1
[v]
prajāpates tu dakṣasya manor vaivasvatasya ca
bharatasya kuroḥ pūror ajamīḍhasya cānvaye
[व्]
प्रजापतेस् तु दक्षस्य मनोर् वैवस्वतस्य च
भरतस्य कुरोः पूरोर् अजमीढस्य चान्वये
2
yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ
tathaiva bhāratānāṃ ca puṇyaṃ svasty ayanaṃ mahat
dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha
यादवानाम् इमं वंशं पुरवाणां च सर्वशः
तथैव भारतानां च पुण्यं स्वस्त्य् अयनं महत्
धन्यं यशस्यम् आयुष्यं कीर्तयिष्यामि ते 'नघ
3
tejobhir uditāḥ sarve maharṣisamatejasaḥ
daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ
meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ
तेजोभिर् उदिताः सर्वे महर्षिसमतेजसः
दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः
मेघजेनाग्निना ये ते पूर्वं दग्धा महुजसः
4
tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ
saṃbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षाद् इमाः प्रजाः
संभूताः पुरुषव्याघ्र स हि लोकपितामहः
5
vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ
ātmatulyān ajanayat sahasraṃ saṃśitavratān
वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः
आत्मतुल्यान् अजनयत् सहस्रं संशितव्रतान्
6
sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ
mokṣam adhyāpayām āsa sāṃkhyajñānam anuttamam
सहस्रसंख्यान् समितान् सुतान् दक्षस्य नारदः
मोक्षम् अध्यापयाम् आस सांख्यज्ञानम् अनुत्तमम्
7
tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe
prajāpateḥ prajā dakṣaḥ sisṛkṣur janamejaya
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे
प्रजापतेः प्रजा दक्षः सिसृक्षुर् जनमेजय
8
dadau sa daśa dharmāya kaśyapāya trayodaśa
kālasya nayane yuktāḥ sapta viṃśatim indave
ददु स दश धर्माय कश्यपाय त्रयोदश
कालस्य नयने युक्ताः सप्त विंशतिम् इन्दवे
9
trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā
mārīcaḥ kaśyapas tasyām ādityān samajījanat
indrādīn vīryasaṃpannān vivasvantam athāpi ca
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा
मारीचः कश्यपस् तस्याम् आदित्यान् समजीजनत्
इन्द्रादीन् वीर्यसंपन्नान् विवस्वन्तम् अथापि च
10
vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ
mārtaṇḍaś ca yamasyāpi putro rājann ajāyata
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः
मार्तण्डश् च यमस्यापि पुत्रो राजन्न् अजायत
11
mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ
manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat
brahmakṣatrādayas tasmān manor jātās tu mānavāḥ
मार्तण्डस्य मनुर् धीमान् अजायत सुतः प्रभुः
मनोर् वंशो मानवानां ततो 'यं प्रथितो 'भवत्
ब्रह्मक्षत्रादयस् तस्मान् मनोर् जातास् तु मानवाः
12
tatrābhavat tadā rājan brahmakṣatreṇa saṃgatam
brāhmaṇā mānavās teṣāṃ sāṅgaṃ vedam adīdharan
तत्राभवत् तदा राजन् ब्रह्मक्षत्रेण संगतम्
ब्राह्मणा मानवास् तेषां साङ्गं वेदम् अदीधरन्
13
venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca
karūṣam atha śaryātiṃ tatraivātrāṣṭamīm ilām
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुम् एव च
करूषम् अथ शर्यातिं तत्रैवात्राष्टमीम् इलाम्
14
pṛṣadhra navamān āhuḥ kṣatradharmaparāyaṇān
nābhāgāriṣṭa daśamān manoḥ putrān mahābalān
पृषध्र नवमान् आहुः क्षत्रधर्मपरायणान्
नाभागारिष्ट दशमान् मनोः पुत्रान् महाबलान्
15
pañcāśataṃ manoḥ putrās tathaivānye 'bhavan kṣitau
anyonyabhedāt te sarve nineśur iti naḥ śrutam
पञ्चाशतं मनोः पुत्रास् तथैवान्ये 'भवन् क्षितु
अन्योन्यभेदात् ते सर्वे निनेशुर् इति नः श्रुतम्
16
purūravās tato vidvān ilāyāṃ samapadyata
sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam
पुरूरवास् ततो विद्वान् इलायां समपद्यत
सा वै तस्याभवन् माता पिता चेति हि नः श्रुतम्
17
trayodaśa samudrasya dvīpān aśnan purūravāḥ
amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ
त्रयोदश समुद्रस्य द्वीपान् अश्नन् पुरूरवाः
अमानुषैर् वृतः सत्त्वैर् मानुषः सन् महायशाः
18
vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ
jahāra ca sa viprāṇāṃ ratnāny utkrośatām api
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः
जहार च स विप्राणां रत्नान्य् उत्क्रोशताम् अपि
19
sanatkumāras taṃ rājan brahmalokād upetya ha
anudarśayāṃ tataś cakre pratyagṛhṇān na cāpy asau
सनत्कुमारस् तं राजन् ब्रह्मलोकाद् उपेत्य ह
अनुदर्शयां ततश् चक्रे प्रत्यगृह्णान् न चाप्य् असु
20
tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata
lobhānvito madabalān naṣṭasaṃjño narādhipaḥ
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत
लोभान्वितो मदबलान् नष्टसंज्ञो नराधिपः
21
sa hi gandharvalokastha urvaśyā sahito virāṭ
ānināya kriyārthe 'gnīn yathāvad vihitāṃs tridhā
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट्
आनिनाय क्रियार्थे 'ग्नीन् यथावद् विहितांस् त्रिधा
22
ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ
dṛḍhāyuś ca vanāyuś ca śrutāyuś corvaśī sutāḥ
षट् पुत्रा जज्ञिरे 'थैलाद् आयुर् धीमान् अमावसुः
दृढायुश् च वनायुश् च श्रुतायुश् चोर्वशी सुताः
23
nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambham anenasam
svar bhāvanī sutān etān āyoḥ putrān pracakṣate
नहुषं वृद्धशर्माणं रजिं रम्भम् अनेनसम्
स्वर् भावनी सुतान् एतान् आयोः पुत्रान् प्रचक्षते
24
āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ
rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ
आयुषो नहुषः पुत्रो धीमान् सत्यपराक्रमः
राज्यं शशास सुमहद् धर्मेण पृथिवीपतिः
25
pitṝn devān ṛṣīn viprān gandharvoragarākṣasān
nahuṣaḥ pālayām āsa brahmakṣatram atho viśaḥ
पितঘन् देवान् ऋषीन् विप्रान् गन्धर्वोरगराक्षसान्
नहुषः पालयाम् आस ब्रह्मक्षत्रम् अथो विशः
26
sa hatvā dasyu saṃghātān ṛṣīn karam adāpayat
paśuvac caiva tān pṛṣṭhe vāhayām āsa vīryavān
स हत्वा दस्यु संघातान् ऋषीन् करम् अदापयत्
पशुवच् चैव तान् पृष्ठे वाहयाम् आस वीर्यवान्
27
kārayām āsa cendratvam abhibhūya divaukasaḥ
tejasā tapasā caiva vikrameṇaujasā tathā
कारयाम् आस चेन्द्रत्वम् अभिभूय दिवुकसः
तेजसा तपसा चैव विक्रमेणुजसा तथा
28
yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam
nahuṣo janayām āsa ṣaṭ putrān priyavāsasi
यतिं ययातिं संयातिम् आयातिं पाञ्चम् उद्धवम्
नहुषो जनयाम् आस षट् पुत्रान् प्रियवाससि
29
yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ
sa pālayām āsa mahīm īje ca vividhaiḥ savaiḥ
ययातिर् नाहुषः सम्राड् आसीत् सत्यपराक्रमः
स पालयाम् आस महीम् ईजे च विविधैः सवैः
30
atiśaktyā pitṝn arcan devāṃś ca prayataḥ sadā
anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ
अतिशक्त्या पितঘन् अर्चन् देवांश् च प्रयतः सदा
अन्वगृह्णात् प्रजाः सर्वा ययातिर् अपराजितः
31
tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ
deva yānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः
देव यान्यां महाराज शर्मिष्ठायां च जज्ञिरे
32
deva yānyām ajāyetāṃ yadus turvasur eva ca
druhyuś cānuś ca pūruś ca śarmiṣṭhāyāṃ prajajñire
देव यान्याम् अजायेतां यदुस् तुर्वसुर् एव च
द्रुह्युश् चानुश् च पूरुश् च शर्मिष्ठायां प्रजज्ञिरे
33
sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan
jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm
स शाश्वतीः समा राजन् प्रजा धर्मेण पालयन्
जराम् आर्छन् महाघोरां नाहुषो रूपनाशिनीम्
34
jarābhibhūtaḥ putrān sa rājā vacanam abravīt
yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata
जराभिभूतः पुत्रान् स राजा वचनम् अब्रवीत्
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत
35
yauvanena caran kāmān yuvā yuvatibhiḥ saha
vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ
युवनेन चरन् कामान् युवा युवतिभिः सह
विहर्तुम् अहम् इच्छामि साह्यं कुरुत पुत्रकाः
36
taṃ putro devayāneyaḥ pūrvajo yadur abravīt
kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca
तं पुत्रो देवयानेयः पूर्वजो यदुर् अब्रवीत्
किं कार्यं भवतः कार्यम् अस्माभिर् युवनेन च
37
yayātir abravīt taṃ vai jarā me pratigṛhyatām
yauvanena tvadīyena careyaṃ viṣayān aham
ययातिर् अब्रवीत् तं वै जरा मे प्रतिगृह्यताम्
युवनेन त्वदीयेन चरेयं विषयान् अहम्
38
yajato dīrghasatrair me śāpāc cośanaso muneḥ
kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ
यजतो दीर्घसत्रैर् मे शापाच् चोशनसो मुनेः
कामार्थः परिहीणो मे तप्ये 'हं तेन पुत्रकाः
39
māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ
ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām
मामकेन शरीरेण राज्यम् एकः प्रशास्तु वः
अहं तन्वाभिनवया युवा कामान् अवाप्नुयाम्
40
na te tasya pratyagṛhṇan yaduprabhṛtayo jarām
tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ
न ते तस्य प्रत्यगृह्णन् यदुप्रभृतयो जराम्
तम् अब्रवीत् ततः पूरुः कनीयान् सत्यविक्रमः
41
rājaṃś carābhinavayā tanvā yauvanagocaraḥ
ahaṃ jarāṃ samāsthāya rājye sthāsyāmi ta ājñayā
राजंश् चराभिनवया तन्वा युवनगोचरः
अहं जरां समास्थाय राज्ये स्थास्यामि त आज्ञया
42
evam uktaḥ sa rājarṣir tapo vīryasamāśrayāt
saṃcārayām āsa jarāṃ tadā putre mahātmani
एवम् उक्तः स राजर्षिर् तपो वीर्यसमाश्रयात्
संचारयाम् आस जरां तदा पुत्रे महात्मनि
43
pauraveṇātha vayasā rājā yauvanam āsthitaḥ
yāyātenāpi vayasā rājyaṃ pūrur akārayat
पुरवेणाथ वयसा राजा युवनम् आस्थितः
यायातेनापि वयसा राज्यं पूरुर् अकारयत्
44
tato varṣasahasrānte yayātir aparājitaḥ
atṛpta eva kāmānāṃ pūruṃ putram uvāca ha
ततो वर्षसहस्रान्ते ययातिर् अपराजितः
अतृप्त एव कामानां पूरुं पुत्रम् उवाच ह
45
tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ
pauravo vaṃśa iti te khyātiṃ loke gamiṣyati
त्वया दायादवान् अस्मि त्वं मे वंशकरः सुतः
पुरवो वंश इति ते ख्यातिं लोके गमिष्यति