1
[j]
tvattaḥ śrutam idaṃ brahman devadānavarakṣasām
aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā
[ज्]
त्वत्तः श्रुतम् इदं ब्रह्मन् देवदानवरक्षसाम्
अंशावतरणं सम्यग् गन्धर्वाप्सरसां तथा
2
imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ
kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
इमं तु भूय इच्छामि कुरूणां वंशम् आदितः
कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधु
3
[v]
pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān
pṛthivyāś caturantāyā goptā bharatasattama
[व्]
पुरवाणां वंशकरो दुःषन्तो नाम वीर्यवान्
पृथिव्याश् चतुरन्ताया गोप्ता भरतसत्तम
4
caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ
samudrāvaraṇāṃś cāpi deśān sa samitiṃjayaḥ
चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः
समुद्रावरणांश् चापि देशान् स समितिंजयः
5
āmlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ
ratnākara samudrāntāṃś cāturvarṇyajanāvṛtān
आम्लेच्छाटविकान् सर्वान् स भुङ्क्ते रिपुमर्दनः
रत्नाकर समुद्रान्तांश् चातुर्वर्ण्यजनावृतान्
6
na varṇasaṃkarakaro nākṛṣya karakṛj janaḥ
na pāpakṛt kaś cid āsīt tasmin rājani śāsati
न वर्णसंकरकरो नाकृष्य करकृज् जनः
न पापकृत् कश् चिद् आसीत् तस्मिन् राजनि शासति
7
dharmyāṃ ratiṃ sevamānā dharmārthāv abhipedire
tadā narā naravyāghra tasmiñ janapadeśvare
धर्म्यां रतिं सेवमाना धर्मार्थाव् अभिपेदिरे
तदा नरा नरव्याघ्र तस्मिञ् जनपदेश्वरे
8
nāsīc corabhayaṃ tāta na kṣudhā bhayam aṇv api
nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare
नासीच् चोरभयं तात न क्षुधा भयम् अण्व् अपि
नासीद् व्याधिभयं चापि तस्मिञ् जनपदेश्वरे
9
svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ
tam āśritya mahīpālam āsaṃś caivākuto bhayāḥ
स्वैर् धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः
तम् आश्रित्य महीपालम् आसंश् चैवाकुतो भयाः
10
kālavarṣī ca parjanyaḥ sasyāni phalavanti ca
sarvaratnasamṛddhā ca mahī vasumatī tadā
कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च
सर्वरत्नसमृद्धा च मही वसुमती तदा
11
sa cādbhutamahāvīryo vajrasaṃhanano yuvā
udyamya mandaraṃ dorbhyāṃ haret savanakānanam
स चाद्भुतमहावीर्यो वज्रसंहननो युवा
उद्यम्य मन्दरं दोर्भ्यां हरेत् सवनकाननम्
12
dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca
nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ
धनुष्य् अथ गदायुद्धे त्सरुप्रहरणेषु च
नागपृष्ठे 'श्वपृष्ठे च बभूव परिनिष्ठितः
13
bale viṣṇusamaś cāsīt tejasā bhāskaropamaḥ
akṣubdhatve 'rṇava samaḥ sahiṣṇutve dharā samaḥ
बले विष्णुसमश् चासीत् तेजसा भास्करोपमः
अक्षुब्धत्वे 'र्णव समः सहिष्णुत्वे धरा समः