1
[j]
devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām
anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham
[ज्]
देवानां दानवानां च यक्षाणाम् अथ रक्षसाम्
अन्येषां चैव भूतानां सर्वेषां भगवन्न् अहम्
2
śrotum icchāmi tattvena mānuṣeṣu mahātmanām
janma karma ca bhūtānām eteṣām anupūrvaśaḥ
श्रोतुम् इच्छामि तत्त्वेन मानुषेषु महात्मनाम्
जन्म कर्म च भूतानाम् एतेषाम् अनुपूर्वशः
3
[v]
mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ
prathamaṃ dānavāṃś caiva tāṃs te vakṣyāmi sarvaśaḥ
[व्]
मानुषेषु मनुष्येन्द्र संभूता ये दिवुकसः
प्रथमं दानवांश् चैव तांस् ते वक्ष्यामि सर्वशः
4
vipracittir iti khyāto ya āsīd dānavarṣabhaḥ
jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ
विप्रचित्तिर् इति ख्यातो य आसीद् दानवर्षभः
जरासंध इति ख्यातः स आसीन् मनुजर्षभः
5
diteḥ putras tu yo rājan hiraṇyakaśipuḥ smṛtaḥ
sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ
दितेः पुत्रस् तु यो राजन् हिरण्यकशिपुः स्मृतः
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः
6
saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ
sa śalya iti vikhyāto jajñe bāhlīla puṃgavaḥ
संह्राद इति विख्यातः प्रह्रादस्यानुजस् तु यः
स शल्य इति विख्यातो जज्ञे बाह्लील पुंगवः
7
anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ
dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ
अनुह्रादस् तु तेजस्वी यो 'भूत् ख्यातो जघन्यजः
धृष्टकेतुर् इति ख्यातः स आसीन् मनुजेश्वरः
8
yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ
druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ
यस् तु राजञ् शिबिर् नाम दैतेयः परिकीर्तितः
द्रुम इत्य् अभिविख्यातः स आसीद् भुवि पार्थिवः
9
bāṣkalo nāma yas teṣām āsīd asurasattamaḥ
bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ
बाष्कलो नाम यस् तेषाम् आसीद् असुरसत्तमः
भगदत्त इति ख्यातः स आसीन् मनुजेश्वरः
10
ayaḥ śirā aśvaśirā ayaḥ śaṅkuś ca vīryavān
tathā gaganamūrdhā ca vegavāṃś cātra pañcamaḥ
अयः शिरा अश्वशिरा अयः शङ्कुश् च वीर्यवान्
तथा गगनमूर्धा च वेगवांश् चात्र पञ्चमः
11
pañcaite jajñire rājan vīryavanto mahāsurāḥ
kekayeṣu mahātmānaḥ pārthivarṣabha sattamāḥ
पञ्चैते जज्ञिरे राजन् वीर्यवन्तो महासुराः
केकयेषु महात्मानः पार्थिवर्षभ सत्तमाः
12
ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān
amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpaḥ
केतुमान् इति विख्यातो यस् ततो 'न्यः प्रतापवान्
अमितुजा इति ख्यातः पृथिव्यां सो 'भवन्न् नृपः
13
svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
ugrasena iti khyāta ugra karmā narādhipaḥ
स्वर्भानुर् इति विख्यातः श्रीमान् यस् तु महासुरः
उग्रसेन इति ख्यात उग्र कर्मा नराधिपः
14
yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ
aśoko nāma rājāsīn mahāvīryaparākramaḥ
यस् त्व् अश्व इति विख्यातः श्रीमान् आसीन् महासुरः
अशोको नाम राजासीन् महावीर्यपराक्रमः
15
tasmād avarajo yas tu rājann aśvapatiḥ smṛtaḥ
daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ
तस्माद् अवरजो यस् तु राजन्न् अश्वपतिः स्मृतः
दैतेयः सो 'भवद् राजा हार्दिक्यो मनुजर्षभः
16
vṛṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ
dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
वृषपर्वेति विख्यातः श्रीमान् यस् तु महासुरः
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सो 'भवन् नृपः
17
ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ
sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ
अजकस् त्व् अनुजो राजन् य आसीद् वृषपर्वणः
स मल्ल इति विख्यातः पृथिव्याम् अभवन् नृपः
18
aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ
rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
अश्वग्रीव इति ख्यातः सत्त्ववान् यो महासुरः
रोचमान इति ख्यातः पृथिव्यां सो 'भवन् नृपः
19
sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ
bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
सूक्ष्मस् तु मतिमान् राजन् कीर्तिमान् यः प्रकीर्तितः
बृहन्त इति विख्यातः क्षिताव् आसीत् स पार्थिवः
20
tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ
senā bindur iti khyātaḥ sa babhūva narādhipaḥ
तुहुण्ड इति विख्यातो य आसीद् असुरोत्तमः
सेना बिन्दुर् इति ख्यातः स बभूव नराधिपः
21
isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ
pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ
इसृपा नाम यस् तेषाम् असुराणां बलाधिकः
पापजिन् नाम राजासीद् भुवि विख्यातविक्रमः
22
ekacakra iti khyāta āsīd yas tu mahāsuraḥ
prativindhya iti khyāto babhūva prathitaḥ kṣitau
एकचक्र इति ख्यात आसीद् यस् तु महासुरः
प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितु
23
virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ
citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
विरूपाक्षस् तु दैतेयश् चित्रयोधी महासुरः
चित्रवर्मेति विख्यातः क्षिताव् आसीत् स पार्थिवः
24
haras tv ariharo vīra āsīd yo dānavottamaḥ
suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ
हरस् त्व् अरिहरो वीर आसीद् यो दानवोत्तमः
सुवास्तुर् इति विख्यातः स जज्ञे मनुजर्षभः
25
aharas tu mahātejāḥ śatrupakṣa kṣayaṃ karaḥ
bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau
अहरस् तु महातेजाः शत्रुपक्ष क्षयं करः
बाह्लीको नाम राजा स बभूव प्रथितः क्षितु
26
nicandraś candra vaktraś ca ya āsīd asurottamaḥ
muñja keśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ
निचन्द्रश् चन्द्र वक्त्रश् च य आसीद् असुरोत्तमः
मुञ्ज केश इति ख्यातः श्रीमान् आसीत् स पार्थिवः
27
nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata
bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ
निकुम्भस् त्व् अजितः संख्ये महामतिर् अजायत
भूमु भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः
28
śarabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ
pauravo nāma rājarṣiḥ sa babhūva nareṣv iha
शरभो नाम यस् तेषां दैतेयानां महासुरः
पुरवो नाम राजर्षिः स बभूव नरेष्व् इह
29
dvitīyaḥ śalabhas teṣām asurāṇāṃ babhūva yaḥ
prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ
द्वितीयः शलभस् तेषाम् असुराणां बभूव यः
प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः
30
candras tu ditijaśreṣṭho loke tārādhipopamaḥ
ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ
चन्द्रस् तु दितिजश्रेष्ठो लोके ताराधिपोपमः
ऋषिको नाम राजर्षिर् बभूव नृपसत्तमः
31
mṛtapā iti vikhyāto ya āsīd asurottamaḥ
paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama
मृतपा इति विख्यातो य आसीद् असुरोत्तमः
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम
32
gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ
drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
गविष्ठस् तु महातेजा यः प्रख्यातो महासुरः
द्रुमसेन इति ख्यातः पृथिव्यां सो 'भवन् नृपः
33
mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
sa viśva iti vikhyāto babhūva pṛthivīpatiḥ
मयूर इति विख्यातः श्रीमान् यस् तु महासुरः
स विश्व इति विख्यातो बभूव पृथिवीपतिः
34
suparṇa iti vikhyātatasmād avarajas tu yaḥ
kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
सुपर्ण इति विख्याततस्माद् अवरजस् तु यः
कालकीर्तिर् इति ख्यातः पृथिव्यां सो 'भवन् नृपः
35
candra hanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ
śunako nāma rājarṣiḥ sa babhūva narādhipaḥ
चन्द्र हन्तेति यस् तेषां कीर्तितः प्रवरो 'सुरः
शुनको नाम राजर्षिः स बभूव नराधिपः
36
vināśanas tu candrasya ya ākhyāto mahāsuraḥ
jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ
विनाशनस् तु चन्द्रस्य य आख्यातो महासुरः
जानकिर् नाम राजर्षिः स बभूव नराधिपः
37
dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ
kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ
दीर्घजिह्वस् तु कुरव्य य उक्तो दानवर्षभः
काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः
38
grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam
krātha ity abhivikhyātaḥ so 'bhavan manujādhipaḥ
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम्
क्राथ इत्य् अभिविख्यातः सो 'भवन् मनुजाधिपः
39
anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ
vikṣaro nāma tejasvī vasu mitro 'bhavan nṛpaḥ
अनायुषस् तु पुत्राणां चतुर्णां प्रवरो 'सुरः
विक्षरो नाम तेजस्वी वसु मित्रो 'भवन् नृपः
40
dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ
pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ
द्वितीयो विक्षराद्यस् तु नराधिप महासुरः
पांसुराष्ट्राधिप इति विश्रुतः सो 'भवन् नृपः
41
balavīra iti khyāto yas tv āsīd asurottamaḥ
pauṇḍra matsyaka ity eva sa babhūva narādhipaḥ
बलवीर इति ख्यातो यस् त्व् आसीद् असुरोत्तमः
पुण्ड्र मत्स्यक इत्य् एव स बभूव नराधिपः
42
vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ
maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ
वृत्र इत्य् अभिविख्यातो यस् तु राजन् महासुरः
मणिमान् नाम राजर्षिः स बभूव नराधिपः
43
krodhahanteti yas tasya babhūvāvarajo 'suraḥ
daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau
क्रोधहन्तेति यस् तस्य बभूवावरजो 'सुरः
दण्ड इत्य् अभिविख्यातः स आसीन् नृपतिः क्षितु
44
krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ
daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ
क्रोधवर्धन इत्य् एव यस् त्व् अन्यः परिकीर्तितः
दण्डधार इति ख्यातः सो 'भवन् मनुजेश्वरः
45
kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ
jajñire rājaśārdūla śārdūlasamavikramāḥ
कालकायास् तु ये पुत्रास् तेषाम् अष्टु नराधिपाः
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः
46
magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ
aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsuraḥ
मगधेषु जयत्सेनः श्रीमान् आसीत् स पार्थिवः
अष्टानां प्रवरस् तेषां कालेयानां महासुरः
47
dvitīyas tu tatas teṣāṃ śrīmān harihayopamaḥ
aparājita ity eva sa babhūva narādhipaḥ
द्वितीयस् तु ततस् तेषां श्रीमान् हरिहयोपमः
अपराजित इत्य् एव स बभूव नराधिपः
48
tṛtīyas tu mahārāja mahābāhur mahāsuraḥ
niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ
तृतीयस् तु महाराज महाबाहुर् महासुरः
निषादाधिपतिर् जज्ञे भुवि भीमपराक्रमः
49
teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ
śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ
तेषाम् अन्यतमो यस् तु चतुर्थः परिकीर्तितः
श्रेणिमान् इति विख्यातः क्षितु राजर्षिसत्तमः
50
pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ
mahaujā iti vikhyāto babhūveha paraṃtapaḥ
पञ्चमस् तु बभूवैषां प्रवरो यो महासुरः
महुजा इति विख्यातो बभूवेह परंतपः
51
ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ
abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ
षष्ठस् तु मतिमान् यो वै तेषाम् आसीन् महासुरः
अभीरुर् इति विख्यातः क्षितु राजर्षिसत्तमः
52
samudrasenaś ca nṛpas teṣām evābhavad guṇān
viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit
समुद्रसेनश् च नृपस् तेषाम् एवाभवद् गुणान्
विश्रुतः सागरान्तायां क्षितु धर्मार्थतत्त्ववित्
53
bṛhann nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ
babhūva rājan dharmātmā sarvabhūtahite rataḥ
बृहन्न् नामाष्टमस् तेषां कालेयानां परंतपः
बभूव राजन् धर्मात्मा सर्वभूतहिते रतः
54
gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ
tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ
गणः क्रोधवशो नाम यस् ते राजन् प्रकीर्तितः
ततः संजज्ञिरे वीराः क्षिताव् इह नराधिपाः
55
nandikaḥ karṇaveṣṭaś ca siddhārthāḥ kīṭakas tathā
suvīraś ca subāhuś ca mahāvīro 'tha bāhlikaḥ
नन्दिकः कर्णवेष्टश् च सिद्धार्थाः कीटकस् तथा
सुवीरश् च सुबाहुश् च महावीरो 'थ बाह्लिकः
56
krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ
vīra dhāmā ca kauravya bhūmipālaś ca nāmataḥ
क्रोधो विचित्यः सुरसः श्रीमान् नीलश् च भूमिपः
वीर धामा च कुरव्य भूमिपालश् च नामतः
57
dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ
rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ
दन्तवक्त्रश् च नामासीद् दुर्जयश् चैव नामतः
रुक्मी च नृपशार्दूलो राजा च जनमेजयः
58
āṣāḍho vāyuvegaś ca bhūmitejās tathaiva ca
ekalavyaḥ sumitraś ca vāṭadhāno 'tha gomukhaḥ
आषाढो वायुवेगश् च भूमितेजास् तथैव च
एकलव्यः सुमित्रश् च वाटधानो 'थ गोमुखः
59
kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca
śrutāyur uddhavaś caiva bṛhatsenas tathaiva ca
कारूषकाश् च राजानः क्षेमधूर्तिस् तथैव च
श्रुतायुर् उद्धवश् चैव बृहत्सेनस् तथैव च
60
kṣemogra tīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ
matimāṃś ca manuṣyendra īśvaraś ceti viśrutaḥ
क्षेमोग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः
मतिमांश् च मनुष्येन्द्र ईश्वरश् चेति विश्रुतः
61
gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau
jātaḥ purā mahārāja mahākīrtir mahābalaḥ
गणात् क्रोधवशाद् एवं राजपूगो 'भवत् क्षितु
जातः पुरा महाराज महाकीर्तिर् महाबलः
62
yas tv āsīd devako nāma devarājasamadyutiḥ
sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ
यस् त्व् आसीद् देवको नाम देवराजसमद्युतिः
स गन्धर्वपतिर् मुख्यः क्षितु जज्ञे नराधिपः
63
bṛhaspater bṛhat kīrter devarṣer viddhi bhārata
aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam
बृहस्पतेर् बृहत् कीर्तेर् देवर्षेर् विद्धि भारत
अंशाद् द्रोणं समुत्पन्नं भारद्वाजम् अयोनिजम्
64
dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ
bṛhat kīrtir mahātejāḥ saṃjajñe manujeṣv iha
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः
बृहत् कीर्तिर् महातेजाः संजज्ञे मनुजेष्व् इह
65
dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ
variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः
वरिष्ठम् इन्द्रकर्माणं द्रोणं स्वकुलवर्धनम्
66
mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata
ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ
महादेवान्तकाभ्यां च कामात् क्रोधाच् च भारत
एकत्वम् उपपन्नानां जज्ञे शूरः परंतपः
67
aśvatthāmā mahāvīryaḥ śatrupakṣa kṣayaṃ karaḥ
vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa
अश्वत्थामा महावीर्यः शत्रुपक्ष क्षयं करः
वीरः कमलपत्राक्षः क्षिताव् आसीन् नराधिप
68
jajñire vasavas tv aṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ
vasiṣṭhasya ca śāpena niyogād vāsavasya ca
जज्ञिरे वसवस् त्व् अष्टु गङ्गायां शंतनोः सुताः
वसिष्ठस्य च शापेन नियोगाद् वासवस्य च
69
teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ
matimān vedavid vāgmī śatrupakṣa kṣayaṃ karaḥ
तेषाम् अवरजो भीष्मः कुरूणाम् अभयंकरः
मतिमान् वेदविद् वाग्मी शत्रुपक्ष क्षयं करः
70
jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ
ayudhyata mahātejā bhārgaveṇa mahātmanā
जामदग्न्येन रामेण यः स सर्वविदां वरः
अयुध्यत महातेजा भार्गवेण महात्मना
71
yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau
rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam
यस् तु राजन् कृपो नाम ब्रह्मर्षिर् अभवत् क्षितु
रुद्राणां तं गणाद् विद्धि संभूतम् अतिपुरुषम्
72
śakunir nāma yas tv āsīd rājā loke mahārathaḥ
dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam
शकुनिर् नाम यस् त्व् आसीद् राजा लोके महारथः
द्वापरं विद्धि तं राजन् संभूतम् अरिमर्दनम्
73
sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ
pakṣāt sa jajñe marutāṃ devānām arimardanaḥ
सात्यकिः सत्यसंधस् तु यो 'सु वृष्णिकुलोद्वहः
पक्षात् स जज्ञे मरुतां देवानाम् अरिमर्दनः
74
drupadaś cāpi rājarṣis tata evābhavad gaṇāt
mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ
द्रुपदश् चापि राजर्षिस् तत एवाभवद् गणात्
मानुषे नृप लोके 'स्मिन् सर्वशस्त्रभृतां वरः
75
tataś ca kṛtavarmāṇaṃ viddhi rājañ janādhipam
jātam apratikarmāṇaṃ kṣatriyarṣabha sattamam
ततश् च कृतवर्माणं विद्धि राजञ् जनाधिपम्
जातम् अप्रतिकर्माणं क्षत्रियर्षभ सत्तमम्
76
marutāṃ tu gaṇād viddhi saṃjātam arimardanam
virāṭaṃ nāma rājarṣiṃ pararāṣṭra pratāpanam
मरुतां तु गणाद् विद्धि संजातम् अरिमर्दनम्
विराटं नाम राजर्षिं परराष्ट्र प्रतापनम्
77
ariṣṭāyās tu yaḥ putro haṃsa ity abhiviśrutaḥ
sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ
अरिष्टायास् तु यः पुत्रो हंस इत्य् अभिविश्रुतः
स गन्धर्वपतिर् जज्ञे कुरुवंशविवर्धनः
78
dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api
dīrghabāhur mahātejāḥ prajñā cakṣur narādhipaḥ
mātur doṣād ṛṣeḥ kopād andha eva vyajāyata
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनाद् अपि
दीर्घबाहुर् महातेजाः प्रज्ञा चक्षुर् नराधिपः
मातुर् दोषाद् ऋषेः कोपाद् अन्ध एव व्यजायत
79
atres tu sumahābhāgaṃ putraṃ putravatāṃ varam
viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam
अत्रेस् तु सुमहाभागं पुत्रं पुत्रवतां वरम्
विदुरं विद्धि लोके 'स्मिञ् जातं बुद्धिमतां वरम्
80
kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ
durbuddhir durmatiś caiva kurūṇām ayaśaḥ karaḥ
कलेर् अंशात् तु संजज्ञे भुवि दुर्योधनो नृपः
दुर्बुद्धिर् दुर्मतिश् चैव कुरूणाम् अयशः करः
81
jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ
yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ
yena vairaṃ samuddīptaṃ bhūtānta karaṇaṃ mahat
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः
यः सर्वां घातयाम् आस पृथिवीं पुरुषाधमः
येन वैरं समुद्दीप्तं भूतान्त करणं महत्
82
paulastyā bhrātaraḥ sarve jajñire manujeṣv iha
śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām
पुलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्व् इह
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम्
83
durmukho duḥsahaś caiva ye cānye nānuśabditāḥ
duryodhana sahāyās te paulastyā bharatarṣabha
दुर्मुखो दुःसहश् चैव ये चान्ये नानुशब्दिताः
दुर्योधन सहायास् ते पुलस्त्या भरतर्षभ
84
dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram
bhīmasenaṃ tu vātasya devarājasya cārjunam
धर्मस्यांशं तु राजानं विद्धि राजन् युधिष्ठिरम्
भीमसेनं तु वातस्य देवराजस्य चार्जुनम्
85
aśvinos tu tathaivāṃśau rūpeṇāpratimau bhuvi
nakulaḥ sahadevaś ca sarvalokamanoharau
अश्विनोस् तु तथैवांशु रूपेणाप्रतिमु भुवि
नकुलः सहदेवश् च सर्वलोकमनोहरु
86
yaḥ suvarceti vikhyātaḥ somaputraḥ pratāpavān
abhimanyur bṛhat kīrtir arjunasya suto 'bhavat
यः सुवर्चेति विख्यातः सोमपुत्रः प्रतापवान्
अभिमन्युर् बृहत् कीर्तिर् अर्जुनस्य सुतो 'भवत्
87
agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham
śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam
अग्नेर् अंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम्
शिखण्डिनम् अथो राजन् स्त्रीपुंसं विद्धि राक्षसम्
88
draupadeyāś ca ye pañca babhūvur bharatarṣabha
viśve devagaṇān rājaṃs tān viddhi bharatarṣabha
द्रुपदेयाश् च ये पञ्च बभूवुर् भरतर्षभ
विश्वे देवगणान् राजंस् तान् विद्धि भरतर्षभ
89
āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ
divākarasya taṃ viddhi devasyāṃśam anuttamam
आमुक्तकवचः कर्णो यस् तु जज्ञे महारथः
दिवाकरस्य तं विद्धि देवस्यांशम् अनुत्तमम्
90
yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ
tasyāṃśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān
यस् तु नारायणो नाम देवदेवः सनातनः
तस्यांशो मानुषेष्व् आसीद् वासुदेवः प्रतापवान्
91
śeṣasyāṃśas tu nāgasya baladevo mahābalaḥ
sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam
शेषस्यांशस् तु नागस्य बलदेवो महाबलः
सनत्कुमारं प्रद्युम्नं विद्धि राजन् महुजसम्
92
evam anye manuṣyendra bahavo 'ṃśā divaukasām
jajñire vasudevasya kule kulavivardhanāḥ
एवम् अन्ये मनुष्येन्द्र बहवो 'ंशा दिवुकसाम्
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः
93
gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ
tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca
गणस् त्व् अप्सरसां यो वै मया राजन् प्रकीर्तितः
तस्य भागः क्षितु जज्ञे नियोगाद् वासवस्य च
94
tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa
babhūvur mānuṣe loke nārāyaṇa parigrahaḥ
तानि षोडश देवीनां सहस्राणि नराधिप
बभूवुर् मानुषे लोके नारायण परिग्रहः
95
śriyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale
drupadasya kule kanyā vedimadhyād aninditā
श्रियस् तु भागः संजज्ञे रत्यर्थं पृथिवीतले
द्रुपदस्य कुले कन्या वेदिमध्याद् अनिन्दिता
96
nātihrasvā na mahatī nīlotpalasugandhinī
padmāyatākṣī suśroṇī asitāyata mūrdhajā
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी
पद्मायताक्षी सुश्रोणी असितायत मूर्धजा
97
sarvalakṣaṇasaṃpannā vaiḍūrya maṇisaṃnibhā
pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ
सर्वलक्षणसंपन्ना वैडूर्य मणिसंनिभा
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः
98
siddir dhṛtiś ca ye devyau pañcānāṃ mātarau tu te
kuntī mādrī ca jajñāte matis tu subalātmajā
सिद्दिर् धृतिश् च ये देव्यु पञ्चानां मातरु तु ते
कुन्ती माद्री च जज्ञाते मतिस् तु सुबलात्मजा
99
iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā
aṃśāvataraṇaṃ rājan rakṣasānāṃ ca kīrtitam
इति देवासुराणां ते गन्धर्वाप्सरसां तथा
अंशावतरणं राजन् रक्षसानां च कीर्तितम्
100
ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ
mahātmāno yadūnāṃ ca ye jātā vipule kule
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः
महात्मानो यदूनां च ये जाता विपुले कुले
101
dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham
idam aṃśāvataraṇaṃ śrotavyam anasūyatā
धन्यं यशस्यं पुत्रीयम् आयुष्यं विजयावहम्
इदम् अंशावतरणं श्रोतव्यम् अनसूयता