1
[vai]
sa kadā cin mahābāhuḥ prabhūtabalavāhanaḥ
vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ
[वै]
स कदा चिन् महाबाहुः प्रभूतबलवाहनः
वनं जगाम गहनं हयनागशतैर् वृतः
2
khaḍgaśakti dharair vīrair gadāmusalapāṇibhiḥ
prāsatomara hastaiś ca yayau yodhaśatair vṛtaḥ
खड्गशक्ति धरैर् वीरैर् गदामुसलपाणिभिः
प्रासतोमर हस्तैश् च ययु योधशतैर् वृतः
3
siṃhanādaiś ca yodhānāṃ śaṅkhadundubhinisvanaiḥ
rathanemi svanaiś cāpi sanāgavarabṛṃhitaiḥ
सिंहनादैश् च योधानां शङ्खदुन्दुभिनिस्वनैः
रथनेमि स्वनैश् चापि सनागवरबृंहितैः
4
heṣitasvanamiśraiś ca kṣveḍitāsphoṭita svanaiḥ
āsīt kilakilā śabdas tasmin gacchati pārthive
हेषितस्वनमिश्रैश् च क्ष्वेडितास्फोटित स्वनैः
आसीत् किलकिला शब्दस् तस्मिन् गच्छति पार्थिवे
5
prāsādavaraśṛṅgasthāḥ parayā nṛpa śobhayā
dadṛśus taṃ striyas tatra śūram ātmayaśaḥ karam
प्रासादवरशृङ्गस्थाः परया नृप शोभया
ददृशुस् तं स्त्रियस् तत्र शूरम् आत्मयशः करम्
6
śakropamam amitraghnaṃ paravāraṇavāraṇam
paśyantaḥ strīgaṇās tatra śastrapāṇiṃ sma menire
शक्रोपमम् अमित्रघ्नं परवारणवारणम्
पश्यन्तः स्त्रीगणास् तत्र शस्त्रपाणिं स्म मेनिरे
7
ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ
yasya bāhubalaṃ prāpya na bhavanty asuhṛdgaṇāḥ
अयं स पुरुषव्याघ्रो रणे 'द्भुतपराक्रमः
यस्य बाहुबलं प्राप्य न भवन्त्य् असुहृद्गणाः
8
iti vāco bruvantyas tāḥ striyaḥ premṇā narādhipam
tuṣṭuvuḥ puṣpavṛṣṭīś ca sasṛjus tasya mūdhani
इति वाचो ब्रुवन्त्यस् ताः स्त्रियः प्रेम्णा नराधिपम्
तुष्टुवुः पुष्पवृष्टीश् च ससृजुस् तस्य मूधनि
9
tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ
niryayau parayā prītyā vanaṃ mṛgajighāṃsayā
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः
निर्ययु परया प्रीत्या वनं मृगजिघांसया
10
sudūram anujagmus taṃ paurajānapadās tadā
nyavartanta tataḥ paścād anujñātā nṛpeṇa ha
सुदूरम् अनुजग्मुस् तं पुरजानपदास् तदा
न्यवर्तन्त ततः पश्चाद् अनुज्ञाता नृपेण ह
11
suparṇapratimenātha rathena vasudhādhipaḥ
mahīm āpūrayām āsa ghoṣeṇa tridivaṃ tathā
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः
महीम् आपूरयाम् आस घोषेण त्रिदिवं तथा
12
sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam
bilvārka khadirākīrṇaṃ kapittha dhava saṃkulam
स गच्छन् ददृशे धीमान् नन्दनप्रतिमं वनम्
बिल्वार्क खदिराकीर्णं कपित्थ धव संकुलम्
13
viṣamaṃ parvata prasthair aśmabhiś ca samāvṛtam
nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam
mṛgasaṃghair vṛtaṃ ghorair anyaiś cāpi vanecaraiḥ
विषमं पर्वत प्रस्थैर् अश्मभिश् च समावृतम्
निर्जलं निर्मनुष्यं च बहुयोजनम् आयतम्
मृगसंघैर् वृतं घोरैर् अन्यैश् चापि वनेचरैः
14
tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ
loḍayām āsa duḥṣantaḥ sūdayan vividhān mṛgān
तद् वनं मनुजव्याघ्रः सभृत्यबलवाहनः
लोडयाम् आस दुःषन्तः सूदयन् विविधान् मृगान्
15
bāṇagocara saṃprāptāṃs tatra vyāghragaṇān bahūn
pātayām āsa duḥṣanto nirbibheda ca sāyakaiḥ
बाणगोचर संप्राप्तांस् तत्र व्याघ्रगणान् बहून्
पातयाम् आस दुःषन्तो निर्बिभेद च सायकैः
16
dūrasthān sāyakaiḥ kāṃś cid abhinat sa nararṣabhaḥ
abhyāśam āgatāṃś cānyān khaḍgena nirakṛntata
दूरस्थान् सायकैः कांश् चिद् अभिनत् स नरर्षभः
अभ्याशम् आगतांश् चान्यान् खड्गेन निरकृन्तत
17
kāṃś cid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ
gadā maṇḍalatattvajñaś cacārāmita vikramaḥ
कांश् चिद् एणान् स निर्जघ्ने शक्त्या शक्तिमतां वरः
गदा मण्डलतत्त्वज्ञश् चचारामित विक्रमः
18
tomarair asibhiś cāpi gadāmusalakarpaṇaiḥ
cacāra sa vinighnan vai vanyāṃs tatra mṛgadvijān
तोमरैर् असिभिश् चापि गदामुसलकर्पणैः
चचार स विनिघ्नन् वै वन्यांस् तत्र मृगद्विजान्
19
rājñā cādbhutavīryeṇa yodhaiś ca samarapriyaiḥ
loḍyamānaṃ mahāraṇyaṃ tatyajuś ca mahāmṛgāḥ
राज्ञा चाद्भुतवीर्येण योधैश् च समरप्रियैः
लोड्यमानं महारण्यं तत्यजुश् च महामृगाः
20
tatra vidruta saṃghāni hatayūthapatīni ca
mṛgayūthāny athautsukyāc chabdaṃ cakrus tatas tataḥ
तत्र विद्रुत संघानि हतयूथपतीनि च
मृगयूथान्य् अथुत्सुक्याच् छब्दं चक्रुस् ततस् ततः
21
śuṣkāṃ cāpi nadīṃ gatvā jalanairāśya karśitāḥ
vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ
शुष्कां चापि नदीं गत्वा जलनैराश्य कर्शिताः
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः
22
kṣutpipāsāparītāś ca śrāntāś ca patitā bhuvi
ke cit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ
क्षुत्पिपासापरीताश् च श्रान्ताश् च पतिता भुवि
के चित् तत्र नरव्याघ्रैर् अभक्ष्यन्त बुभुक्षितैः
23
ke cid agnim athotpādya samidhya ca vanecarāḥ
bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā
के चिद् अग्निम् अथोत्पाद्य समिध्य च वनेचराः
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत् तदा
24
tatra ke cid gajā mattā balinaḥ śastravikṣatāḥ
saṃkocyāgra karān bhītāḥ pradravanti sma vegitāḥ
तत्र के चिद् गजा मत्ता बलिनः शस्त्रविक्षताः
संकोच्याग्र करान् भीताः प्रद्रवन्ति स्म वेगिताः
25
śakṛn mūtraṃ sṛjantaś ca kṣarantaḥ śoṇitaṃ bahu
vanyā gajavarās tatra mamṛdur manujān bahūn
शकृन् मूत्रं सृजन्तश् च क्षरन्तः शोणितं बहु
वन्या गजवरास् तत्र ममृदुर् मनुजान् बहून्