1
[v]
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ
[व्]
ब्रह्मणो मानसाः पुत्रा विदिताः षण् महर्षयः
एकादश सुताः स्थाणोः ख्याताः परममानसाः
2
mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
ajaika pād ahir budhnyaḥ pinākī ca paraṃtapaḥ
मृगव्याधश् च शर्वश् च निरृतिश् च महायशाः
अजैक पाद् अहिर् बुध्न्यः पिनाकी च परंतपः
3
dahano 'theśvaraś caiva kapālī ca mahādyutiḥ
sthāṇur bhavaś ca bhagavān rudā ekādaśa smṛtāḥ
दहनो 'थेश्वरश् चैव कपाली च महाद्युतिः
स्थाणुर् भवश् च भगवान् रुदा एकादश स्मृताः
4
marīcir aṅgirā atriḥ pulastyaḥ pujahaḥ kratuḥ
ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ
मरीचिर् अङ्गिरा अत्रिः पुलस्त्यः पुजहः क्रतुः
षड् एते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः
5
trayas tv aṅgirasaḥ putrā loke sarvatra viśrutāḥ
bṛhaspatir utathyaś ca saṃvartaś ca dhṛtavratāḥ
त्रयस् त्व् अङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः
बृहस्पतिर् उतथ्यश् च संवर्तश् च धृतव्रताः
6
atres tu bahavaḥ putrāḥ śrūyante manujādhipa
sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ
अत्रेस् तु बहवः पुत्राः श्रूयन्ते मनुजाधिप
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः
7
rakṣasās tu pulastyasya vānarāḥ kiṃnarās tathā
pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣās tathā
रक्षसास् तु पुलस्त्यस्य वानराः किंनरास् तथा
पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास् तथा
8
kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ
viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ
क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः
विश्रुतास् त्रिषु लोकेषु सत्यव्रतपरायणाः
9
dakṣas tv ajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ
brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ
दक्षस् त्व् अजायताङ्गुष्ठाद् दक्षिणाद् भगवान् ऋषिः
ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः
10
vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ
tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ
वामाद् अजायताङ्गुष्ठाद् भार्या तस्य महात्मनः
तस्यां पञ्चाशतं कन्याः स एवाजनयन् मुनिः
11
tāḥ sarvās tv anavadyāṅgyaḥ kanyāḥ kamalalocanāḥ
putrikāḥ sthāpayām āsa naṣṭaputraḥ prajāpatiḥ
ताः सर्वास् त्व् अनवद्याङ्ग्यः कन्याः कमललोचनाः
पुत्रिकाः स्थापयाम् आस नष्टपुत्रः प्रजापतिः
12
dadau sa daśa dharmāya sapta viṃśatim indave
divyena vidhinā rājan kaśyapāya trayodaśa
ददु स दश धर्माय सप्त विंशतिम् इन्दवे
दिव्येन विधिना राजन् कश्यपाय त्रयोदश
13
nāmato dharmapatnyas tāḥ kīrtyamānā nibodha me
kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā
नामतो धर्मपत्न्यस् ताः कीर्त्यमाना निबोध मे
कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया तथा
14
buddhir lajjā matiś caiva patnyo dharmasya tā daśa
dvārāṇy etāni dharmasya vihitāni svayaṃ bhuvā
बुद्धिर् लज्जा मतिश् चैव पत्न्यो धर्मस्य ता दश
द्वाराण्य् एतानि धर्मस्य विहितानि स्वयं भुवा
15
sapta viṃśatisomasya patnyo loke pariśrutāḥ
kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ
sarvā nakṣatrayoginyo lokayātrā vidhau sthitāḥ
सप्त विंशतिसोमस्य पत्न्यो लोके परिश्रुताः
कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः
सर्वा नक्षत्रयोगिन्यो लोकयात्रा विधु स्थिताः
16
pitāmaho munir devas tasya putraḥ prajāpatiḥ
tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram
पितामहो मुनिर् देवस् तस्य पुत्रः प्रजापतिः
तस्याष्टु वसवः पुत्रास् तेषां वक्ष्यामि विस्तरम्
17
dharo dhruvaś ca somaś ca ahaś caivānilo 'nalaḥ
pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭāv iti smṛtāḥ
धरो ध्रुवश् च सोमश् च अहश् चैवानिलो 'नलः
प्रत्यूषश् च प्रभासश् च वसवो 'ष्टाव् इति स्मृताः
18
dhūmrāyāś ca dharaḥ putro brahma vidyo dhruvas tathā
candramās tu manasvinyāḥ śvasāyāḥ śvasanas tathā
धूम्रायाश् च धरः पुत्रो ब्रह्म विद्यो ध्रुवस् तथा
चन्द्रमास् तु मनस्विन्याः श्वसायाः श्वसनस् तथा
19
ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ
pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smṛtau
रतायाश् चाप्य् अहः पुत्रः शाण्डिल्याश् च हुताशनः
प्रत्यूषश् च प्रभासश् च प्रभातायाः सुतु स्मृतु
20
dharasya putro draviṇo hutahavyavahas tathā
dhruvasya putro bhagavān kālo lokaprakālanaḥ
धरस्य पुत्रो द्रविणो हुतहव्यवहस् तथा
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः
21
somasya tu suto varcā varcasvī yena jāyate
manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते
मनोहरायाः शिशिरः प्राणो 'थ रमणस् तथा
22
ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntas tathā muniḥ
agneḥ putraḥ kumāras tu śrīmāñ śaravaṇālayaḥ
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस् तथा मुनिः
अग्नेः पुत्रः कुमारस् तु श्रीमाञ् शरवणालयः
23
tasya śākho viśākhaś ca naigameśaś ca pṛṣṭhajaḥ
kṛttikābhyupapatteś ca kārttikeya iti smṛtaḥ
तस्य शाखो विशाखश् च नैगमेशश् च पृष्ठजः
कृत्तिकाभ्युपपत्तेश् च कार्त्तिकेय इति स्मृतः
24
anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ
avijñāta gatiś caiva dvau putrāv anilasya tu
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः
अविज्ञात गतिश् चैव द्वु पुत्राव् अनिलस्य तु
25
pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau
प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम्
द्वु पुत्रु देवलस्यापि क्षमावन्तु मनीषिणु
26
bṛhaspates tu bhaginī varastrī brahmacāriṇī
yogasiddhā jagat sarvam asaktaṃ vicaraty uta
prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha
बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मचारिणी
योगसिद्धा जगत् सर्वम् असक्तं विचरत्य् उत
प्रभासस्य तु भार्या सा वसूनाम् अष्टमस्य ह
27
viśvakarmā mahābhāgo jajñe śilpaprajā patiḥ
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजा पतिः
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः
28
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ
yo divyāni vimānāni devatānāṃ cakāra ha
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः
यो दिव्यानि विमानानि देवतानां चकार ह
29
manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ
pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam
मनुष्याश् चोपजीवन्ति यस्य शिल्पं महात्मनः
पूजयन्ति च यं नित्यं विश्वकर्माणम् अव्ययम्
30
stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ
niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः
निःसृतो भगवान् धर्मः सर्वलोकसुखावहः
31
trayas tasya varāḥ putrāḥ sarvabhūtamanoharāḥ
śamaḥ kāmaś ca harṣaś ca tejasā lokadhāriṇaḥ
त्रयस् तस्य वराः पुत्राः सर्वभूतमनोहराः
शमः कामश् च हर्षश् च तेजसा लोकधारिणः
32
kāmasya tu ratir bhāryā śamasya prāptir aṅganā
nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ
कामस्य तु रतिर् भार्या शमस्य प्राप्तिर् अङ्गना
नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः
33
marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ
jajñire nṛpaśārdūla lokānāṃ prabhavas tu saḥ
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः
जज्ञिरे नृपशार्दूल लोकानां प्रभवस् तु सः
34
tvāṣṭrī tu savitur bhāryā vaḍavā rūpadhāriṇī
asūyata mahābhāgā sāntarikṣe 'śvināv ubhau
त्वाष्ट्री तु सवितुर् भार्या वडवा रूपधारिणी
असूयत महाभागा सान्तरिक्षे 'श्विनाव् उभु
35
dvādaśaivāditeḥ putrāḥ śakra mukhyā narādhipa
teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ
द्वादशैवादितेः पुत्राः शक्र मुख्या नराधिप
तेषाम् अवरजो विष्णुर् यत्र लोकाः प्रतिष्ठिताः
36
trayas triṃśata ity ete devās teṣām ahaṃ tava
anvayaṃ saṃpravakṣyāmi pakṣaiś ca kulato gaṇān
त्रयस् त्रिंशत इत्य् एते देवास् तेषाम् अहं तव
अन्वयं संप्रवक्ष्यामि पक्षैश् च कुलतो गणान्
37
rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā
vasūnāṃ bhārgavaṃ vidyād viśve devāṃs tathaiva ca
रुद्राणाम् अपरः पक्षः साध्यानां मरुतां तथा
वसूनां भार्गवं विद्याद् विश्वे देवांस् तथैव च
38
vainateyas tu garuḍo balavān aruṇas tathā
bṛhaspatiś ca bhagavān ādityeṣv eva gaṇyate
वैनतेयस् तु गरुडो बलवान् अरुणस् तथा
बृहस्पतिश् च भगवान् आदित्येष्व् एव गण्यते
39
aśvibhyāṃ guhyakān viddhi sarvauṣadhyas tathā paśūn
eṣa devagaṇo rājan kīrtitas te 'nupūrvaśaḥ
yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate
अश्विभ्यां गुह्यकान् विद्धि सर्वुषध्यस् तथा पशून्
एष देवगणो राजन् कीर्तितस् ते 'नुपूर्वशः
यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते
40
brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ
bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavi suto grahaḥ
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान् भृगुः
भृगोः पुत्रः कविर् विद्वाञ् शुक्रः कवि सुतो ग्रहः
41
trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye
svayaṃ bhuvā niyuktaḥ san bhuvanaṃ paridhāvati
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये
स्वयं भुवा नियुक्तः सन् भुवनं परिधावति
42
yogācāryo mahābuddhir daityānām abhavad guruḥ
surāṇāṃ cāpi medhāvī brahma cārī yatavrataḥ
योगाचार्यो महाबुद्धिर् दैत्यानाम् अभवद् गुरुः
सुराणां चापि मेधावी ब्रह्म चारी यतव्रतः
43
tasmin niyukte vibhunā yogakṣemāya bhārgave
anyam utpādayām āsa putraṃ bhṛgur aninditam
तस्मिन् नियुक्ते विभुना योगक्षेमाय भार्गवे
अन्यम् उत्पादयाम् आस पुत्रं भृगुर् अनिन्दितम्
44
cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam
yaḥ saroṣāc cyuto garbhān mātur mokṣāya bhārata
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम्
यः सरोषाच् च्युतो गर्भान् मातुर् मोक्षाय भारत
45
āruṇī tu manoḥ kanyā tasya patnī manīṣiṇaḥ
aurvas tasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ
mahātapā mahātejā bāla eva guṇair yutaḥ
आरुणी तु मनोः कन्या तस्य पत्नी मनीषिणः
अुर्वस् तस्यां समभवद् ऊरुं भित्त्वा महायशाः
महातपा महातेजा बाल एव गुणैर् युतः
46
ṛcīkas tasya putras tu jamadagnis tato 'bhavat
jamadagnes tu catvāra āsan putrā mahātmanaḥ
ऋचीकस् तस्य पुत्रस् तु जमदग्निस् ततो 'भवत्
जमदग्नेस् तु चत्वार आसन् पुत्रा महात्मनः
47
rāmas teṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ
sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī
रामस् तेषां जघन्यो 'भूद् अजघन्यैर् गुणैर् युतः
सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी
48
aurvasyāsīt putraśataṃ jamadagnipurogamam
teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ
अुर्वस्यासीत् पुत्रशतं जमदग्निपुरोगमम्
तेषां पुत्रसहस्राणि बभूवुर् भृगुविस्तरः
49
dvau putrau brahmaṇas tv anyau yayos tiṣṭhati lakṣaṇam
loke dhātā vidhātā ca yau sthitau manunā saha
द्वु पुत्रु ब्रह्मणस् त्व् अन्यु ययोस् तिष्ठति लक्षणम्
लोके धाता विधाता च यु स्थितु मनुना सह
50
tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā
tasyās tu mānasāḥ putrās turagā vyoma cāriṇaḥ
तयोर् एव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा
तस्यास् तु मानसाः पुत्रास् तुरगा व्योम चारिणः
51
varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata
tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm
वरुणस्य भार्या ज्येष्ठा तु शुक्राद् देवी व्यजायत
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम्
52
prajānām annakāmānām anyonyaparibhakṣaṇāt
adharmas tatra saṃjātaḥ sarvabhūtavināśanaḥ
प्रजानाम् अन्नकामानाम् अन्योन्यपरिभक्षणात्
अधर्मस् तत्र संजातः सर्वभूतविनाशनः
53
tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ
ghorās tasyās trayaḥ putrāḥ pāpakarma ratāḥ sadā
bhayo mahābhayaś caiva mṛtyur bhūtāntakas tathā
तस्यापि निरृतिर् भार्या नैरृता येन राक्षसाः
घोरास् तस्यास् त्रयः पुत्राः पापकर्म रताः सदा
भयो महाभयश् चैव मृत्युर् भूतान्तकस् तथा
54
kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm
tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम्
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः
55
ulūkān suṣuve kākī śyenī śyenān vyajāyata
bhāsī bhāsān ajanayad gṛdhrāṃś caiva janādhipa
उलूकान् सुषुवे काकी श्येनी श्येनान् व्यजायत
भासी भासान् अजनयद् गृध्रांश् चैव जनाधिप
56
dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
cakravākāṃś ca bhadraṃ te prajajñe sā tu bhāminī
धृतराष्ट्री तु हंसांश् च कलहंसांश् च सर्वशः
चक्रवाकांश् च भद्रं ते प्रजज्ञे सा तु भामिनी
57
śukī vijajñe dharmajña śukān eva manasvinī
kalyāṇa guṇasaṃpannā sarvalakṣaṇapūjitā
शुकी विजज्ञे धर्मज्ञ शुकान् एव मनस्विनी
कल्याण गुणसंपन्ना सर्वलक्षणपूजिता
58
nava krodhavaśā nārīḥ prajajñe 'py ātmasaṃbhavāḥ
mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadra manām api
नव क्रोधवशा नारीः प्रजज्ञे 'प्य् आत्मसंभवाः
मृगीं च मृगमन्दां च हरिं भद्र मनाम् अपि
59
mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca
sarvalakṣaṇasaṃpannāṃ surasāṃ ca yaśasvinīm
मातङ्गीम् अथ शार्दूलीं श्वेतां सुरभिम् एव च
सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम्
60
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja
ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarā api
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज
ऋक्षाश् च मृगमन्दायाः सृमराश् चमरा अपि
61
tatas tv airāvataṃ nāgaṃ jajñe bhadra manā sutam
airāvataḥ sutas tasyā deva nāgo mahāgajaḥ
ततस् त्व् अैरावतं नागं जज्ञे भद्र मना सुतम्
अैरावतः सुतस् तस्या देव नागो महागजः
62
haryāś ca harayo 'patyaṃ vānarāś ca tarasvinaḥ
golāṅgūlāṃś ca bhadraṃ te haryāḥ putrān pracakṣate
हर्याश् च हरयो 'पत्यं वानराश् च तरस्विनः
गोलाङ्गूलांश् च भद्रं ते हर्याः पुत्रान् प्रचक्षते
63
prajajñe tv atha śārdūlī siṃhān vyāghrāṃś ca bhārata
dvīpinaś ca mahābhāga sarvān eva na saṃśayaḥ
प्रजज्ञे त्व् अथ शार्दूली सिंहान् व्याघ्रांश् च भारत
द्वीपिनश् च महाभाग सर्वान् एव न संशयः
64
mātaṅgyās tv atha mātaṅgā apatyāni narādhipa
diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam
मातङ्ग्यास् त्व् अथ मातङ्गा अपत्यानि नराधिप
दिशागजं तु श्वेताख्यं श्वेताजनयद् आशुगम्
65
tathā duhitarau rājan surabhir vai vyajāyata
rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm
rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ
तथा दुहितरु राजन् सुरभिर् वै व्यजायत
रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम्
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः
66
surasājanayan nāgān rājan kadrūś ca pannagān
sapta piṇḍa phalān vṛkṣān analāpi vyajāyata
analāyāḥ śukī putrī kadrvās tu surasā sutā
सुरसाजनयन् नागान् राजन् कद्रूश् च पन्नगान्
सप्त पिण्ड फलान् वृक्षान् अनलापि व्यजायत
अनलायाः शुकी पुत्री कद्र्वास् तु सुरसा सुता
67
aruṇasya bhāryā śyenī tu vīryavantau mahābalau
saṃpātiṃ janayām āsa tathaiva ca jaṭāyuṣam
dvau putrau vinatāyās tu vikhyātau garuḍāruṇau
अरुणस्य भार्या श्येनी तु वीर्यवन्तु महाबलु
संपातिं जनयाम् आस तथैव च जटायुषम्
द्वु पुत्रु विनतायास् तु विख्यातु गरुडारुणु
68
ity eṣa sarvabhūtānāṃ mahatāṃ manujādhipa
prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara
इत्य् एष सर्वभूतानां महतां मनुजाधिप
प्रभवः कीर्तितः सम्यङ् मया मतिमतां वर