1
[duhsanta]
suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase
bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te
[दुह्सन्त]
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते
2
suvarṇamālā vāsāṃsi kuṇḍale parihāṭake
nānāpattanaje śubhre maṇiratne ca śobhane
सुवर्णमाला वासांसि कुण्डले परिहाटके
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने
3
āharāmi tavādyāhaṃ niṣkādīny ajināni ca
sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane
आहरामि तवाद्याहं निष्कादीन्य् अजिनानि च
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने
4
gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते
5
[ṣak]
phalāhāro gato rājan pitā me ita āśramāt
taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati
[षक्]
फलाहारो गतो राजन् पिता मे इत आश्रमात्
तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति
6
[duh]
icchāmi tvāṃ varārohe bhajamānām anindite
tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama
[दुह्]
इच्छामि त्वां वरारोहे भजमानाम् अनिन्दिते
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम
7
ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ
ātmanaivātmano dānaṃ kartum arhasi dharmataḥ
आत्मनो बन्धुर् आत्मैव गतिर् आत्मैव चात्मनः
आत्मनैवात्मनो दानं कर्तुम् अर्हसि धर्मतः
8
aṣṭāv eva samāsena vivāhā dharmataḥ smṛtāḥ
brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ
अष्टाव् एव समासेन विवाहा धर्मतः स्मृताः
ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः
9
gāndharvo rākṣasaś caiva paiśācaś cāṣṭamaḥ smṛtaḥ
teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyambhuvo 'bravīt
गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमः स्मृतः
तेषां धर्मान् यथापूर्वं मनुः स्वायम्भुवो 'ब्रवीत्
10
praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya
ṣaḍ ānupūrvyā kṣatrasya viddhi dharmān anindite
प्रशस्तांश् चतुरः पूर्वान् ब्राह्मणस्योपधारय
षड् आनुपूर्व्या क्षत्रस्य विद्धि धर्मान् अनिन्दिते
11
rājñāṃ tu rākṣaso 'py ukto viṭ śūdreṣv āsuraḥ smṛtaḥ
pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha
राज्ञां तु राक्षसो 'प्य् उक्तो विट् शूद्रेष्व् आसुरः स्मृतः
पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यु स्मृताव् इह
12
paiśācaś cāsuraś caiva na kartavyau kathaṃ cana
anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā
पैशाचश् चासुरश् चैव न कर्तव्यु कथं चन
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता
13
gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ
pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ
गान्धर्वराक्षसु क्षत्रे धर्म्यु तु मा विशङ्किथाः
पृथग् वा यदि वा मिश्रु कर्तव्यु नात्र संशयः
14
sā tvaṃ mama sakāmasya sakāmā varavarṇini
gāndharveṇa vivāhena bhāryā bhavitum arhasi
सा त्वं मम सकामस्य सकामा वरवर्णिनि
गान्धर्वेण विवाहेन भार्या भवितुम् अर्हसि
15
[ṣak]
yadi dharmapathas tv eṣa yadi cātmā prabhur mama
pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho
[षक्]
यदि धर्मपथस् त्व् एष यदि चात्मा प्रभुर् मम
प्रदाने पुरवश्रेष्ठ शृणु मे समयं प्रभो
16
satyaṃ me pratijānīhi yat tvāṃ vakṣyāmy ahaṃ rahaḥ
mama jāyeta yaḥ putraḥ sa bhavet tvad anantaram
सत्यं मे प्रतिजानीहि यत् त्वां वक्ष्याम्य् अहं रहः
मम जायेत यः पुत्रः स भवेत् त्वद् अनन्तरम्
17
yuvarājo mahārāja satyam etad bravīhi me
yady etad evaṃ duḥṣanta astu me saṃgamas tvayā
युवराजो महाराज सत्यम् एतद् ब्रवीहि मे
यद्य् एतद् एवं दुःषन्त अस्तु मे संगमस् त्वया
18
[v]
evam astv iti tāṃ rājā pratyuvācāvicārayan
api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite
yathā tvam arhā suśroṇi satyam etad bravīmi te
[व्]
एवम् अस्त्व् इति तां राजा प्रत्युवाचाविचारयन्
अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते
यथा त्वम् अर्हा सुश्रोणि सत्यम् एतद् ब्रवीमि ते
19
evam uktvā sa rājarṣis tām aninditagāminīm
jagrāha vidhivat pāṇāv uvāsa ca tayā saha
एवम् उक्त्वा स राजर्षिस् ताम् अनिन्दितगामिनीम्
जग्राह विधिवत् पाणाव् उवास च तया सह
20
viśvāsya caināṃ sa prāyād abravīc ca punaḥ punaḥ
preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm
tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite
विश्वास्य चैनां स प्रायाद् अब्रवीच् च पुनः पुनः
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम्
तया त्वाम् आनयिष्यामि निवासं स्वं शुचिस्मिते
21
iti tasyāḥ pratiśrutya sa nṛpo janamejaya
manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय
मनसा चिन्तयन् प्रायात् काश्यपं प्रति पार्थिवः
22
bhagavāṃs tapasā yuktaḥ śrutvā kiṃ nu kariṣyati
evaṃ saṃcintayann eva praviveśa svakaṃ puram
भगवांस् तपसा युक्तः श्रुत्वा किं नु करिष्यति
एवं संचिन्तयन्न् एव प्रविवेश स्वकं पुरम्
23
muhūrtayāte tasmiṃs tu kaṇvo 'py āśramam āgamat
śakuntalā ca pitaraṃ hriyā nopajagāma tam
मुहूर्तयाते तस्मिंस् तु कण्वो 'प्य् आश्रमम् आगमत्
शकुन्तला च पितरं ह्रिया नोपजगाम तम्
24
vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ
uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः
उवाच भगवान् प्रीतः पश्यन् दिव्येन चक्षुषा
25
tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ
puṃsā saha samāyogo na sa dharmopaghātakaḥ
त्वयाद्य राजान्वयया माम् अनादृत्य यत्कृतः
पुंसा सह समायोगो न स धर्मोपघातकः
26
kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate
sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः
27
dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ
abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः
अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले
28
mahātmā janitā loke putras tava mahābalaḥ
ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm
महात्मा जनिता लोके पुत्रस् तव महाबलः
य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम्
29
paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ
bhaviṣyaty apratihataṃ satataṃ cakravartinaḥ
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः
भविष्यत्य् अप्रतिहतं सततं चक्रवर्तिनः
30
tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt
vinidhāya tato bhāraṃ saṃnidhāya phalāni ca
ततः प्रक्षाल्य पादु सा विश्रान्तं मुनिम् अब्रवीत्
विनिधाय ततो भारं संनिधाय फलानि च
31
mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ
tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi
मया पतिर् वृतो यो 'सु दुःषन्तः पुरुषोत्तमः
तस्मै ससचिवाय त्वं प्रसादं कर्तुम् अर्हसि
32
[k]
prasanna eva tasyāhaṃ tvatkṛte varavarṇini
gṛhāṇa ca varaṃ mattas tat kṛte yad abhīpsitam
[क्]
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि
गृहाण च वरं मत्तस् तत् कृते यद् अभीप्सितम्