1
[vai]
tato mṛgasahasrāṇi hatvā vipulavāhanaḥ
rājā mṛgaprasaṅgena vanam anyad viveśa ha
[वै]
ततो मृगसहस्राणि हत्वा विपुलवाहनः
राजा मृगप्रसङ्गेन वनम् अन्यद् विवेश ह
2
eka evottama balaḥ kṣutpipāsā samanvitaḥ
sa vanasyāntam āsādya mahad īriṇam āsadat
एक एवोत्तम बलः क्षुत्पिपासा समन्वितः
स वनस्यान्तम् आसाद्य महद् ईरिणम् आसदत्
3
tac cāpy atītya nṛpatir uttamāśramasaṃyutam
manaḥ prahlāda jananaṃ dṛṣṭikāntam atīva ca
śītamāruta saṃyuktaṃ jagāmānyan mahad vanam
तच् चाप्य् अतीत्य नृपतिर् उत्तमाश्रमसंयुतम्
मनः प्रह्लाद जननं दृष्टिकान्तम् अतीव च
शीतमारुत संयुक्तं जगामान्यन् महद् वनम्
4
puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam
vipulaṃ madhurārāvair nāditaṃ vihagais tathā
पुष्पितैः पादपैः कीर्णम् अतीव सुखशाद्वलम्
विपुलं मधुरारावैर् नादितं विहगैस् तथा
5
pravṛddhaviṭapair vṛkṣaiḥ sukhac chāyaiḥ samāvṛtam
ṣaṭ padāghūrṇita lataṃ lakṣmyā paramayā yutam
प्रवृद्धविटपैर् वृक्षैः सुखच् छायैः समावृतम्
षट् पदाघूर्णित लतं लक्ष्म्या परमया युतम्
6
nāpuṣpaḥ pādapaḥ kaś cin nāphalo nāpi kaṇṭakī
ṣaṭ padair vāpy anākīrṇas tasmin vai kānane 'bhavat
नापुष्पः पादपः कश् चिन् नाफलो नापि कण्टकी
षट् पदैर् वाप्य् अनाकीर्णस् तस्मिन् वै कानने 'भवत्
7
vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca
sarvartukusumair vṛkṣair atīva sukhaśādvalam
manoramaṃ maheṣvāso viveśa vanam uttamam
विहगैर् नादितं पुष्पैर् अलंकृतम् अतीव च
सर्वर्तुकुसुमैर् वृक्षैर् अतीव सुखशाद्वलम्
मनोरमं महेष्वासो विवेश वनम् उत्तमम्
8
mārutāgalitās tatra drumāḥ kusumaśālinaḥ
puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃs te punaḥ punaḥ
मारुतागलितास् तत्र द्रुमाः कुसुमशालिनः
पुष्पवृष्टिं विचित्रां स्म व्यसृजंस् ते पुनः पुनः
9
divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ
virejuḥ pādapās tatra vicitrakusumāmbarāḥ
दिवस्पृशो 'थ संघुष्टाः पक्षिभिर् मधुरस्वरैः
विरेजुः पादपास् तत्र विचित्रकुसुमाम्बराः
10
teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu
ruvanti rāvaṃ vihagāḥ ṣaṭ padaiḥ sahitā mṛdu
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु
रुवन्ति रावं विहगाः षट् पदैः सहिता मृदु
11
tatra pradeśāṃś ca bahūn kusumotkara maṇḍitān
latāgṛhaparikṣiptān manasaḥ prītivardhanān
saṃpaśyan sa mahātejā babhūva muditas tadā
तत्र प्रदेशांश् च बहून् कुसुमोत्कर मण्डितान्
लतागृहपरिक्षिप्तान् मनसः प्रीतिवर्धनान्
संपश्यन् स महातेजा बभूव मुदितस् तदा
12
parasparāśiṣṭa śākhaiḥ pādapaiḥ kusumācitaiḥ
aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ
परस्पराशिष्ट शाखैः पादपैः कुसुमाचितैः
अशोभत वनं तत् तैर् महेन्द्रध्वजसंनिभैः
13
sukhaśītaḥ sugandhī ca puṣpareṇu vaho 'nilaḥ
parikrāman vane vṛkṣān upaitīva riraṃsayā
सुखशीतः सुगन्धी च पुष्परेणु वहो 'निलः
परिक्रामन् वने वृक्षान् उपैतीव रिरंसया
14
evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ
nadī kacchodbhavaṃ kāntam ucchritadhvajasaṃnibham
एवंगुणसमायुक्तं ददर्श स वनं नृपः
नदी कच्छोद्भवं कान्तम् उच्छ्रितध्वजसंनिभम्
15
prekṣamāṇo vanaṃ tat tu suprahṛṣṭa vihaṃgamam
āśramapravaraṃ ramyaṃ dadarśa ca manoramam
प्रेक्षमाणो वनं तत् तु सुप्रहृष्ट विहंगमम्
आश्रमप्रवरं रम्यं ददर्श च मनोरमम्
16
nānāvṛkṣasamākīrṇaṃ saṃprajvalita pāvakam
yatibhir vālakhilyaiś ca vṛtaṃ munigaṇānvitam
नानावृक्षसमाकीर्णं संप्रज्वलित पावकम्
यतिभिर् वालखिल्यैश् च वृतं मुनिगणान्वितम्
17
agnyāgāraiś ca bahubhiḥ puṣpasaṃstara saṃstṛtam
mahākacchair bṛhadbhiś ca vibhrājitam atīva ca
अग्न्यागारैश् च बहुभिः पुष्पसंस्तर संस्तृतम्
महाकच्छैर् बृहद्भिश् च विभ्राजितम् अतीव च
18
mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām
naikapakṣigaṇākīrṇāṃ tapovanamanoramām
tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ
मालिनीम् अभितो राजन् नदीं पुण्यां सुखोदकाम्
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम्
तत्र व्यालमृगान् सुम्यान् पश्यन् प्रीतिम् अवाप सः
19
taṃ cāpy atirathaḥ śrīmān āśramaṃ pratyapadyata
devalokapratīkāśaṃ sarvataḥ sumanoharam
तं चाप्य् अतिरथः श्रीमान् आश्रमं प्रत्यपद्यत
देवलोकप्रतीकाशं सर्वतः सुमनोहरम्
20
nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ
sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām
नदीम् आश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः
सर्वप्राणभृतां तत्र जननीम् इव विष्ठिताम्
21
sacakravākapulināṃ puṣpaphena pravāhinīm
sakiṃnaragaṇāvāsāṃ vānararkṣa niṣevitām
सचक्रवाकपुलिनां पुष्पफेन प्रवाहिनीम्
सकिंनरगणावासां वानरर्क्ष निषेविताम्
22
puṇyasvākhyāya saṃghuṣṭāṃ pulinair upaśobhitām
mattavāraṇaśārdūla bhujagendraniṣevitām
पुण्यस्वाख्याय संघुष्टां पुलिनैर् उपशोभिताम्
मत्तवारणशार्दूल भुजगेन्द्रनिषेविताम्
23
nadīm āśramasaṃbaddhāṃ dṛṣṭvāśramapadaṃ tathā
cakārābhipraveśāya matiṃ sa nṛpatis tadā
नदीम् आश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा
चकाराभिप्रवेशाय मतिं स नृपतिस् तदा
24
alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā
naranārāyaṇa sthānaṃ gaṅgayevopaśobhitam
mattabarhiṇa saṃghuṣṭaṃ praviveśa mahad vanam
अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया
नरनारायण स्थानं गङ्गयेवोपशोभितम्
मत्तबर्हिण संघुष्टं प्रविवेश महद् वनम्
25
tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ
atīva guṇasaṃpannam anirdeśyaṃ ca varcasā
maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam
तत् स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः
अतीव गुणसंपन्नम् अनिर्देश्यं च वर्चसा
महर्षिं काश्यपं द्रष्टुम् अथ कण्वं तपोधनम्
26
rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām
avasthāpya vanadvāri senām idam uvāca saḥ
रथिनीम् अश्वसंबाधां पदातिगणसंकुलाम्
अवस्थाप्य वनद्वारि सेनाम् इदम् उवाच सः
27
muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam
kāśyapaṃ sthīyatām atra yāvadāgamanaṃ mama
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्
काश्यपं स्थीयताम् अत्र यावदागमनं मम
28
tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ
kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam
तद् वनं नन्दनप्रख्यम् आसाद्य मनुजेश्वरः
क्षुत्पिपासे जहु राजा हर्षं चावाप पुष्कलम्
29
sāmātyo rājaliṅgāni so 'panīya narādhipaḥ
purohita sahāyaś ca jagāmāśramam uttamam
didṛkṣus tatra tam ṛṣiṃ tapo rāśim athāvyayam
सामात्यो राजलिङ्गानि सो 'पनीय नराधिपः
पुरोहित सहायश् च जगामाश्रमम् उत्तमम्
दिदृक्षुस् तत्र तम् ऋषिं तपो राशिम् अथाव्ययम्
30
brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca
ṣaṭpadodgīta saṃghuṣṭaṃ nānādvija gaṇāyutam
ब्रह्मलोकप्रतीकाशम् आश्रमं सो 'भिवीक्ष्य च
षट्पदोद्गीत संघुष्टं नानाद्विज गणायुतम्
31
ṛco bahvṛca mukhyaiś ca preryamāṇāḥ padakramaiḥ
śuśrāva manujavyāghro vitateṣv iha karmasu
ऋचो बह्वृच मुख्यैश् च प्रेर्यमाणाः पदक्रमैः
शुश्राव मनुजव्याघ्रो विततेष्व् इह कर्मसु
32
yajñavidyāṅgavidbhiś ca kramadbhiś ca kramān api
amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ
यज्ञविद्याङ्गविद्भिश् च क्रमद्भिश् च क्रमान् अपि
अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः
33
atharvaveda pravarāḥ pūgayājñika saṃmatāḥ
saṃhitām īrayanti sma padakramayutāṃ tu te
अथर्ववेद प्रवराः पूगयाज्ञिक संमताः
संहिताम् ईरयन्ति स्म पदक्रमयुतां तु ते
34
śabdasaṃskāra saṃyuktaṃ bruvadbhiś cāparair dvijaiḥ
nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ
शब्दसंस्कार संयुक्तं ब्रुवद्भिश् चापरैर् द्विजैः
नादितः स बभु श्रीमान् ब्रह्मलोक इवाश्रमः
35
yajñasaṃskāra vidbhiś ca kramaśikṣā viśāradaiḥ
nyāyatattvārtha vijñānasaṃpannair vedapāragaiḥ
यज्ञसंस्कार विद्भिश् च क्रमशिक्षा विशारदैः
न्यायतत्त्वार्थ विज्ञानसंपन्नैर् वेदपारगैः
36
nānā vākyasamāhāra samavāya viśāradaiḥ
viśeṣakāryavidbhiś ca mokṣadharmaparāyaṇaiḥ
नाना वाक्यसमाहार समवाय विशारदैः
विशेषकार्यविद्भिश् च मोक्षधर्मपरायणैः
37
sthāpanākṣepa siddhānta paramārthajñatāṃ gataiḥ
lokāyatika mukhyaiś ca samantād anunāditam
स्थापनाक्षेप सिद्धान्त परमार्थज्ञतां गतैः
लोकायतिक मुख्यैश् च समन्ताद् अनुनादितम्
38
tatra tatra ca viprendrān niyatān saṃśitavratā
japahomaparān siddhān dadarśa paravīra hā
तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रता
जपहोमपरान् सिद्धान् ददर्श परवीर हा
39
āsanāni vicitrāṇi puṣpavanti mahāpatiḥ
prayatnopahitāni sma dṛṣṭvā vismayam āgamat
आसनानि विचित्राणि पुष्पवन्ति महापतिः
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयम् आगमत्
40
devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaḥ
brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ
देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजः
ब्रह्मलोकस्थम् आत्मानं मेने स नृपसत्तमः
41
sa kāśyapa tapo guptam āśramapravaraṃ śubham
nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam
स काश्यप तपो गुप्तम् आश्रमप्रवरं शुभम्
नातृप्यत् प्रेक्षमाणो वै तपोधनगणैर् युतम्