1
[s]
agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām
brahman varāharūpeṇa manomārutaraṃhasā
[स्]
अग्नेर् अथ वचः श्रुत्वा तद् रक्षः प्रजहार ताम्
ब्रह्मन् वराहरूपेण मनोमारुतरंहसा
2
tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha
roṣān mātuś cyutaḥ kukṣeś cyavanas tena so 'bhavat
ततः स गर्भो निवसन् कुक्षु भृगुकुलोद्वह
रोषान् मातुश् च्युतः कुक्षेश् च्यवनस् तेन सो 'भवत्
3
taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam
tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām
तं दृष्ट्वा मातुर् उदराच् च्युतम् आदित्यवर्चसम्
तद् रक्षो भस्मसाद् भूतं पपात परिमुच्य ताम्
4
sā tam ādāya suśroṇī sasāra bhṛgunandanam
cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā
सा तम् आदाय सुश्रोणी ससार भृगुनन्दनम्
च्यवनं भार्गवं ब्रह्मन् पुलोमा दुःखमूर्च्छिता
5
tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ
rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām
sāntvayām āsa bhagavān vadhūṃ brahmā pitāmahaḥ
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः
रुदतीं बाष्पपूर्णाक्षीं भृगोर् भार्याम् अनिन्दिताम्
सान्त्वयाम् आस भगवान् वधूं ब्रह्मा पितामहः
6
aśrubindūdbhavā tasyāḥ prāvartata mahānadī
anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी
अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः
7
tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā
nāma tasyās tadā nadyāś cakre lokapitāmahaḥ
vadhū sareti bhagavāṃś cyavanasyāśramaṃ prati
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा
नाम तस्यास् तदा नद्याश् चक्रे लोकपितामहः
वधू सरेति भगवांश् च्यवनस्याश्रमं प्रति
8
sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān
taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्
9
sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ
kenāsi rakṣase tasmai kathiteha jihīrṣave
na hi tvāṃ veda tad rakṣo mad bhāryāṃ cāruhāsinīm
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः
केनासि रक्षसे तस्मै कथितेह जिहीर्षवे
न हि त्वां वेद तद् रक्षो मद् भार्यां चारुहासिनीम्
10
tattvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā
bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ
तत्त्वम् आख्याहि तं ह्य् अद्य शप्तुम् इच्छाम्य् अहं रुषा
बिभेति को न शापान् मे कस्य चायं व्यतिक्रमः
11
[p]
agninā bhagavāṃs tasmai rakṣase 'haṃ niveditā
tato mām anayad rakṣaḥ krośantīṃ kurarīm iva
[प्]
अग्निना भगवांस् तस्मै रक्षसे 'हं निवेदिता
ततो माम् अनयद् रक्षः क्रोशन्तीं कुररीम् इव
12
sāhaṃ tava sutasyāsya tejasā parimokṣitā
bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai
साहं तव सुतस्यास्य तेजसा परिमोक्षिता
भस्मीभूतं च तद् रक्षो माम् उत्सृज्य पपात वै