1
[v]
tato gacchan mahābāhur eko 'mātyān visṛjya tān
nāpaśyad āśrame tasmiṃs tam ṛṣiṃ saṃśitavratam
[व्]
ततो गच्छन् महाबाहुर् एको 'मात्यान् विसृज्य तान्
नापश्यद् आश्रमे तस्मिंस् तम् ऋषिं संशितव्रतम्
2
so 'paśyamānas tam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam
uvāca ka ihety uccair vanaṃ saṃnādayann iva
सो 'पश्यमानस् तम् ऋषिं शून्यं दृष्ट्वा तम् आश्रमम्
उवाच क इहेत्य् उच्चैर् वनं संनादयन्न् इव
3
śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī
niścakrāmāśramāt tasmāt tāpasī veṣadhāriṇī
श्रुत्वाथ तस्य तं शब्दं कन्या श्रीर् इव रूपिणी
निश्चक्रामाश्रमात् तस्मात् तापसी वेषधारिणी
4
sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā
svāgataṃ ta iti kṣipram uvāca pratipūjya ca
सा तं दृष्ट्वैव राजानं दुःषन्तम् असितेक्षणा
स्वागतं त इति क्षिप्रम् उवाच प्रतिपूज्य च
5
āsanenārcayitvā ca pādyenārghyeṇa caiva hi
papracchānāmayaṃ rājan kuśalaṃ ca narādhipam
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि
पप्रच्छानामयं राजन् कुशलं च नराधिपम्
6
yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā
uvāca smayamāneva kiṃ kāryaṃ kriyatām iti
यथावद् अर्चयित्वा सा पृष्ट्वा चानामयं तदा
उवाच स्मयमानेव किं कार्यं क्रियताम् इति
7
tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm
dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ
ताम् अब्रवीत् ततो राजा कन्यां मधुरभाषिणीम्
दृष्ट्वा सर्वानवद्याङ्गीं यथावत् प्रतिपूजितः
8
āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum
kva gato bhagavān bhadre tan mamācakṣva śobhane
आगतो 'हं महाभागम् ऋषिं कण्वम् उपासितुम्
क्व गतो भगवान् भद्रे तन् ममाचक्ष्व शोभने
9
[ṣak]
gataḥ pitā me bhagavān phalāny āhartum āśramāt
muhūrtaṃ saṃpratīkṣasva drakṣyasy enam ihāgatam
[षक्]
गतः पिता मे भगवान् फलान्य् आहर्तुम् आश्रमात्
मुहूर्तं संप्रतीक्षस्व द्रक्ष्यस्य् एनम् इहागतम्
10
[v]
apaśyamānas tam ṛṣiṃ tayā coktas tathā nṛpaḥ
tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm
[व्]
अपश्यमानस् तम् ऋषिं तया चोक्तस् तथा नृपः
तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम्
11
vibhrājamānāṃ vapuṣā tapasā ca damena ca
rūpayauvana saṃpannām ity uvāca mahīpatiḥ
विभ्राजमानां वपुषा तपसा च दमेन च
रूपयुवन संपन्नाम् इत्य् उवाच महीपतिः
12
kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam
evaṃrūpaguṇopetā kutas tvam asi śobhane
कासि कस्यासि सुश्रोणि किमर्थं चागता वनम्
एवंरूपगुणोपेता कुतस् त्वम् असि शोभने
13
darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ
icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane
दर्शनाद् एव हि शुभे त्वया मे 'पहृतं मनः
इच्छामि त्वाम् अहं ज्ञातुं तन् ममाचक्ष्व शोभने
14
evam uktā tadā kanyā tena rājñā tadāśrame
uvāca hasatī vākyam idaṃ sumadhurākṣaram
एवम् उक्ता तदा कन्या तेन राज्ञा तदाश्रमे
उवाच हसती वाक्यम् इदं सुमधुराक्षरम्
15
kaṇvaṣyāhaṃ bhagavato duḥṣanta duhitā matā
tapasvino dhṛtimato dharmajñasya yaśasvinaḥ
कण्वष्याहं भगवतो दुःषन्त दुहिता मता
तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः
16
[du]
ūrdhvaretā mahābhāgo bhagavāṁl lokapūjitaḥ
caled dhi vṛttād dharmo 'pi na calet saṃśitavrataḥ
[दु]
ऊर्ध्वरेता महाभागो भगवाṁल् लोकपूजितः
चलेद् धि वृत्ताद् धर्मो 'पि न चलेत् संशितव्रतः
17
kathaṃ tvaṃ tasya duhitā saṃbhūtā varavarṇinī
saṃśayo me mahān atra taṃ me chettum ihārhasi
कथं त्वं तस्य दुहिता संभूता वरवर्णिनी
संशयो मे महान् अत्र तं मे छेत्तुम् इहार्हसि
18
[ṣak]
yathāyam āgamo mahyaṃ yathā cedam abhūt purā
śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ
[षक्]
यथायम् आगमो मह्यं यथा चेदम् अभूत् पुरा
शृणु राजन् यथातत्त्वं यथास्मि दुहिता मुनेः
19
ṛṣiḥ kaś cid ihāgamya mama janmābhyacodayat
tasmai provāca bhagavān yathā tac chṛṇu pārthiva
ऋषिः कश् चिद् इहागम्य मम जन्माभ्यचोदयत्
तस्मै प्रोवाच भगवान् यथा तच् छृणु पार्थिव
20
tapyamānaḥ kila purā viśvāmitro mahat tapaḥ
subhṛśaṃ tāpayām āsa śakraṃ suragaṇeśvaram
तप्यमानः किल पुरा विश्वामित्रो महत् तपः
सुभृशं तापयाम् आस शक्रं सुरगणेश्वरम्
21
tapasā dīptavīryo 'yaṃ sthānān mā cyāvayed iti
bhītaḥ puraṃdaras tasmān menakām idam abravīt
तपसा दीप्तवीर्यो 'यं स्थानान् मा च्यावयेद् इति
भीतः पुरंदरस् तस्मान् मेनकाम् इदम् अब्रवीत्
22
guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase
śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tac chṛṇu
गुणैर् दिव्यैर् अप्सरसां मेनके त्वं विशिष्यसे
श्रेयो मे कुरु कल्याणि यत् त्वां वक्ष्यामि तच् छृणु
23
asāv ādityasaṃkāśo viśvāmitro mahātapāḥ
tapyamānas tapo ghoraṃ mama kampayate manaḥ
असाव् आदित्यसंकाशो विश्वामित्रो महातपाः
तप्यमानस् तपो घोरं मम कम्पयते मनः
24
menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame
saṃśitātmā sudurdharṣa ugre tapasi vartate
मेनके तव भारो 'यं विश्वामित्रः सुमध्यमे
संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते
25
sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya
cara tasya tapovighnaṃ kuru me priyam uttamam
स मां न च्यावयेत् स्थानात् तं वै गत्वा प्रलोभय
चर तस्य तपोविघ्नं कुरु मे प्रियम् उत्तमम्
26
rūpayauvana mādhuryaceṣṭita smitabhāṣitaiḥ
lobhayitvā varārohe tapasaḥ saṃnivartaya
रूपयुवन माधुर्यचेष्टित स्मितभाषितैः
लोभयित्वा वरारोहे तपसः संनिवर्तय
27
[m]
mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ
kopanaś ca tathā hy enaṃ jānāti bhagavān api
[म्]
महातेजाः स भगवान् सदैव च महातपाः
कोपनश् च तथा ह्य् एनं जानाति भगवान् अपि
28
tejasas tapasaś caiva kopasya ca mahātmanaḥ
tvam apy udvijase yasya nodvijeyam ahaṃ katham
तेजसस् तपसश् चैव कोपस्य च महात्मनः
त्वम् अप्य् उद्विजसे यस्य नोद्विजेयम् अहं कथम्
29
mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat
kṣatre jātaś ca yaḥ pūrvam abhavad brāhmaṇo balāt
महाभागं वसिष्ठं यः पुत्रैर् इष्टैर् व्ययोजयत्
क्षत्रे जातश् च यः पूर्वम् अभवद् ब्राह्मणो बलात्
30
śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ
yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ
शुचार्थं यो नदीं चक्रे दुर्गमां बहुभिर् जलैः
यां तां पुण्यतमां लोके कुशिकीति विदुर् जनाः
31
babhāra yatrāsya purā kāle durge mahātmanaḥ
dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ
बभार यत्रास्य पुरा काले दुर्गे महात्मनः
दारान् मतङ्गो धर्मात्मा राजर्षिर् व्याधतां गतः
32
atītakāle durbhakṣe yatraitya punar āśramam
muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ
अतीतकाले दुर्भक्षे यत्रैत्य पुनर् आश्रमम्
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः
33
mataṅgaṃ yājayāṃ cakre yatra prītamanāḥ svayam
tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara
मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम्
त्वं च सोमं भयाद् यस्य गतः पातुं शुरेश्वर
34
ati nakṣatravaṃśāṃś ca kruddho nakṣatrasaṃpadā
prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ
अति नक्षत्रवंशांश् च क्रुद्धो नक्षत्रसंपदा
प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः
35
etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije
yathā māṃ na dahet kruddhas tathājñāpaya māṃ vibho
एतानि यस्य कर्माणि तस्याहं भृशम् उद्विजे
यथा मां न दहेत् क्रुद्धस् तथाज्ञापय मां विभो
36
tejasā nirdahel lokān kampayed dharaṇīṃ padā
saṃkṣipec ca mahāmeruṃ tūrṇam āvartayet tathā
तेजसा निर्दहेल् लोकान् कम्पयेद् धरणीं पदा
संक्षिपेच् च महामेरुं तूर्णम् आवर्तयेत् तथा
37
tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam
katham asmadvidhā bālā jitendriyam abhispṛśet
तादृशं तपसा युक्तं प्रदीप्तम् इव पावकम्
कथम् अस्मद्विधा बाला जितेन्द्रियम् अभिस्पृशेत्
38
hutāśanamukhaṃ dīptaṃ sūryacandrākṣi tārakam
kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षि तारकम्
कालजिह्वं सुरश्रेष्ठ कथम् अस्मद्विधा स्पृशेत्
39
yamaś ca somaś ca maharṣayaś ca; sādhyā viśve vālakhilyāś ca sarve
ete 'pi yasyodvijante prabhāvāt; kasmāt tasmān mādṛśī nodvijeta
यमश् च सोमश् च महर्षयश् च; साध्या विश्वे वालखिल्याश् च सर्वे
एते 'पि यस्योद्विजन्ते प्रभावात्; कस्मात् तस्मान् मादृशी नोद्विजेत
40
tvayaivam uktā ca kathaṃ samīpam; ṛṣer na gaccheyam ahaṃ surendra
rakṣāṃ tu me cintaya devarāja; yathā tvadarthaṃ rakṣitāhaṃ careyam
त्वयैवम् उक्ता च कथं समीपम्; ऋषेर् न गच्छेयम् अहं सुरेन्द्र
रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम्
41
kāmaṃ tu me mārutas tatra vāsaḥ; prakrīḍitāyā vivṛṇotu deva
bhavec ca me manmathas tatra kārye; sahāyabhūtas tava devaprasādāt
कामं तु मे मारुतस् तत्र वासः; प्रक्रीडिताया विवृणोतु देव
भवेच् च मे मन्मथस् तत्र कार्ये; सहायभूतस् तव देवप्रसादात्