1
[sūta]
śaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt
kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam
[सूत]
शप्तस् तु भृगुणा वह्निः क्रुद्धो वाक्यम् अथाब्रवीत्
किम् इदं साहसं ब्रह्मन् कृतवान् असि सांप्रतम्
2
dharme prayatamānasya satyaṃ ca vadataḥ samam
pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama
धर्मे प्रयतमानस्य सत्यं च वदतः समम्
पृष्टो यद् अब्रुवं सत्यं व्यभिचारो 'त्र को मम
3
pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet
sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān
पृष्टो हि साक्षी यः साक्ष्यं जानमानो 'न्यथा वदेत्
स पूर्वान् आत्मनः सप्त कुले हन्यात् तथा परान्
4
yaś ca kāryārthatattvajño jānamāno na bhāṣate
so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ
यश् च कार्यार्थतत्त्वज्ञो जानमानो न भाषते
सो 'पि तेनैव पापेन लिप्यते नात्र संशयः
5
śakto 'ham api śaptuṃ tvāṃ mānyās tu brāhmaṇā mama
jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat
शक्तो 'हम् अपि शप्तुं त्वां मान्यास् तु ब्राह्मणा मम
जानतो 'पि च ते व्यक्तं कथयिष्ये निबोध तत्
6
yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu
agnihotreṣu satreṣu kriyāsv atha makheṣu ca
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु
अग्निहोत्रेषु सत्रेषु क्रियास्व् अथ मखेषु च
7
vedoktena vidhānena mayi yad dhūyate haviḥ
devatāḥ pitaraś caiva tena tṛptā bhavanti vai
वेदोक्तेन विधानेन मयि यद् धूयते हविः
देवताः पितरश् चैव तेन तृप्ता भवन्ति वै
8
āpo devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā
darśaś ca paurṇamāsaś ca devānāṃ pitṛbhiḥ saha
आपो देवगणाः सर्वे आपः पितृगणास् तथा
दर्शश् च पुर्णमासश् च देवानां पितृभिः सह
9
devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ
ekībhūtāś ca pūjyante pṛthaktvena ca parvasu
देवताः पितरस् तस्मात् पितरश् चापि देवताः
एकीभूताश् च पूज्यन्ते पृथक्त्वेन च पर्वसु
10
devatāḥ pitaraś caiva juhvate mayi yat sadā
tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ
देवताः पितरश् चैव जुह्वते मयि यत् सदा
त्रिदशानां पितঘणां च मुखम् एवम् अहं स्मृतः
11
amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ
man mukhenaiva hūyante bhuñjate ca hutaṃ haviḥ
sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham
अमावास्यां च पितरः पुर्णमास्यां च देवताः
मन् मुखेनैव हूयन्ते भुञ्जते च हुतं हविः
सर्वभक्षः कथं तेषां भविष्यामि मुखं त्व् अहम्
12
cintayitvā tato vahniś cakre saṃhāram ātmanaḥ
dvijānām agnihotreṣu yajñasatra kriyāsu ca
चिन्तयित्वा ततो वह्निश् चक्रे संहारम् आत्मनः
द्विजानाम् अग्निहोत्रेषु यज्ञसत्र क्रियासु च
13
niroṃ kāravaṣaṭkārāḥ svadhā svāhā vivarjitāḥ
vināṅginā prajāḥ sarvās tata āsan suduḥkhitāḥ
निरों कारवषट्काराः स्वधा स्वाहा विवर्जिताः
विनाङ्गिना प्रजाः सर्वास् तत आसन् सुदुःखिताः
14
atharṣayaḥ samudvignā devān gatvābruvan vacaḥ
agnināśāt kriyā bhraṃśād bhrāntā lokās trayo 'naghāḥ
vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā
अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन् वचः
अग्निनाशात् क्रिया भ्रंशाद् भ्रान्ता लोकास् त्रयो 'नघाः
विधध्वम् अत्र यत् कार्यं न स्यात् कालात्ययो यथा
15
atharṣayaś ca devāś ca brāhmaṇam upagamya tu
agner āvedayañ śāpaṃ kriyā saṃhāram eva ca
अथर्षयश् च देवाश् च ब्राह्मणम् उपगम्य तु
अग्नेर् आवेदयञ् शापं क्रिया संहारम् एव च
16
bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare
kathaṃ deva mukho bhūtvā yajñabhāgāgra bhuk tathā
hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati
भृगुणा वै महाभाग शप्तो 'ग्निः कारणान्तरे
कथं देव मुखो भूत्वा यज्ञभागाग्र भुक् तथा
हुतभुक् सर्वलोकेषु सर्वभक्षत्वम् एष्यति
17
śrutvā tu tad vacas teṣām agnim āhūya lokakṛt
uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam
श्रुत्वा तु तद् वचस् तेषाम् अग्निम् आहूय लोककृत्
उवाच वचनं श्लक्ष्णं भूतभावनम् अव्ययम्
18
lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca
tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ
sa tathā kuru lokeśa nocchidyeran kriyā yathā
लोकानाम् इह सर्वेषां त्वं कर्ता चान्त एव च
त्वं धारयसि लोकांस् त्रीन् क्रियाणां च प्रवर्तकः
स तथा कुरु लोकेश नोच्छिद्येरन् क्रिया यथा
19
kasmād evaṃ vimūḍhas tvam īśvaraḥ san hutāśanaḥ
tvaṃ pavitraṃ yadā loke sarvabhūtagataś ca ha
कस्माद् एवं विमूढस् त्वम् ईश्वरः सन् हुताशनः
त्वं पवित्रं यदा लोके सर्वभूतगतश् च ह
20
na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi
upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ śikhin
न त्वं सर्वशरीरेण सर्वभक्षत्वम् एष्यसि
उपादाने 'र्चिषो यास् ते सर्वं धक्ष्यन्ति ताः शिखिन्
21
yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate
tathā tvad arcir nirdagdhaṃ sarvaṃ śuci bhaviṣyati
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते
तथा त्वद् अर्चिर् निर्दग्धं सर्वं शुचि भविष्यति
22
tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam
svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho
devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam
तद् अग्ने त्वं महत् तेजः स्वप्रभावाद् विनिर्गतम्
स्वतेजसैव तं शापं कुरु सत्यम् ऋषेर् विभो
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्
23
evam astv iti taṃ vahniḥ pratyuvāca pitāmaham
jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ
एवम् अस्त्व् इति तं वह्निः प्रत्युवाच पितामहम्
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः
24
devarṣayaś ca muditās tato jagmaur yathāgatam
ṛṣayaś ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire
देवर्षयश् च मुदितास् ततो जग्मुर् यथागतम्
ऋषयश् च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे
25
divi devā mumudire bhūtasaṃghāś ca laukikāḥ
agniś ca paramāṃ prītim avāpa hatakalmaṣaḥ
दिवि देवा मुमुदिरे भूतसंघाश् च लुकिकाः
अग्निश् च परमां प्रीतिम् अवाप हतकल्मषः