1
[ṣak]
evam uktas tayā śakraḥ saṃdideśa sadāgatim
prātiṣṭhata tadā kāle menakā vāyunā saha
[षक्]
एवम् उक्तस् तया शक्रः संदिदेश सदागतिम्
प्रातिष्ठत तदा काले मेनका वायुना सह
2
athāpaśyad varārohā tapasā dagdhakilbiṣam
viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame
अथापश्यद् वरारोहा तपसा दग्धकिल्बिषम्
विश्वामित्रं तपस्यन्तं मेनका भीरुर् आश्रमे
3
abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau
apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham
अभिवाद्य ततः सा तं प्राक्रीडद् ऋषिसंनिधु
अपोवाह च वासो 'स्या मारुतः शशिसंनिभम्
4
sāgacchat tvaritā bhūmiṃ vāsas tad abhiliṅgatī
utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī
सागच्छत् त्वरिता भूमिं वासस् तद् अभिलिङ्गती
उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी
5
gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ
anirdeśya vayo rūpām apaśyad vivṛtāṃ tadā
गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः
अनिर्देश्य वयो रूपाम् अपश्यद् विवृतां तदा
6
tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhas tadā
cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ
तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस् तदा
चकार भावं संसर्गे तया कामवशं गतः
7
nyamantrayata cāpy enāṃ sā cāpy aicchad aninditā
tau tatra suciraṃ kālaṃ vane vyaharatām ubhau
ramamāṇau yathākāmaṃ yathaika divasaṃ tathā
न्यमन्त्रयत चाप्य् एनां सा चाप्य् अैच्छद् अनिन्दिता
तु तत्र सुचिरं कालं वने व्यहरताम् उभु
रममाणु यथाकामं यथैक दिवसं तथा
8
janayām āsa sa munir menakāyāṃ śakuntalām
prasthe himavato ramye mālinīm abhito nadīm
जनयाम् आस स मुनिर् मेनकायां शकुन्तलाम्
प्रस्थे हिमवतो रम्ये मालिनीम् अभितो नदीम्
9
jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu
kṛtakāryā tatas tūrṇam agacchac chakra saṃsadam
जातम् उत्सृज्य तं गर्भं मेनका मालिनीम् अनु
कृतकार्या ततस् तूर्णम् अगच्छच् छक्र संसदम्
10
taṃ vane vijane garbhaṃ siṃhavyāghra samākule
dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan
तं वने विजने गर्भं सिंहव्याघ्र समाकुले
दृष्ट्वा शयानं शकुनाः समन्तात् पर्यवारयन्
11
nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ
paryarakṣanta tāṃ tatra śakuntā menakātmajām
नेमां हिंस्युर् वने बालां क्रव्यादा मांसगृद्धिनः
पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम्
12
upaspraṣṭuṃ gataś cāham apaśyaṃ śayitām imām
nirjane vipine 'raṇye śakuntaiḥ parivāritām
ānayitvā tataś caināṃ duhitṛtve nyayojayam
उपस्प्रष्टुं गतश् चाहम् अपश्यं शयिताम् इमाम्
निर्जने विपिने 'रण्ये शकुन्तैः परिवारिताम्
आनयित्वा ततश् चैनां दुहितृत्वे न्ययोजयम्
13
śarīrakṛt prāṇadātā yasya cānnāni bhuñjate
krameṇa te trayo 'py uktāḥ pitaro dharmaniścaye
शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते
क्रमेण ते त्रयो 'प्य् उक्ताः पितरो धर्मनिश्चये
14
nirjane ca vane yasmāc chakuntaiḥ parirakṣitā
śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā
निर्जने च वने यस्माच् छकुन्तैः परिरक्षिता
शकुन्तलेति नामास्याः कृतं चापि ततो मया
15
evaṃ duhitaraṃ viddhi mama saumya śakuntalām
śakuntalā ca pitaraṃ manyate mām aninditā
एवं दुहितरं विद्धि मम सुम्य शकुन्तलाम्
शकुन्तला च पितरं मन्यते माम् अनिन्दिता
16
etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye
sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa
एतद् आचष्ट पृष्टः सन् मम जन्म महर्षये
सुतां कण्वस्य माम् एवं विद्धि त्वं मनुजाधिप