1
[v]
pratijñāya tu duḥṣante pratiyāte śakuntalā
garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam
[व्]
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला
गर्भं सुषाव वामोरुः कुमारम् अमितुजसम्
2
triṣu varṣeṣu pūrṇeṣu diptānala samadyutim
rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya
त्रिषु वर्षेषु पूर्णेषु दिप्तानल समद्युतिम्
रूपुदार्यगुणोपेतं दुःषन्तिं जनमेजय
3
jātakarmādi saṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ
tasyātha kārayām āsa vardhamānasya dhīmataḥ
जातकर्मादि संस्कारं कण्वः पुण्यकृतां वरः
तस्याथ कारयाम् आस वर्धमानस्य धीमतः
4
dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā
cakrāṅkita karaḥ śrīmān mahāmūrdhā mahābalaḥ
kumāro devagarbhābhaḥ sa tatrāśu vyavardhata
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा
चक्राङ्कित करः श्रीमान् महामूर्धा महाबलः
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत
5
ṣaḍ varṣa eva bālaḥ sa kaṇvāśramapadaṃ prati
vyāghrān siṃhān varāhāṃś ca gajāṃś ca mahiṣāṃs tathā
षड् वर्ष एव बालः स कण्वाश्रमपदं प्रति
व्याघ्रान् सिंहान् वराहांश् च गजांश् च महिषांस् तथा
6
baddhvā vṛkṣeṣu balavān āśramasya samantataḥ
ārohan damayaṃś caiva krīḍaṃś ca paridhāvati
बद्ध्वा वृक्षेषु बलवान् आश्रमस्य समन्ततः
आरोहन् दमयंश् चैव क्रीडंश् च परिधावति
7
tato 'sya nāma cakrus te kaṇvāśramanivāsinaḥ
astv ayaṃ sarvadamanaḥ sarvaṃ hi damayaty ayam
ततो 'स्य नाम चक्रुस् ते कण्वाश्रमनिवासिनः
अस्त्व् अयं सर्वदमनः सर्वं हि दमयत्य् अयम्
8
sa sarvadamano nāma kumāraḥ samapadyata
vikrameṇaujasā caiva balena ca samanvitaḥ
स सर्वदमनो नाम कुमारः समपद्यत
विक्रमेणुजसा चैव बलेन च समन्वितः
9
taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam
samayo yauva rājyāyety abravīc ca śakuntalām
तं कुमारम् ऋषिर् दृष्ट्वा कर्म चास्यातिमानुषम्
समयो युव राज्यायेत्य् अब्रवीच् च शकुन्तलाम्
10
tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha
śakuntalām imāṃ śīghraṃ sahaputrām ita āśramāt
bhartre prāpayatādyaiva sarvalakṣaṇapūjitām
तस्य तद् बलम् आज्ञाय कण्वः शिष्यान् उवाच ह
शकुन्तलाम् इमां शीघ्रं सहपुत्राम् इत आश्रमात्
भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम्
11
nārīṇāṃ ciravāso hi bāndhaveṣu na rocate
kīrticāritradharmaghnas tasmān nayata māciram
नारीणां चिरवासो हि बान्धवेषु न रोचते
कीर्तिचारित्रधर्मघ्नस् तस्मान् नयत माचिरम्
12
tathety uktvā tu te sarve prātiṣṭhantāmitaujasaḥ
śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam
तथेत्य् उक्त्वा तु ते सर्वे प्रातिष्ठन्तामितुजसः
शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम्
13
gṛhītvāmara garbhābhaṃ putraṃ kamalalocanam
ājagāma tataḥ śubhrā duḥṣanta viditād vanāt
गृहीत्वामर गर्भाभं पुत्रं कमललोचनम्
आजगाम ततः शुभ्रा दुःषन्त विदिताद् वनात्
14
abhisṛtya ca rājānaṃ viditā sā praveśitā
saha tenaiva putreṇa taruṇādityavarcasā
अभिसृत्य च राजानं विदिता सा प्रवेशिता
सह तेनैव पुत्रेण तरुणादित्यवर्चसा
15
pūjayitvā yathānyāyam abravīt taṃ śakuntalā
ayaṃ putras tvayā rājan yauva rājye 'bhiṣicyatām
पूजयित्वा यथान्यायम् अब्रवीत् तं शकुन्तला
अयं पुत्रस् त्वया राजन् युव राज्ये 'भिषिच्यताम्
16
tvayā hy ayaṃ suto rājan mayy utpannaḥ suropamaḥ
yathā samayam etasmin vartasva puruṣottama
त्वया ह्य् अयं सुतो राजन् मय्य् उत्पन्नः सुरोपमः
यथा समयम् एतस्मिन् वर्तस्व पुरुषोत्तम
17
yathā samāgame pūrvaṃ kṛtaḥ sa samayas tvayā
taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati
यथा समागमे पूर्वं कृतः स समयस् त्वया
तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति
18
so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api
abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi
सो 'थ श्रुत्वैव तद् वाक्यं तस्या राजा स्मरन्न् अपि
अब्रवीन् न स्मरामीति कस्य त्वं दुष्टतापसि
19
dharmakāmārtha saṃbandhaṃ na smarāmi tvayā saha
gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru
धर्मकामार्थ संबन्धं न स्मरामि त्वया सह
गच्छ वा तिष्ठ वा कामं यद् वापीच्छसि तत् कुरु
20
saivam uktā varārohā vrīḍiteva manasvinī
visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā
सैवम् उक्ता वरारोहा व्रीडितेव मनस्विनी
विसंज्ञेव च दुःखेन तस्थु स्थाणुर् इवाचला
21
saṃrambhāmarṣa tāmrākṣī sphuramāṇauṣṭha saṃpuṭā
kaṭākṣair nirdahantīva tiryag rājānam aikṣata
संरम्भामर्ष ताम्राक्षी स्फुरमाणुष्ठ संपुटा
कटाक्षैर् निर्दहन्तीव तिर्यग् राजानम् अैक्षत
22
ākāraṃ gūhamānā ca manyunābhisamīritā
tapasā saṃbhṛtaṃ tejo dhārayām āsa vai tadā
आकारं गूहमाना च मन्युनाभिसमीरिता
तपसा संभृतं तेजो धारयाम् आस वै तदा
23
sā muhūrtam iva dhyātvā duḥkhāmarṣa samanvitā
bhartāram abhisaṃprekṣya kruddhā vacanam abravīt
सा मुहूर्तम् इव ध्यात्वा दुःखामर्ष समन्विता
भर्तारम् अभिसंप्रेक्ष्य क्रुद्धा वचनम् अब्रवीत्
24
jānann api mahārāja kasmād evaṃ prabhāṣase
na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtas tathā
जानन्न् अपि महाराज कस्माद् एवं प्रभाषसे
न जानामीति निःसङ्गं यथान्यः प्राकृतस् तथा
25
atra te hṛdayaṃ veda satyasyaivānṛtasya ca
kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च
कल्याण बत साक्षी त्वं मात्मानम् अवमन्यथाः
26
yo 'nyathā santam ātmānam anyathā pratipadyate
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā
यो 'न्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते
किं तेन न कृतं पापं चोरेणात्मापहारिणा
27
eko 'ham asmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam
yo veditā karmaṇaḥ pāpakasya; yasyāntike tvaṃ vṛjinaṃ karoṣi
एको 'हम् अस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम्
यो वेदिता कर्मणः पापकस्य; यस्यान्तिके त्वं वृजिनं करोषि
28
manyate pāpakaṃ kṛtvā na kaś cid vetti mām iti
vidanti cainaṃ devāś ca svaś caivāntara pūruṣaḥ
मन्यते पापकं कृत्वा न कश् चिद् वेत्ति माम् इति
विदन्ति चैनं देवाश् च स्वश् चैवान्तर पूरुषः
29
ādityacandrāv anilānalau ca; dyaur bhūmir āpo hṛdayaṃ yamaś ca
ahaś ca rātriś ca ubhe ca saṃdhye; dharmaś ca jānāti narasya vṛttam
आदित्यचन्द्राव् अनिलानलु च; द्युर् भूमिर् आपो हृदयं यमश् च
अहश् च रात्रिश् च उभे च संध्ये; धर्मश् च जानाति नरस्य वृत्तम्
30
yamo vaivasvatas tasya niryātayati duṣkṛtam
hṛdi sthitaḥ karma sākṣī kṣetrajño yasya tuṣyati
यमो वैवस्वतस् तस्य निर्यातयति दुष्कृतम्
हृदि स्थितः कर्म साक्षी क्षेत्रज्ञो यस्य तुष्यति
31
na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ
taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः
तं यमः पापकर्माणं निर्यातयति दुष्कृतम्
32
avamanyātmanātmānam anyathā pratipadyate
devā na tasya śreyāṃso yasyātmāpi na kāraṇam
अवमन्यात्मनात्मानम् अन्यथा प्रतिपद्यते
देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम्
33
svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām
arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām
स्वयं प्राप्तेति माम् एवं मावमंस्थाः पतिव्रताम्
अर्घ्यार्हां नार्चयसि मां स्वयं भार्याम् उपस्थिताम्
34
kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi
na khalv aham idaṃ śūnye raumi kiṃ na śṛṇoṣi me
किमर्थं मां प्राकृतवद् उपप्रेक्षसि संसदि
न खल्व् अहम् इदं शून्ये रुमि किं न शृणोषि मे
35
yadi me yācamānāyā vacanaṃ na kariṣyasi
duḥṣanta śatadhā mūrdhā tatas te 'dya phaliṣyati
यदि मे याचमानाया वचनं न करिष्यसि
दुःषन्त शतधा मूर्धा ततस् ते 'द्य फलिष्यति
36
bhāryāṃ patiḥ saṃpraviśya sa yasmāj jāyate punaḥ
jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ
भार्यां पतिः संप्रविश्य स यस्माज् जायते पुनः
जायाया इति जायात्वं पुराणाः कवयो विदुः
37
yad āgamavataḥ puṃsas tad apatyaṃ prajāyate
tat tārayati saṃtatyā pūrvapretān pitāmahān
यद् आगमवतः पुंसस् तद् अपत्यं प्रजायते
तत् तारयति संतत्या पूर्वप्रेतान् पितामहान्
38
pun nāmno narakād yasmāt pitaraṃ trāyate sutaḥ
tasmāt putra iti proktaḥ svayam eva svayambhuvā
पुन् नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा
39
sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī
sā bhāryā yā patiprāṇā sā bhāryā yā pativratā
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता
40
ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā
bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा
भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः
41
bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ
bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः
42
sakhāyaḥ pravivikteṣu bhavanty etāḥ priyaṃvadāḥ
pitaro dharmakāryeṣu bhavanty ārtasya mātaraḥ
सखायः प्रविविक्तेषु भवन्त्य् एताः प्रियंवदाः
पितरो धर्मकार्येषु भवन्त्य् आर्तस्य मातरः
43
kāntāreṣv api viśrāmo narasyādhvanikasya vai
yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ
कान्तारेष्व् अपि विश्रामो नरस्याध्वनिकस्य वै
यः सदारः स विश्वास्यस् तस्माद् दाराः परा गतिः
44
saṃsarantam api pretaṃ viṣameṣv ekapātinam
bhāryaivānveti bhartāraṃ satataṃ yā pativratā
संसरन्तम् अपि प्रेतं विषमेष्व् एकपातिनम्
भार्यैवान्वेति भर्तारं सततं या पतिव्रता
45
prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate
pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvy anugacchati
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते
पूर्वं मृतं च भर्तारं पश्चात् साध्व्य् अनुगच्छति
46
etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate
yad āpnoti patir bhāryām iha loke paratra ca
एतस्मात् कारणाद् राजन् पाणिग्रहणम् इष्यते
यद् आप्नोति पतिर् भार्याम् इह लोके परत्र च
47
ātmātmanaiva janitaḥ putra ity ucyate budhaiḥ
tasmād bhāryāṃ naraḥ paśyen mātṛvat putra mātaram
आत्मात्मनैव जनितः पुत्र इत्य् उच्यते बुधैः
तस्माद् भार्यां नरः पश्येन् मातृवत् पुत्र मातरम्
48
bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam
hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt
भार्यायां जनितं पुत्रम् आदर्शे स्वम् इवाननम्
ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत्
49
dahyamānā manoduḥkhair vyādhibhiś cāturā narāḥ
hlādante sveṣu dāreṣu gharmārtāḥ salileṣv iva
दह्यमाना मनोदुःखैर् व्याधिभिश् चातुरा नराः
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्व् इव
50
susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ
ratiṃ prītiṃ ca dharmaṃ ca tāsv āyattam avekṣya ca
सुसंरब्धो 'पि रामाणां न ब्रूयाद् अप्रियं बुधः
रतिं प्रीतिं च धर्मं च तास्व् आयत्तम् अवेक्ष्य च
51
ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam
ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम्
ऋषीणाम् अपि का शक्तिः स्रष्टुं रामाम् ऋते प्रजाः
52
paripatya yadā sūnur dharaṇī reṇuguṇṭhitaḥ
pitur āśliṣyate 'ṅgāni kim ivāsty adhikaṃ tataḥ
परिपत्य यदा सूनुर् धरणी रेणुगुण्ठितः
पितुर् आश्लिष्यते 'ङ्गानि किम् इवास्त्य् अधिकं ततः
53
sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam
prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase
स त्वं स्वयम् अनुप्राप्तं साभिलाषम् इमं सुतम्
प्रेक्षमाणं च काक्षेण किमर्थम् अवमन्यसे
54
aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ
na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः
न भरेथाः कथं नु त्वं धर्मज्ञः सन् स्वम् आत्मजम्
55
na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśas tathā sukhaḥ
śiśor āliṅgyamānasya sparśaḥ sūnor yathāsukhaḥ
न वाससां न रामाणां नापां स्पर्शस् तथा सुखः
शिशोर् आलिङ्ग्यमानस्य स्पर्शः सूनोर् यथासुखः
56
brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām
gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ
ब्राह्मणो द्विपदां श्रेष्ठो गुर् वरिष्ठा चतुष्पदाम्
गुरुर् गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः
57
spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ
putra sparśāt sukhataraḥ sparśo loke na vidyate
स्पृशतु त्वां समाश्लिष्य पुत्रो 'यं प्रियदर्शनः
पुत्र स्पर्शात् सुखतरः स्पर्शो लोके न विद्यते
58
triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama
imaṃ kumāraṃ rājendra tava śokapraṇāśanam
त्रिषु वर्षेषु पूर्णेषु प्रजाताहम् अरिंदम
इमं कुमारं राजेन्द्र तव शोकप्रणाशनम्
59
āhartā vājimedhasya śatasaṃkhyasya paurava
iti vāg antarikṣe māṃ sūtake 'bhyavadat purā
आहर्ता वाजिमेधस्य शतसंख्यस्य पुरव
इति वाग् अन्तरिक्षे मां सूतके 'भ्यवदत् पुरा
60
nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ
mūrdhni putrān upāghrāya pratinandanti mānavaḥ
ननु नामाङ्कम् आरोप्य स्नेहाद् ग्रामान्तरं गताः
मूर्ध्नि पुत्रान् उपाघ्राय प्रतिनन्दन्ति मानवः
61
vedeṣv api vadantīmaṃ mantravādaṃ dvijātayaḥ
jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā
वेदेष्व् अपि वदन्तीमं मन्त्रवादं द्विजातयः
जातकर्मणि पुत्राणां तवापि विदितं तथा
62
aṅgād aṅgāt saṃbhavasi hṛdayād abhijāyase
ātmā vai putra nāmāsi sa jīva śaradaḥ śatam
अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे
आत्मा वै पुत्र नामासि स जीव शरदः शतम्
63
poṣo hi tvadadhīno me saṃtānam api cākṣayam
tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam
पोषो हि त्वदधीनो मे संतानम् अपि चाक्षयम्
तस्मात् त्वं जीव मे वत्स सुसुखी शरदां शतम्
64
tvad aṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ
sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam
त्वद् अङ्गेभ्यः प्रसूतो 'यं पुरुषात् पुरुषो 'परः
सरसीवामल आत्मानं द्वितीयं पश्य मे सुतम्
65
yathā hy āhavanīyo 'gnir gārpapatyāt praṇīyate
tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhākṛtaḥ
यथा ह्य् आहवनीयो 'ग्निर् गार्पपत्यात् प्रणीयते
तथा त्वत्तः प्रसूतो 'यं त्वम् एकः सन् द्विधाकृतः
66
mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā
aham āsāditā rājan kumārī pitur āśrame
मृगापकृष्टेन हि ते मृगयां परिधावता
अहम् आसादिता राजन् कुमारी पितुर् आश्रमे
67
urvaśī pūrvacittiś ca sahajanyā ca menakā
viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ
उर्वशी पूर्वचित्तिश् च सहजन्या च मेनका
विश्वाची च घृताची च षड् एवाप्सरसां वराः
68
tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ
divaḥ saṃprāpya jagatīṃ viśvāmitrād ajījanat
तासां मां मेनका नाम ब्रह्मयोनिर् वराप्सराः
दिवः संप्राप्य जगतीं विश्वामित्राद् अजीजनत्
69
sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ
avakīrya ca māṃ yātā parātmajam ivāsatī
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः
अवकीर्य च मां याता परात्मजम् इवासती
70
kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavaty asmi janmani
yad ahaṃ bāndhavais tyaktā bālye saṃprati ca tvayā
किं नु कर्माशुभं पूर्वं कृतवत्य् अस्मि जन्मनि
यद् अहं बान्धवैस् त्यक्ता बाल्ये संप्रति च त्वया
71
kāmaṃ tvayā parityaktā gamiṣyāmy aham āśramam
imaṃ tu bālaṃ saṃtyaktuṃ nārhasy ātmajam ātmanā
कामं त्वया परित्यक्ता गमिष्याम्य् अहम् आश्रमम्
इमं तु बालं संत्यक्तुं नार्हस्य् आत्मजम् आत्मना
72
[duh]
na putram abhijānāmi tvayi jātaṃ śakuntale
asatyavacanā nāryaḥ kas te śraddhāsyate vacaḥ
[दुह्]
न पुत्रम् अभिजानामि त्वयि जातं शकुन्तले
असत्यवचना नार्यः कस् ते श्रद्धास्यते वचः
73
menakā niranukrośā bandhakī jananī tava
yayā himavataḥ pṛṣṭhe nirmālyeva praveritā
मेनका निरनुक्रोशा बन्धकी जननी तव
यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता
74
sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava
viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः
75
menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā
tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता
तयोर् अपत्यं कस्मात् त्वं पुंश्चलीवाभिधास्यसि
76
aśraddheyam idaṃ vākyaṃ kathayantī na lajjase
viśeṣato matsakāśe duṣṭatāpasi gamyatām
अश्रद्धेयम् इदं वाक्यं कथयन्ती न लज्जसे
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्
77
kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā
kva ca tvam evaṃ kṛpaṇā tāpasī veṣadhāriṇī
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका
क्व च त्वम् एवं कृपणा तापसी वेषधारिणी
78
atikāyaś ca putras te bālo 'pi balavān ayam
katham alpena kālena śālaskandha ivodgataḥ
अतिकायश् च पुत्रस् ते बालो 'पि बलवान् अयम्
कथम् अल्पेन कालेन शालस्कन्ध इवोद्गतः
79
sunikṛṣṭā ca yonis te puṃścalī pratibhāsi me
yadṛcchayā kāmarāgāj jātā menakayā hy asi
सुनिकृष्टा च योनिस् ते पुंश्चली प्रतिभासि मे
यदृच्छया कामरागाज् जाता मेनकया ह्य् असि