1
[v]
atha nārāyaṇenendraś cakāra saha saṃvidam
avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ
[व्]
अथ नारायणेनेन्द्रश् चकार सह संविदम्
अवतर्तुं महीं स्वर्गाद् अंशतः सहितः सुरैः
2
ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ
nirjagāma punas tasmāt kṣayān nārāyaṇasya ha
आदिश्य च स्वयं शक्रः सर्वान् एव दिवुकसः
निर्जगाम पुनस् तस्मात् क्षयान् नारायणस्य ह
3
te 'marārivināśāya sarvalokahitāya ca
avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ
ते 'मरारिविनाशाय सर्वलोकहिताय च
अवतेरुः क्रमेणेमां महीं स्वर्गाद् दिवुकसः
4
tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca
jajñire rājaśārdūla yathākāmaṃ divaukasaḥ
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च
जज्ञिरे राजशार्दूल यथाकामं दिवुकसः
5
dānavān rākṣasāṃś caiva gandharvān pannagāṃs tathā
puruṣādāni cānyāni jaghnuḥ sattvāny anekaśaḥ
दानवान् राक्षसांश् चैव गन्धर्वान् पन्नगांस् तथा
पुरुषादानि चान्यानि जघ्नुः सत्त्वान्य् अनेकशः
6
dānavā rākṣasāś caiva gandharvāḥ pannagās tathā
na tān balasthān bālye 'pi jaghnur bharatasattama
दानवा राक्षसाश् चैव गन्धर्वाः पन्नगास् तथा
न तान् बलस्थान् बाल्ये 'पि जघ्नुर् भरतसत्तम
7
[j]
devadānava saṃghānāṃ gandharvāpsarasāṃ tathā
mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām
[ज्]
देवदानव संघानां गन्धर्वाप्सरसां तथा
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्
8
śrotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ
prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvavid dhyasi
श्रोतुम् इच्छामि तत्त्वेन संभवं कृत्स्नम् आदितः
प्राणिनां चैव सर्वेषां सर्वशः सर्वविद् ध्यसि
9
[v]
hanta te kathayiṣyāmi namaskṛtvā svayaṃ bhuve
surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam
[व्]
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयं भुवे
सुरादीनाम् अहं सम्यग् लोकानां प्रभवाप्ययम्
10
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
ब्रह्मणो मानसाः पुत्रा विदिताः षण् महर्षयः
मरीचिर् अत्र्यङ्गिरसु पुलस्त्यः पुलहः क्रतुः
11
marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ
prajajñire mahābhāgā dakṣa kanyās trayodaśa
मरीचेः कश्यपः पुत्रः कश्यपात् तु इमाः प्रजाः
प्रजज्ञिरे महाभागा दक्ष कन्यास् त्रयोदश
12
aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ
krodhā prāvā ariṣṭā ca vinatā kapilā tathā
अदितिर् दितिर् दनुः काला अनायुः सिंहिका मुनिः
क्रोधा प्रावा अरिष्टा च विनता कपिला तथा
13
kadrūś ca manujavyāghradakṣa kanyaiva bhārata
etāsāṃ vīryasaṃpannaṃ putrapautram anantakam
कद्रूश् च मनुजव्याघ्रदक्ष कन्यैव भारत
एतासां वीर्यसंपन्नं पुत्रपुत्रम् अनन्तकम्
14
adityāṃ dvādaśādityāḥ saṃbhūtā bhuvaneśvarāḥ
ye rājan nāmatas tāṃs te kīrtayiṣyāmi bhārata
अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः
ये राजन् नामतस् तांस् ते कीर्तयिष्यामि भारत
15
dhātā mitro 'ryamā śakro varuṇaś cāṃśa eva ca
bhago vivasvān pūṣā ca savitā daśamas tathā
धाता मित्रो 'र्यमा शक्रो वरुणश् चांश एव च
भगो विवस्वान् पूषा च सविता दशमस् तथा
16
ekādaśas tathā tvaṣṭā viṣṇur dvādaśa ucyate
jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ
एकादशस् तथा त्वष्टा विष्णुर् द्वादश उच्यते
जघन्यजः स सर्वेषाम् आदित्यानां गुणाधिकः
17
eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ
nāmnā khyātās tu tasyeme putrāḥ pañca mahātmanaḥ
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः
नाम्ना ख्यातास् तु तस्येमे पुत्राः पञ्च महात्मनः
18
prahrādaḥ pūrvajas teṣāṃ saṃhrādas tadanantaram
anuhrādas tṛtīyo 'bhūt tasmāc ca śibibāṣkalau
प्रह्रादः पूर्वजस् तेषां संह्रादस् तदनन्तरम्
अनुह्रादस् तृतीयो 'भूत् तस्माच् च शिबिबाष्कलु
19
prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata
virocanaś ca kumbhaś ca nikumbhaś ceti viśrutāḥ
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत
विरोचनश् च कुम्भश् च निकुम्भश् चेति विश्रुताः
20
virocanasya putro 'bhūd balir ekaḥ pratāpavān
baleś ca prathitaḥ putro bāṇo nāma mahāsuraḥ
विरोचनस्य पुत्रो 'भूद् बलिर् एकः प्रतापवान्
बलेश् च प्रथितः पुत्रो बाणो नाम महासुरः
21
catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata
teṣāṃ pathamajo rājā vipracittir mahāyaśāḥ
चत्वारिंशद् दनोः पुत्राः ख्याताः सर्वत्र भारत
तेषां पथमजो राजा विप्रचित्तिर् महायशाः
22
śambaro namuciś caiva pulomā ceti viśrutaḥ
asi lomā ca keśī ca durjayaś caiva dānavaḥ
शम्बरो नमुचिश् चैव पुलोमा चेति विश्रुतः
असि लोमा च केशी च दुर्जयश् चैव दानवः
23
ayaḥ śirā aśvaśirā ayaḥ śaṅkuś ca vīryavān
tathā gaganamūrdhā ca vegavān ketumāṃś ca yaḥ
अयः शिरा अश्वशिरा अयः शङ्कुश् च वीर्यवान्
तथा गगनमूर्धा च वेगवान् केतुमांश् च यः
24
svarbhānur aśvo 'śvapatir vṛṣaparvājakas tathā
aśvagrīvaś ca sūkṣmaś ca tuhuṇḍaś ca mahāsuraḥ
स्वर्भानुर् अश्वो 'श्वपतिर् वृषपर्वाजकस् तथा
अश्वग्रीवश् च सूक्ष्मश् च तुहुण्डश् च महासुरः
25
isṛpā ekacakraś ca virūpākṣo harāharau
nicandraś ca nikumbhaś ca kupathaḥ kāpathas tathā
इसृपा एकचक्रश् च विरूपाक्षो हराहरु
निचन्द्रश् च निकुम्भश् च कुपथः कापथस् तथा
26
śarabhaḥ śalabhaś caiva sūryā candramasau tathā
iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ
anyau tu khalu devānāṃ sūryacandramasau smṛtau
शरभः शलभश् चैव सूर्या चन्द्रमसु तथा
इति ख्याता दनोर् वंशे दानवाः परिकीर्तिताः
अन्यु तु खलु देवानां सूर्यचन्द्रमसु स्मृतु
27
ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ
danu putrā mahārāja daśa dānava puṅgavāḥ
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः
दनु पुत्रा महाराज दश दानव पुङ्गवाः
28
ekākṣo mṛtapā vīraḥ pralambanarakāv api
vātāpiḥ śatrutapanaḥ śaṭhaś caiva mahāsuraḥ
एकाक्षो मृतपा वीरः प्रलम्बनरकाव् अपि
वातापिः शत्रुतपनः शठश् चैव महासुरः
29
gaviṣṭhaś ca danāyuś ca dīrghajihvaś ca dānavaḥ
asaṃkhyeyāḥ smṛtās teṣāṃ putrāḥ pautrāś ca bhārata
गविष्ठश् च दनायुश् च दीर्घजिह्वश् च दानवः
असंख्येयाः स्मृतास् तेषां पुत्राः पुत्राश् च भारत
30
siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam
sucandraṃ candra hantāraṃ tathā candra vimardanam
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्
सुचन्द्रं चन्द्र हन्तारं तथा चन्द्र विमर्दनम्
31
krūra svabhāvaṃ krūrāyāḥ putrapautram anantakam
gaṇaḥ krodhavaśo nāma krūrakarmāri mardanaḥ
क्रूर स्वभावं क्रूरायाः पुत्रपुत्रम् अनन्तकम्
गणः क्रोधवशो नाम क्रूरकर्मारि मर्दनः
32
anāyuṣaḥ punaḥ putrāś catvāro 'sura puṅgavāḥ
vikṣaro balavīrau ca vṛtraś caiva mahāsuraḥ
अनायुषः पुनः पुत्राश् चत्वारो 'सुर पुङ्गवाः
विक्षरो बलवीरु च वृत्रश् चैव महासुरः
33
kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ
bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः
भुवि ख्याता महावीर्या दानवेषु परंतपाः
34
vināśanaś ca krodhaś ca hantā krodhasya cāparaḥ
krodhaśatrus tathaivānyaḥ kāleyā iti viśrutāḥ
विनाशनश् च क्रोधश् च हन्ता क्रोधस्य चापरः
क्रोधशत्रुस् तथैवान्यः कालेया इति विश्रुताः
35
asurāṇām upādhyāyaḥ śukras tv ṛṣisuto 'bhavat
khyātāś cośanasaḥ putrāś catvāro 'sura yājakāḥ
असुराणाम् उपाध्यायः शुक्रस् त्व् ऋषिसुतो 'भवत्
ख्याताश् चोशनसः पुत्राश् चत्वारो 'सुर याजकाः
36
tvaṣṭāvaras tathātriś ca dvāv anyau mantrakarmiṇau
tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ
त्वष्टावरस् तथात्रिश् च द्वाव् अन्यु मन्त्रकर्मिणु
तेजसा सूर्यसंकाशा ब्रह्मलोकप्रभावनाः
37
ity eṣa vaṃśaprabhavaḥ kathitas te tarasvinām
asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā
इत्य् एष वंशप्रभवः कथितस् ते तरस्विनाम्
असुराणां सुराणां च पुराणे संश्रुतो मया
38
eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ
prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam
एतेषां यद् अपत्यं तु न शक्यं तद् अशेषतः
प्रसंख्यातुं महीपाल गुणभूतम् अनन्तकम्
39
tārkṣyaś cāriṣṭanemiś ca tathaiva garuḍāruṇau
āruṇir vāruṇiś caiva vainateyā iti smṛtāḥ
तार्क्ष्यश् चारिष्टनेमिश् च तथैव गरुडारुणु
आरुणिर् वारुणिश् चैव वैनतेया इति स्मृताः
40
śeṣo 'nanto vāsukiś ca takṣakaś ca bhujaṃgamaḥ
kūrmaś ca kulikaś caiva kādraveyā mahābalāḥ
शेषो 'नन्तो वासुकिश् च तक्षकश् च भुजंगमः
कूर्मश् च कुलिकश् चैव काद्रवेया महाबलाः
41
bhīmasenogra senau ca suparṇo varuṇas tathā
gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ
भीमसेनोग्र सेनु च सुपर्णो वरुणस् तथा
गोपतिर् धृतराष्ट्रश् च सूर्यवर्चाश् च सप्तमः
42
patravān arkaparṇaś ca prayutaś caiva viśrutaḥ
bhīmaś citrarathaś caiva vikhyātaḥ sarvavid vaśī
पत्रवान् अर्कपर्णश् च प्रयुतश् चैव विश्रुतः
भीमश् चित्ररथश् चैव विख्यातः सर्वविद् वशी
43
tathā śāliśirā rājan pradyumnaś ca caturdaśaḥ
kaliḥ pañcadaśaś caiva nāradaś caiva ṣoḍaśaḥ
ity ete devagandharvā mauneyāḥ parikīrtitāḥ
तथा शालिशिरा राजन् प्रद्युम्नश् च चतुर्दशः
कलिः पञ्चदशश् चैव नारदश् चैव षोडशः
इत्य् एते देवगन्धर्वा मुनेयाः परिकीर्तिताः
44
atas tu bhūtāny anyāni kīrtayiṣyāmi bhārata
anavadyām anuvaśām anūnām aruṇāṃ priyām
anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata
अतस् तु भूतान्य् अन्यानि कीर्तयिष्यामि भारत
अनवद्याम् अनुवशाम् अनूनाम् अरुणां प्रियाम्
अनूपां सुभगां भासीम् इति प्रावा व्यजायत
45
siddhaḥ pūrṇaś ca barhī ca pūrṇāśaś ca mahāyaśāḥ
brahma cārī ratiguṇaḥ suparṇaś caiva saptamaḥ
सिद्धः पूर्णश् च बर्ही च पूर्णाशश् च महायशाः
ब्रह्म चारी रतिगुणः सुपर्णश् चैव सप्तमः
46
viśvāvasuś ca bhānuś ca sucandro daśamas tathā
ity ete devagandharvāḥ prāveyāḥ parikīrtitāḥ
विश्वावसुश् च भानुश् च सुचन्द्रो दशमस् तथा
इत्य् एते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः
47
imaṃ tv apsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam
prāvāsūta mahābhāgā devī devarṣitaḥ purā
इमं त्व् अप्सरसां वंशं विदितं पुण्यलक्षणम्
प्रावासूत महाभागा देवी देवर्षितः पुरा
48
alambusā miśrakeṣī vidyut parṇā tulānaghā
aruṇā rakṣitā caiva rambhā tadvan manoramāḥ
अलम्बुसा मिश्रकेषी विद्युत् पर्णा तुलानघा
अरुणा रक्षिता चैव रम्भा तद्वन् मनोरमाः
49
asitā ca subāhuś ca suvratā subhujā tathā
supriyā cātibāhuś ca vikhyātau ca hahāhuhū
tumburuś ceti catvāraḥ smṛtā gandharvasattamāḥ
असिता च सुबाहुश् च सुव्रता सुभुजा तथा
सुप्रिया चातिबाहुश् च विख्यातु च हहाहुहू
तुम्बुरुश् चेति चत्वारः स्मृता गन्धर्वसत्तमाः
50
amṛtaṃ brāhmaṇā gāvo gandharvāpsarasas tathā
apatyaṃ kapilāyās tu purāṇe parikīrtitam
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस् तथा
अपत्यं कपिलायास् तु पुराणे परिकीर्तितम्
51
iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā
yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā
इति ते सर्वभूतानां संभवः कथितो मया
यथावत् परिसंख्यातो गन्धर्वाप्सरसां तथा
52
bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā
gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्
53
āyuṣyaś caiva puṇyaś ca dhanyaḥ śrutisukhāvahaḥ
śrotavyaś caiva satataṃ śrāvyaś caivānasūyatā
आयुष्यश् चैव पुण्यश् च धन्यः श्रुतिसुखावहः
श्रोतव्यश् चैव सततं श्राव्यश् चैवानसूयता