1
[j]
yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ
kathaṃ sa śukratanayāṃ lebhe paramadurlabhām
[ज्]
ययातिः पूर्वको 'स्माकं दशमो यः प्रजापतेः
कथं स शुक्रतनयां लेभे परमदुर्लभाम्
2
etad icchāmy ahaṃ śrotuṃ vistareṇa dvijottama
ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak
एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण द्विजोत्तम
आनुपूर्व्या च मे शंस पूरोर् वंशकरान् पृथक्
3
[v]
yayātir āsīd rājarṣir devarājasamadyutiḥ
taṃ śukravṛṣa parvāṇau vavrāte vai yathā purā
[व्]
ययातिर् आसीद् राजर्षिर् देवराजसमद्युतिः
तं शुक्रवृष पर्वाणु वव्राते वै यथा पुरा
4
tat te 'haṃ saṃpravakṣyāmi pṛcchato janamejaya
devayānyāś ca saṃyogaṃ yayāter nāhuṣasya ca
तत् ते 'हं संप्रवक्ष्यामि पृच्छतो जनमेजय
देवयान्याश् च संयोगं ययातेर् नाहुषस्य च
5
surāṇām asurāṇāṃ ca samajāyata vai mithaḥ
aiśvaryaṃ prati saṃgharṣas trailokye sacarācare
सुराणाम् असुराणां च समजायत वै मिथः
अैश्वर्यं प्रति संघर्षस् त्रैलोक्ये सचराचरे
6
jigīṣayā tato devā vavrira āṅgirasaṃ munim
paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare
brāhmaṇau tāv ubhau nityam anyonyaspardhinau bhṛśam
जिगीषया ततो देवा वव्रिर आङ्गिरसं मुनिम्
पुरोहित्येन याज्यार्थे काव्यं तूशनसं परे
ब्राह्मणु ताव् उभु नित्यम् अन्योन्यस्पर्धिनु भृशम्
7
tatra devā nijaghnur yān dānavān yudhi saṃgatān
tān punar jīvayām āsa kāvyo vidyā balāśrayāt
tatas te punar utthāya yodhayāṃ cakrire surān
तत्र देवा निजघ्नुर् यान् दानवान् युधि संगतान्
तान् पुनर् जीवयाम् आस काव्यो विद्या बलाश्रयात्
ततस् ते पुनर् उत्थाय योधयां चक्रिरे सुरान्
8
asurās tu nijaghnur yān surān samaramūrdhani
na tān saṃjīvayām āsa bṛhaspatir udāradhīḥ
असुरास् तु निजघ्नुर् यान् सुरान् समरमूर्धनि
न तान् संजीवयाम् आस बृहस्पतिर् उदारधीः
9
na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān
saṃjīvanīṃ tato devā viṣādam agaman param
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान्
संजीवनीं ततो देवा विषादम् अगमन् परम्
10
te tu devā bhayodvignāḥ kāvyād uśanasas tadā
ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ
ते तु देवा भयोद्विग्नाः काव्याद् उशनसस् तदा
ऊचुः कचम् उपागम्य ज्येष्ठं पुत्रं बृहस्पतेः
11
bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam
yāsau vidyā nivasati brāhmaṇe 'mitatejasi
śukre tām āhara kṣipraṃ bhāgabhān no bhaviṣyasi
भजमानान् भजस्वास्मान् कुरु नः साह्यम् उत्तमम्
यासु विद्या निवसति ब्राह्मणे 'मिततेजसि
शुक्रे ताम् आहर क्षिप्रं भागभान् नो भविष्यसि
12
vṛṣaparva samīpe sa śakyo draṣṭuṃ tvayā dvijaḥ
rakṣate dānavāṃs tatra na sa rakṣaty adānavān
वृषपर्व समीपे स शक्यो द्रष्टुं त्वया द्विजः
रक्षते दानवांस् तत्र न स रक्षत्य् अदानवान्
13
tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim
deva yānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ
तम् आराधयितुं शक्तो भवान् पूर्ववयाः कविम्
देव यानीं च दयितां सुतां तस्य महात्मनः
14
tvam ārādhayituṃ śakto nānyaḥ kaś cana vidyate
śīladākṣiṇya mādhuryair ācāreṇa damena ca
deva yānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam
त्वम् आराधयितुं शक्तो नान्यः कश् चन विद्यते
शीलदाक्षिण्य माधुर्यैर् आचारेण दमेन च
देव यान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्
15
tathety uktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ
tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ
तथेत्य् उक्त्वा ततः प्रायाद् बृहस्पतिसुतः कचः
तदाभिपूजितो देवैः समीपं वृषपर्वणः
16
sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ
asurendra pure śukraṃ dṛṣṭvā vākyam uvāca ha
स गत्वा त्वरितो राजन् देवैः संप्रेषितः कचः
असुरेन्द्र पुरे शुक्रं दृष्ट्वा वाक्यम् उवाच ह
17
ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ
nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān
ऋषेर् अङ्गिरसः पुत्रं पुत्रं साक्षाद् बृहस्पतेः
नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान्
18
brahmacaryaṃ cariṣyāmi tvayy ahaṃ paramaṃ gurau
anumanyasva māṃ brahman sahasraṃ parivatsarān
ब्रह्मचर्यं चरिष्यामि त्वय्य् अहं परमं गुरु
अनुमन्यस्व मां ब्रह्मन् सहस्रं परिवत्सरान्
19
[ṣukra]
kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ
arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ
[षुक्र]
कच सुस्वागतं ते 'स्तु प्रतिगृह्णामि ते वचः
अर्चयिष्ये 'हम् अर्च्यं त्वाम् अर्चितो 'स्तु बृहस्पतिः
20
[v]
kacas tu taṃ tathety uktvā pratijagrāha tad vratam
ādiṣṭaṃ kavi putreṇa śukreṇośanasā svayam
[व्]
कचस् तु तं तथेत्य् उक्त्वा प्रतिजग्राह तद् व्रतम्
आदिष्टं कवि पुत्रेण शुक्रेणोशनसा स्वयम्
21
vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata
ārādhayann upādhyāyaṃ deva yānīṃ ca bhārata
व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत
आराधयन्न् उपाध्यायं देव यानीं च भारत
22
nityam ārādhayiṣyaṃs tāṃ yuvā yauvanaga āmukhe
gāyan nṛtyan vādayaṃś ca deva yānīm atoṣayat
नित्यम् आराधयिष्यंस् तां युवा युवनग आमुखे
गायन् नृत्यन् वादयंश् च देव यानीम् अतोषयत्
23
saṃśīlayan deva yānīṃ kanyāṃ saṃprāptayauvanām
puṣpaiḥ phalaiḥ preṣaṇaiś ca toṣayām āsa bhārata
संशीलयन् देव यानीं कन्यां संप्राप्तयुवनाम्
पुष्पैः फलैः प्रेषणैश् च तोषयाम् आस भारत
24
deva yāny api taṃ vipraṃ niyamavratacāriṇam
anugāyamānā lalanā rahaḥ paryacarat tadā
देव यान्य् अपि तं विप्रं नियमव्रतचारिणम्
अनुगायमाना ललना रहः पर्यचरत् तदा
25
pañcavarṣaśatāny evaṃ kacasya carato vratam
tatrātīyur atho buddhvā dānavās taṃ tataḥ kacam
पञ्चवर्षशतान्य् एवं कचस्य चरतो व्रतम्
तत्रातीयुर् अथो बुद्ध्वा दानवास् तं ततः कचम्
26
gā rakṣantaṃ vane dṛṣṭvā rahasy ekam amarṣitāḥ
jaghnur bṛhaspater dveṣād vidyā rakṣārtham eva ca
hatvā śālā vṛkebhyaś ca prāyacchaṃs tilaśaḥ kṛtam
गा रक्षन्तं वने दृष्ट्वा रहस्य् एकम् अमर्षिताः
जघ्नुर् बृहस्पतेर् द्वेषाद् विद्या रक्षार्थम् एव च
हत्वा शाला वृकेभ्यश् च प्रायच्छंस् तिलशः कृतम्
27
tato gāvo nivṛttās tā agopāḥ svaṃ niveśanam
tā dṛṣṭvā rahitā gās tu kacenābhyāgatā vanāt
uvāca vacanaṃ kāle deva yāny atha bhārata
ततो गावो निवृत्तास् ता अगोपाः स्वं निवेशनम्
ता दृष्ट्वा रहिता गास् तु कचेनाभ्यागता वनात्
उवाच वचनं काले देव यान्य् अथ भारत
28
ahutaṃ cāgnihotraṃ te sūryaś cāstaṃ gataḥ prabho
agopāś cāgatā gāvaḥ kacas tāta na dṛśyate
अहुतं चाग्निहोत्रं ते सूर्यश् चास्तं गतः प्रभो
अगोपाश् चागता गावः कचस् तात न दृश्यते
29
vyaktaṃ hato mṛto vāpi kacas tāta bhaviṣyati
taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te
व्यक्तं हतो मृतो वापि कचस् तात भविष्यति
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते
30
[ṣukra]
ayam ehīti śabdena mṛtaṃ saṃjīvayāmy aham
[षुक्र]
अयम् एहीति शब्देन मृतं संजीवयाम्य् अहम्
31
[v]
tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat
āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā
hato 'ham iti cācakhyau pṛṣṭo brāhmaṇa kanyayā
[व्]
ततः संजीवनीं विद्यां प्रयुज्य कचम् आह्वयत्
आहूतः प्रादुरभवत् कचो 'रिष्टो 'थ विद्यया
हतो 'हम् इति चाचख्यु पृष्टो ब्राह्मण कन्यया
32
sa punar deva yānyoktaḥ puṣpāhāro yadṛcchayā
vanaṃ yayau tato vipra dadṛśur dānavāś ca tam
स पुनर् देव यान्योक्तः पुष्पाहारो यदृच्छया
वनं ययु ततो विप्र ददृशुर् दानवाश् च तम्
33
tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ
prāyacchan brāhmaṇāyaiva surāyām asurās tadā
ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः
प्रायच्छन् ब्राह्मणायैव सुरायाम् असुरास् तदा
34
deva yāny atha bhūyo 'pi vākyaṃ pitaram abravīt
puṣpāhāraḥ preṣaṇakṛt kacas tāta na dṛśyate
देव यान्य् अथ भूयो 'पि वाक्यं पितरम् अब्रवीत्
पुष्पाहारः प्रेषणकृत् कचस् तात न दृश्यते
35
[ṣukra]
bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ
vidyayā jīvito 'py evaṃ hanyate karavāṇi kim
[षुक्र]
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः
विद्यया जीवितो 'प्य् एवं हन्यते करवाणि किम्
36
maivaṃ śuco mā ruda deva yāni; na tvādṛśī martyam anupraśocet
surāś ca viśve ca jagac ca sarvam; upathitāṃ vaikṛtim ānamanti
मैवं शुचो मा रुद देव यानि; न त्वादृशी मर्त्यम् अनुप्रशोचेत्
सुराश् च विश्वे च जगच् च सर्वम्; उपथितां वैकृतिम् आनमन्ति
37
[dev]
yasyāṅgirā vṛddhatamaḥ pitāmaho; bṛhaspatiś cāpi pitā tapodhanaḥ
ṛṣeḥ putraṃ tam atho vāpi pautraṃ; kathaṃ na śoceyam ahaṃ na rudyām
[देव्]
यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश् चापि पिता तपोधनः
ऋषेः पुत्रं तम् अथो वापि पुत्रं; कथं न शोचेयम् अहं न रुद्याम्
38
sa brahma cārī ca tapodhanaś ca; sadotthitaḥ karmasu caiva dakṣaḥ
kacasya mārgaṃ pratipatsye na bhokṣye; priyo hi me tāta kaco 'bhirūpaḥ
स ब्रह्म चारी च तपोधनश् च; सदोत्थितः कर्मसु चैव दक्षः
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचो 'भिरूपः
39
[ṣukra]
asaṃśayaṃ mām asurā dviṣanti; ye me śiṣyaṃ nāgasaṃ sūdayanti
abrāhmaṇaṃ kartum icchanti raudrās; te māṃ yathā prastutaṃ dānavair hi
apy asya pāpasya bhaved ihāntaḥ; kaṃ brahmahatyā na dahed apīndram
[षुक्र]
असंशयं माम् असुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति
अब्राह्मणं कर्तुम् इच्छन्ति रुद्रास्; ते मां यथा प्रस्तुतं दानवैर् हि
अप्य् अस्य पापस्य भवेद् इहान्तः; कं ब्रह्महत्या न दहेद् अपीन्द्रम्
40
[v]
saṃcodito deva yānyā maharṣiḥ punar āhvayat
saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam
[व्]
संचोदितो देव यान्या महर्षिः पुनर् आह्वयत्
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम्
41
guror bhīto vidyayā copahūtaḥ; śanair vācaṃ jaṭhare vyājagāra
tam abravīt kena pathopanīto; mamodare tiṣṭhasi brūhi vipra
गुरोर् भीतो विद्यया चोपहूतः; शनैर् वाचं जठरे व्याजगार
तम् अब्रवीत् केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र
42
[k]
bhavatprasādān na jahāti māṃ smṛtiḥ; smare ca sarvaṃ yac ca yathā ca vṛttam
na tv evaṃ syāt tapaso vyayo me; tataḥ kleśaṃ ghoram imaṃ sahāmi
[क्]
भवत्प्रसादान् न जहाति मां स्मृतिः; स्मरे च सर्वं यच् च यथा च वृत्तम्
न त्व् एवं स्यात् तपसो व्ययो मे; ततः क्लेशं घोरम् इमं सहामि
43
asuraiḥ surāyāṃ bhavato 'smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya
brāhmīṃ māyām āsurī caiva māyā; tvayi sthite katham evātivartet
असुरैः सुरायां भवतो 'स्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य
ब्राह्मीं मायाम् आसुरी चैव माया; त्वयि स्थिते कथम् एवातिवर्तेत्
44
[ṣ]
kiṃ te priyaṃ karavāṇy adya vatse; vadhena me jīvitaṃ syāt kacasya
nānyatra kukṣer mama bhedanena; dṛśyet kaco madgato deva yāni
[ष्]
किं ते प्रियं करवाण्य् अद्य वत्से; वधेन मे जीवितं स्यात् कचस्य
नान्यत्र कुक्षेर् मम भेदनेन; दृश्येत् कचो मद्गतो देव यानि
45
[dev]
dvau māṃ śokāv agnikalpau dahetāṃ; kacasya nāśas tava caivopaghātaḥ
kacasya nāśe mama nāsti śarma; tavopaghāte jīvituṃ nāsmi śaktā
[देव्]
द्वु मां शोकाव् अग्निकल्पु दहेतां; कचस्य नाशस् तव चैवोपघातः
कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता
46
[ṣ]
saṃsiddha rūpo 'si bṛhaspateḥ suta; yat tvāṃ bhaktaṃ bhajate deva yānī
vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ; na ced indraḥ kaca rūpī tvam adya
[ष्]
संसिद्ध रूपो 'सि बृहस्पतेः सुत; यत् त्वां भक्तं भजते देव यानी
विद्याम् इमां प्राप्नुहि जीवनीं त्वं; न चेद् इन्द्रः कच रूपी त्वम् अद्य
47
na nivartet punar jīvan kaś cid anyo mamodarāt
brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi
न निवर्तेत् पुनर् जीवन् कश् चिद् अन्यो ममोदरात्
ब्राह्मणं वर्जयित्वैकं तस्माद् विद्याम् अवाप्नुहि
48
putro bhūtvā bhāvaya bhāvito mām; asmād dehād upaniṣkramya tāta
samīkṣethā dharmavatīm avekṣāṃ; guroḥ sakāśāt prāpya vidyāṃ savidyaḥ
पुत्रो भूत्वा भावय भावितो माम्; अस्माद् देहाद् उपनिष्क्रम्य तात
समीक्षेथा धर्मवतीम् अवेक्षां; गुरोः सकाशात् प्राप्य विद्यां सविद्यः
49
[v]
guroḥ sakāśāt samavāpya vidyāṃ; bhittvā kukṣiṃ nirvicakrāma vipraḥ
kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya; śuklātyaye paurṇamāsyām ivenduḥ
[व्]
गुरोः सकाशात् समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः
कचो 'भिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पुर्णमास्याम् इवेन्दुः
50
dṛṣṭvā ca taṃ patitaṃ brahmarāśim; utthāpayām āsa mṛtaṃ kaco 'pi
vidyāṃ siddhāṃ tām avāpyābhivādya; tataḥ kacas taṃ gurum ity uvāca
दृष्ट्वा च तं पतितं ब्रह्मराशिम्; उत्थापयाम् आस मृतं कचो 'पि
विद्यां सिद्धां ताम् अवाप्याभिवाद्य; ततः कचस् तं गुरुम् इत्य् उवाच
51
ṛtasya dātāram anuttamasya; nidhiṃ nidhīnāṃ caturanvayānām
ye nādriyante gurum arcanīyaṃ; pālāṁl lokāṃs te vrajanty apratiṣṭhān
ऋतस्य दातारम् अनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम्
ये नाद्रियन्ते गुरुम् अर्चनीयं; पालाṁल् लोकांस् ते व्रजन्त्य् अप्रतिष्ठान्
52
[v]
surā pānād vañcanāṃ prāpayitvā; saṃjñā nāśaṃ caiva tathātighoram
dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ; pītaṃ tadā surayā mohitena
[व्]
सुरा पानाद् वञ्चनां प्रापयित्वा; संज्ञा नाशं चैव तथातिघोरम्
दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन
53
samanyur utthāya mahānubhāvas; tadośanā viprahitaṃ cikīrṣuḥ
kāvyaḥ svayaṃ vākyam idaṃ jagāda; surā pānaṃ prati vai jātaśaṅkaḥ
समन्युर् उत्थाय महानुभावस्; तदोशना विप्रहितं चिकीर्षुः
काव्यः स्वयं वाक्यम् इदं जगाद; सुरा पानं प्रति वै जातशङ्कः
54
yo brāhmaṇo 'dya prabhṛtīha kaś cin; mohāt surāṃ pāsyati mandabuddhiḥ
apetadharmo brahmahā caiva sa syād; asmiṁl loke garhitaḥ syāt pare ca
यो ब्राह्मणो 'द्य प्रभृतीह कश् चिन्; मोहात् सुरां पास्यति मन्दबुद्धिः
अपेतधर्मो ब्रह्महा चैव स स्याद्; अस्मिṁल् लोके गर्हितः स्यात् परे च
55
mayā cemāṃ vipra dharmokti sīmāṃ; maryādāṃ vai sthāpitāṃ sarvaloke
santo viprāḥ śuśruvāṃso gurūṇāṃ; devā lokāś copaśṛṇvantu sarve
मया चेमां विप्र धर्मोक्ति सीमां; मर्यादां वै स्थापितां सर्वलोके
सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश् चोपशृण्वन्तु सर्वे
56
itīdam uktvā sa mahānubhāvas; tapo nidhīnāṃ nidhir aprameyaḥ
tān dānavān daivavimūḍhabuddhīn; idaṃ samāhūya vaco 'bhyuvāca
इतीदम् उक्त्वा स महानुभावस्; तपो निधीनां निधिर् अप्रमेयः
तान् दानवान् दैवविमूढबुद्धीन्; इदं समाहूय वचो 'भ्युवाच
57
ācakṣe vo dānavā bāliśāḥ stha; siddhaḥ kaco vatsyati matsakāśe
saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ; tulyaprabhāvo brahmaṇā brahmabhūtaḥ
आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे
संजीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः