुरुतरी शुभे
13
yatroṣitaṃ viśālākṣi tvayā candranibhānane
tatrāham uṣito bhadre kukṣau kāvyasya bhāmini
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने
तत्राहम् उषितो भद्रे कुक्षु काव्यस्य भामिनि
14
bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane
sukham asmy uṣito bhadre na manyur vidyate mama
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने
सुखम् अस्म्य् उषितो भद्रे न मन्युर् विद्यते मम
15
āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi
avirodhena dharmasya smartavyo 'smi kathāntare
apramattotthitā nityam ārādhaya guruṃ mama
आपृच्छे त्वां गमिष्यामि शिवम् आशंस मे पथि
अविरोधेन धर्मस्य स्मर्तव्यो 'स्मि कथान्तरे
अप्रमत्तोत्थिता नित्यम् आराधय गुरुं मम
16
[dev]
yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ
tataḥ kaca na te vidyā siddhim eṣā gamiṣyati
[देव्]
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः
ततः कच न ते विद्या सिद्धिम् एषा गमिष्यति
17
[k]
guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ
guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām
[क्]
गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः
गुरुणा चाभ्यनुज्ञातः कामम् एवं शपस्व माम्
18
ārṣaṃ dharmaṃ bruvāṇo 'haṃ deva yāni yathā tvayā
śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ
आर्षं धर्मं ब्रुवाणो 'हं देव यानि यथा त्वया
शप्तो नार्हो 'स्मि शापस्य कामतो 'द्य न धर्मतः
19
tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati
ṛṣiputro na te kaś cij jātu pāṇiṃ grahīṣyati
तस्माद् भवत्या यः कामो न तथा स भविष्यति
ऋषिपुत्रो न ते कश् चिज् जातु पाणिं ग्रहीष्यति
20
phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā
adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati
फलिष्यति न ते विद्या यत् त्वं माम् आत्थ तत् तथा
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति
21
[v]
evam uktvā dvijaśreṣṭho deva yānīṃ kacas tadā
tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ
[व्]
एवम् उक्त्वा द्विजश्रेष्ठो देव यानीं कचस् तदा
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः
22
tam āgatam abhiprekṣya devā indrapurogamāḥ
bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ
तम् आगतम् अभिप्रेक्ष्य देवा इन्द्रपुरोगमाः
बृहस्पतिं सभाज्येदं कचम् आहुर् मुदान्विताः