1
[ṣak]
rājan sarṣapa mātrāṇi parac chidrāṇi paśyasi
ātmano bilvamātrāṇi paśyann api na paśyasi
[षक्]
राजन् सर्षप मात्राणि परच् छिद्राणि पश्यसि
आत्मनो बिल्वमात्राणि पश्यन्न् अपि न पश्यसि
2
menakā tridaśeṣv eva tridaśāś cānu menakām
mamaivodricyate janma duḥṣanta tava janmataḥ
मेनका त्रिदशेष्व् एव त्रिदशाश् चानु मेनकाम्
ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः
3
kṣitāv aṭasi rājaṃs tvam antarikṣe carāmy aham
āvayor antaraṃ paśya merusarṣapayor iva
क्षिताव् अटसि राजंस् त्वम् अन्तरिक्षे चराम्य् अहम्
आवयोर् अन्तरं पश्य मेरुसर्षपयोर् इव
4
mahendrasya kuberasya yamasya varuṇasya ca
bhavanāny anusaṃyāmi prabhāvaṃ paśya me nṛpa
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च
भवनान्य् अनुसंयामि प्रभावं पश्य मे नृप
5
satyaś cāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha
nidarśanārthaṃ na dveṣāt tac chrutvā kṣantum arhasi
सत्यश् चापि प्रवादो 'यं यं प्रवक्ष्यामि ते 'नघ
निदर्शनार्थं न द्वेषात् तच् छ्रुत्वा क्षन्तुम् अर्हसि
6
virūpo yāvad ādarśe nātmanaḥ paśyate mukham
manyate tāvad ātmānam anyebhyo rūpavattaram
विरूपो यावद् आदर्शे नात्मनः पश्यते मुखम्
मन्यते तावद् आत्मानम् अन्येभ्यो रूपवत्तरम्
7
yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate
tadetaraṃ vijānāti ātmānaṃ netaraṃ janam
यदा तु मुखम् आदर्शे विकृतं सो 'भिवीक्षते
तदेतरं विजानाति आत्मानं नेतरं जनम्
8
atīva rūpasaṃpanno na kiṃ cid avamanyate
atīva jalpan durvāco bhavatīha viheṭhakaḥ
अतीव रूपसंपन्नो न किं चिद् अवमन्यते
अतीव जल्पन् दुर्वाचो भवतीह विहेठकः
9
mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
अशुभं वाक्यम् आदत्ते पुरीषम् इव सूकरः
10
prājñas tu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ
प्राज्ञस् तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
गुणवद् वाक्यम् आदत्ते हंसः क्षीरम् इवाम्भसः
11
anyān parivadan sādhur yathā hi paritapyate
tathā parivadann anyāṃs tuṣṭo bhavati durjanaḥ
अन्यान् परिवदन् साधुर् यथा हि परितप्यते
तथा परिवदन्न् अन्यांस् तुष्टो भवति दुर्जनः
12
abhivādya yathā vṛddhān santo gacchanti nirvṛtim
evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ
अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम्
एवं सज्जनम् आक्रुश्य मूर्खो भवति निर्वृतः
13
sukhaṃ jīvanty adoṣajñā mūrkhā doṣānudarśinaḥ
yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān
सुखं जीवन्त्य् अदोषज्ञा मूर्खा दोषानुदर्शिनः
यत्र वाच्याः परैः सन्तः परान् आहुस् तथाविधान्
14
ato hāsyataraṃ loke kiṃ cid anyan na vidyate
idaṃ durjana ity āha durjanaḥ sajjanaṃ svayam
अतो हास्यतरं लोके किं चिद् अन्यन् न विद्यते
इदं दुर्जन इत्य् आह दुर्जनः सज्जनं स्वयम्
15
satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva
anāstiko 'py udvijate janaḥ kiṃ punar āstikaḥ
सत्यधर्मच्युतात् पुंसः क्रुद्धाद् आशीविषाद् इव
अनास्तिको 'प्य् उद्विजते जनः किं पुनर् आस्तिकः
16
svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate
tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute
स्वयम् उत्पाद्य वै पुत्रं सदृशं यो 'वमन्यते
तस्य देवाः श्रियं घ्नन्ति न च लोकान् उपाश्नुते
17
kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan
uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet
कुलवंशप्रतिष्ठां हि पितरः पुत्रम् अब्रुवन्
उत्तमं सर्वधर्माणां तस्मात् पुत्रं न संत्यजेत्
18
svapatnī prabhavān pañca labdhān krītān vivardhitān
kṛtān anyāsu cotpannān putrān vai manur abravīt
स्वपत्नी प्रभवान् पञ्च लब्धान् क्रीतान् विवर्धितान्
कृतान् अन्यासु चोत्पन्नान् पुत्रान् वै मनुर् अब्रवीत्
19
dharmakīrty āvahā nṝṇāṃ manasaḥ prītivardhanāḥ
trāyante narakāj jātāḥ putrā dharmaplavāḥ pitṝn
धर्मकीर्त्य् आवहा नঘणां मनसः प्रीतिवर्धनाः
त्रायन्ते नरकाज् जाताः पुत्रा धर्मप्लवाः पितঘन्
20
sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi
ātmānaṃ satyadharmau ca pālayāno mahīpate
narendra siṃhakapaṭaṃ na voḍhuṃ tvam ihārhasi
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुम् अर्हसि
आत्मानं सत्यधर्मु च पालयानो महीपते
नरेन्द्र सिंहकपटं न वोढुं त्वम् इहार्हसि
21
varaṃ kūpaśatād vāpī varaṃ vāpī śatāt kratuḥ
varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam
वरं कूपशताद् वापी वरं वापी शतात् क्रतुः
वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम्
22
aśvamedha sahasraṃ ca satyaṃ ca tulayā dhṛtam
aśvamedha sahasrād dhi satyam eva viśiṣyate
अश्वमेध सहस्रं च सत्यं च तुलया धृतम्
अश्वमेध सहस्राद् धि सत्यम् एव विशिष्यते
23
sarvavedādhigamanaṃ sarvatīrthāvagāhanam
satyaṃ ca vadato rājan samaṃ vā syān na vā samam
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्
सत्यं च वदतो राजन् समं वा स्यान् न वा समम्
24
nāsti satyāt paro dharmo na satyād vidyate param
na hi tīvrataraṃ kiṃ cid anṛtād iha vidyate
नास्ति सत्यात् परो धर्मो न सत्याद् विद्यते परम्
न हि तीव्रतरं किं चिद् अनृताद् इह विद्यते
25
rājan satyaṃ paraṃ brahmasatyaṃ ca samayaḥ paraḥ
mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te
राजन् सत्यं परं ब्रह्मसत्यं च समयः परः
मा त्याक्षीः समयं राजन् सत्यं संगतम् अस्तु ते
26
anṛte cet prasaṅgas te śraddadhāsi na cet svayam
ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam
अनृते चेत् प्रसङ्गस् ते श्रद्दधासि न चेत् स्वयम्
आत्मनो हन्त गच्छामि त्वादृशे नास्ति संगतम्
27
ṛte 'pi tvayi duḥṣanta śaula rājāvataṃsakām
caturantām imām urvīṃ putro me pālayiṣyati
ऋते 'पि त्वयि दुःषन्त शुल राजावतंसकाम्
चतुरन्ताम् इमाम् उर्वीं पुत्रो मे पालयिष्यति
28
[v]
etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā
athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī
ṛtvik purohitācāryair mantribhiś cāvṛtaṃ tadā
[व्]
एतावद् उक्त्वा वचनं प्रातिष्ठत शकुन्तला
अथान्तरिक्षे दुःषन्तं वाग् उवाचाशरीरिणी
ऋत्विक् पुरोहिताचार्यैर् मन्त्रिभिश् चावृतं तदा
29
bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ
bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम्
30
retodhāḥ putra unnayati naradeva yamakṣayāt
tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यम् आह शकुन्तला
31
jāyā janayate putram ātmano 'ṅgaṃ dvidhākṛtam
tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa
जाया जनयते पुत्रम् आत्मनो 'ङ्गं द्विधाकृतम्
तस्माद् भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप
32
abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam
śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava
अभूतिर् एषा कस् त्यज्याज् जीवञ् जीवन्तम् आत्मजम्
शाकुन्तलं महात्मानं दुःषन्तिं भर पुरव
33
bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api
tasmād bhavatv ayaṃ nāmnā bharato nāma te sutaḥ
भर्तव्यो 'यं त्वया यस्माद् अस्माकं वचनाद् अपि
तस्माद् भवत्व् अयं नाम्ना भरतो नाम ते सुतः
34
tac chrutvā pauravo rājā vyāhṛtaṃ vai divaukasām
purohitam amātyāṃś ca saṃprahṛṣṭo 'bravīd idam
तच् छ्रुत्वा पुरवो राजा व्याहृतं वै दिवुकसाम्
पुरोहितम् अमात्यांश् च संप्रहृष्टो 'ब्रवीद् इदम्
35
śṛṇvantv etad bhavanto 'sya devadūtasya bhāṣitam
aham apy evam evainaṃ jānāmi svayam ātmajam
शृण्वन्त्व् एतद् भवन्तो 'स्य देवदूतस्य भाषितम्
अहम् अप्य् एवम् एवैनं जानामि स्वयम् आत्मजम्
36
yady ahaṃ vacanād eva gṛhṇīyām imam ātmajam
bhaved dhi śaṅkā lokasya naivaṃ śuddho bhaved ayam
यद्य् अहं वचनाद् एव गृह्णीयाम् इमम् आत्मजम्
भवेद् धि शङ्का लोकस्य नैवं शुद्धो भवेद् अयम्
37
taṃ viśodhya tadā rājā devadūtena bhārata
hṛṣṭaḥ pramuditaś cāpi pratijagrāha taṃ sutam
तं विशोध्य तदा राजा देवदूतेन भारत
हृष्टः प्रमुदितश् चापि प्रतिजग्राह तं सुतम्
38
mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje
sabhājyamāno vipraiś ca stūyamānaś ca bandibhiḥ
sa mudaṃ paramāṃ lebhe putra saṃsparśajāṃ nṛpaḥ
मूर्ध्नि चैनम् उपाघ्राय सस्नेहं परिषस्वजे
सभाज्यमानो विप्रैश् च स्तूयमानश् च बन्दिभिः
स मुदं परमां लेभे पुत्र संस्पर्शजां नृपः
39
tāṃ caiva bhāryāṃ dharmajñaḥ pūjayām āsa dharmataḥ
abravīc caiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ
तां चैव भार्यां धर्मज्ञः पूजयाम् आस धर्मतः
अब्रवीच् चैव तां राजा सान्त्वपूर्वम् इदं वचः
40
kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha
tasmād etan mayā devi tvac chuddhy arthaṃ vicāritam
कृतो लोकपरोक्षो 'यं संबन्धो वै त्वया सह
तस्माद् एतन् मया देवि त्वच् छुद्ध्य् अर्थं विचारितम्
41
manyate caiva lokas te strībhāvān mayi saṃgatam
putraś cāyaṃ vṛto rājye mayā tasmād vicāritam
मन्यते चैव लोकस् ते स्त्रीभावान् मयि संगतम्
पुत्रश् चायं वृतो राज्ये मया तस्माद् विचारितम्
42
yac ca kopitayātyarthaṃ tvayokto 'smy apriyaṃ priye
praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe
यच् च कोपितयात्यर्थं त्वयोक्तो 'स्म्य् अप्रियं प्रिये
प्रणयिन्या विशालाक्षि तत् क्षान्तं ते मया शुभे
43
tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām
vāsobhir annapānaiś ca pūjayām āsa bhārata
ताम् एवम् उक्त्वा राजर्षिर् दुःषन्तो महिषीं प्रियाम्
वासोभिर् अन्नपानैश् च पूजयाम् आस भारत
44
duḥṣantaś ca tato rājā putraṃ śākuntalaṃ tadā
bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat
दुःषन्तश् च ततो राजा पुत्रं शाकुन्तलं तदा
भरतं नामतः कृत्वा युवराज्ये 'भ्यषेचयत्
45
tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ
bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat
तस्य तत् प्रथितं चक्रं प्रावर्तत महात्मनः
भास्वरं दिव्यम् अजितं लोकसंनादनं महत्
46
sa vijitya mahīpālāṃś cakāra vaśavartinaḥ
cakāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ
स विजित्य महीपालांश् चकार वशवर्तिनः
चकार च सतां धर्मं प्राप चानुत्तमं यशः
47
sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān
īje ca bahubhir yajñair yathā śakro marutpatiḥ
स राजा चक्रवर्त्य् आसीत् सार्वभुमः प्रतापवान्
ईजे च बहुभिर् यज्ञैर् यथा शक्रो मरुत्पतिः
48
yājayām āsa taṃ kaṇvo dakṣavad bhūridakṣiṇam
śrīmān govitataṃ nāma vājimedham avāpa saḥ
yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau
याजयाम् आस तं कण्वो दक्षवद् भूरिदक्षिणम्
श्रीमान् गोविततं नाम वाजिमेधम् अवाप सः
यस्मिन् सहस्रं पद्मानां कण्वाय भरतो ददु
49
bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam
apare ye ca pūrve ca bhāratā iti viśrutāḥ
भरताद् भारती कीर्तिर् येनेदं भारतं कुलम्
अपरे ये च पूर्वे च भारता इति विश्रुताः
50
bharatasyānvavāye hi devakalpā mahaujasaḥ
babhūvur brahmakalpāś ca bahavo rājasattamaḥ
भरतस्यान्ववाये हि देवकल्पा महुजसः
बभूवुर् ब्रह्मकल्पाश् च बहवो राजसत्तमः