1
[j]
ya ete kīrtitā brahman ye cānye nānukīrtitāḥ
samyak tāñ śrotum icchāmi rājñaś cānyān suvarcasaḥ
[ज्]
य एते कीर्तिता ब्रह्मन् ये चान्ये नानुकीर्तिताः
सम्यक् ताञ् श्रोतुम् इच्छामि राज्ञश् चान्यान् सुवर्चसः
2
yadartham iha saṃbhūtā devakalpā mahārathāḥ
bhuvi tan me mahābhāga samyag ākhyātum arhasi
यदर्थम् इह संभूता देवकल्पा महारथाः
भुवि तन् मे महाभाग सम्यग् आख्यातुम् अर्हसि
3
[v]
rahasyaṃ khalv idaṃ rājan devānām iti naḥ śrutam
tat tu te kathayiṣyāmi namaskṛtvā svayaṃ bhuve
[व्]
रहस्यं खल्व् इदं राजन् देवानाम् इति नः श्रुतम्
तत् तु ते कथयिष्यामि नमस्कृत्वा स्वयं भुवे
4
triḥ saptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā
jāmadagnyas tapas tepe mahendre parvatottame
त्रिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा
जामदग्न्यस् तपस् तेपे महेन्द्रे पर्वतोत्तमे
5
tadā niḥkṣatriye loke bhārgaveṇa kṛte sati
brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ
तदा निःक्षत्रिये लोके भार्गवेण कृते सति
ब्राह्मणान् क्षत्रिया राजन् गर्भार्थिन्यो 'भिचक्रमुः
6
tābhiḥ saha samāpetur brāhmaṇāḥ saṃśitavratāḥ
ṛtāv ṛtau naravyāghra na kāmān nānṛtau tathā
ताभिः सह समापेतुर् ब्राह्मणाः संशितव्रताः
ऋताव् ऋतु नरव्याघ्र न कामान् नानृतु तथा
7
tebhyas tu lebhire garbhān kṣatriyās tāḥ sahasraśaḥ
tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān
kumārāṃś ca kumārīś ca punaḥ kṣatrābhivṛddhaye
तेभ्यस् तु लेभिरे गर्भान् क्षत्रियास् ताः सहस्रशः
ततः सुषुविरे राजन् क्षत्रियान् वीर्यसंमतान्
कुमारांश् च कुमारीश् च पुनः क्षत्राभिवृद्धये
8
evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ
jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam
catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ
एवं तद् ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः
जातम् ऋध्यत धर्मेण सुदीर्घेणायुषान्वितम्
चत्वारो 'पि तदा वर्णा बभूवुर् ब्राह्मणोत्तराः
9
abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā
tathaivānyāni bhūtāni tiryagyonigatāny api
ṛtau dārāṃś ca gacchanti tadā sma bharatarṣabha
अभ्यगच्छन्न् ऋतु नारीं न कामान् नानृतु तथा
तथैवान्यानि भूतानि तिर्यग्योनिगतान्य् अपि
ऋतु दारांश् च गच्छन्ति तदा स्म भरतर्षभ
10
tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ
tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ
ādhibhir vyādhibhiś caiva vimuktāḥ sarvaśo narāḥ
ततो 'वर्धन्त धर्मेण सहस्रशतजीविनः
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः
आधिभिर् व्याधिभिश् चैव विमुक्ताः सर्वशो नराः
11
athemāṃ sāgarāpāṅgāṃ gāṃ gajendra gatākhilām
adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām
अथेमां सागरापाङ्गां गां गजेन्द्र गताखिलाम्
अध्यतिष्ठत् पुनः क्षत्रं सशैलवनकाननाम्
12
praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām
brāhmaṇādyās tadā varṇā lebhire mudam uttamām
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम्
ब्राह्मणाद्यास् तदा वर्णा लेभिरे मुदम् उत्तमाम्
13
kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ
daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan
कामक्रोधोद्भवान् दोषान् निरस्य च नराधिपाः
दण्डं दण्ड्येषु धर्मेण प्रणयन्तो 'न्वपालयन्
14
tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ
svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः
स्वादु देशे च काले च ववर्षाप्याययन् प्रजाः
15
na bāla eva mriyate tadā kaś cin narādhipa
na ca striyaṃ prajānāti kaś cid aprāptayauvanaḥ
न बाल एव म्रियते तदा कश् चिन् नराधिप
न च स्त्रियं प्रजानाति कश् चिद् अप्राप्तयुवनः
16
evam āyuṣmatībhis tu prajābhir bharatarṣabha
iyaṃ sāgaraparyantā samāpūryata medinī
एवम् आयुष्मतीभिस् तु प्रजाभिर् भरतर्षभ
इयं सागरपर्यन्ता समापूर्यत मेदिनी
17
ījire ca mahāyajñaiḥ kṣatriyā bahu dakṣiṇaiḥ
sāṅgopaniṣadān vedān viprāś cādhīyate tadā
ईजिरे च महायज्ञैः क्षत्रिया बहु दक्षिणैः
साङ्गोपनिषदान् वेदान् विप्राश् चाधीयते तदा
18
na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa
na ca śūdra samābhyāśe vedān uccārayanty uta
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप
न च शूद्र समाभ्याशे वेदान् उच्चारयन्त्य् उत
19
kārayantaḥ kṛṣiṃ gobhis tathā vaiśyāḥ kṣitāv iha
na gām ayuñjanta dhuri kṛśāṅgāś cāpy ajīvayan
कारयन्तः कृषिं गोभिस् तथा वैश्याः क्षिताव् इह
न गाम् अयुञ्जन्त धुरि कृशाङ्गाश् चाप्य् अजीवयन्
20
phenapāṃś ca tathā vatsān na duhanti sma mānavāḥ
na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā
फेनपांश् च तथा वत्सान् न दुहन्ति स्म मानवाः
न कूटमानैर् वणिजः पण्यं विक्रीणते तदा
21
karmāṇi ca naravyāghra dharmopetāni mānavāḥ
dharmam evānupaśyantaś cakrur dharmaparāyaṇāḥ
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः
धर्मम् एवानुपश्यन्तश् चक्रुर् धर्मपरायणाः
22
svakarmaniratāś cāsan sarve varṇā narādhipa
evaṃ tadā naravyāghra dharmo na hrasate kva cit
स्वकर्मनिरताश् चासन् सर्वे वर्णा नराधिप
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्व चित्
23
kāle gāvaḥ prasūyante nāryaś ca bharatarṣabha
phalanty ṛtuṣu vṛṣkāś ca puṣpāṇi ca phalāni ca
काले गावः प्रसूयन्ते नार्यश् च भरतर्षभ
फलन्त्य् ऋतुषु वृष्काश् च पुष्पाणि च फलानि च
24
evaṃ kṛtayuge samyag vartamāne tadā nṛpa
āpūryate mahīkṛtsnā prāṇibhir bahubhir bhṛśam
एवं कृतयुगे सम्यग् वर्तमाने तदा नृप
आपूर्यते महीकृत्स्ना प्राणिभिर् बहुभिर् भृशम्
25
tataḥ samudite loke mānuṣe bharatarṣabha
asurā jajñire kṣetre rājñāṃ manujapuṃgava
ततः समुदिते लोके मानुषे भरतर्षभ
असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुंगव
26
ādityair hi tadā daityā bahuśo nirjitā yudhi
aiśvaryād bhraṃśitāś cāpi saṃbabhūvuḥ kṣitāv iha
आदित्यैर् हि तदा दैत्या बहुशो निर्जिता युधि
अैश्वर्याद् भ्रंशिताश् चापि संबभूवुः क्षिताव् इह
27
iha devatvam icchanto mānuṣeṣu manasvinaḥ
jajñire bhuvi bhūteṣu teṣu teṣv asurā vibho
इह देवत्वम् इच्छन्तो मानुषेषु मनस्विनः
जज्ञिरे भुवि भूतेषु तेषु तेष्व् असुरा विभो
28
goṣv aśveṣu ca rājendra kharoṣṭramahiṣeṣu ca
kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca
गोष्व् अश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च
क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च
29
jātair iha mahīpāla jāyamānaiś ca tair mahī
na śaśākātmanātmānam iyaṃ dhārayituṃ dharā
जातैर् इह महीपाल जायमानैश् च तैर् मही
न शशाकात्मनात्मानम् इयं धारयितुं धरा
30
atha jātā mahīpālāḥ ke cid balasamanvitāḥ
diteḥ putrā danoś caiva tasmāl lokād iha cyutāḥ
अथ जाता महीपालाः के चिद् बलसमन्विताः
दितेः पुत्रा दनोश् चैव तस्माल् लोकाद् इह च्युताः
31
vīryavanto 'valiptās te nānārūpadharā mahīm
imāṃ sāgaraparyantāṃ parīyur arimardanāḥ
वीर्यवन्तो 'वलिप्तास् ते नानारूपधरा महीम्
इमां सागरपर्यन्तां परीयुर् अरिमर्दनाः
32
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caivāpy apīḍayan
anyāni caiva bhūtāni pīḍayām āsur ojasā
ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांश् चैवाप्य् अपीडयन्
अन्यानि चैव भूतानि पीडयाम् आसुर् ओजसा
33
trāsayanto vinighnantas tāṃs tān bhūtagaṇāṃś ca te
viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ
त्रासयन्तो विनिघ्नन्तस् तांस् तान् भूतगणांश् च ते
विचेरुः सर्वतो राजन् महीं शतसहस्रशः
34
āśramasthān maharṣīṃś ca dharṣayantas tatas tataḥ
abrahmaṇyā vīryamadā mattā madabalena ca
आश्रमस्थान् महर्षींश् च धर्षयन्तस् ततस् ततः
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च
35
evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ
pīḍyamānā mahīpāla brahmāṇam upacakrame
एवं वीर्यबलोत्सिक्तैर् भूर् इयं तैर् महासुरैः
पीड्यमाना महीपाल ब्रह्माणम् उपचक्रमे
36
na hīmāṃ pavano rājan na nāgā na nagā mahīm
tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt
न हीमां पवनो राजन् न नागा न नगा महीम्
तदा धारयितुं शेकुर् आक्रान्तां दानवैर् बलात्
37
tato mahī mahīpāla bhārārtā bhayapīḍitā
jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham
ततो मही महीपाल भारार्ता भयपीडिता
जगाम शरणं देवं सर्वभूतपितामहम्
38
sā saṃvṛtaṃ mahābhāgair devadvija maharṣibhiḥ
dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam
सा संवृतं महाभागैर् देवद्विज महर्षिभिः
ददर्श देवं ब्रह्माणं लोककर्तारम् अव्ययम्
39
gandharvair apsarobhiś ca bandi karmasu niṣṭhitaiḥ
vandyamānaṃ mudopetair vavande cainam etya sā
गन्धर्वैर् अप्सरोभिश् च बन्दि कर्मसु निष्ठितैः
वन्द्यमानं मुदोपेतैर् ववन्दे चैनम् एत्य सा
40
atha vijñāpayām āsa bhūmis taṃ śaraṇārthinī
saṃnidhau lokapālānāṃ sarveṣām eva bhārata
अथ विज्ञापयाम् आस भूमिस् तं शरणार्थिनी
संनिधु लोकपालानां सर्वेषाम् एव भारत
41
tat pradhānātmanas tasya bhūmeḥ kṛtyaṃ svayaṃ bhuvaḥ
pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ
तत् प्रधानात्मनस् तस्य भूमेः कृत्यं स्वयं भुवः
पूर्वम् एवाभवद् राजन् विदितं परमेष्ठिनः
42
sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata
surāsurāṇāṃ lokānām aśeṣeṇa manogatam
स्रष्टा हि जगतः कस्मान् न संबुध्येत भारत
सुरासुराणां लोकानाम् अशेषेण मनोगतम्
43
tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ
prabhavaḥ sarvabhūtānām īśaḥ śambhuḥ prajāpatiḥ
तम् उवाच महाराज भूमिं भूमिपतिर् विभुः
प्रभवः सर्वभूतानाम् ईशः शम्भुः प्रजापतिः
44
yadartham asi saṃprāptā matsakāśaṃ vasuṃdhare
tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ
यदर्थम् असि संप्राप्ता मत्सकाशं वसुंधरे
तदर्थं संनियोक्ष्यामि सर्वान् एव दिवुकसः
45
ity uktvā sa mahīṃ devo brahmā rājan visṛjya ca
ādideśa tadā sarvān vibudhān bhūtakṛt svayam
इत्य् उक्त्वा स महीं देवो ब्रह्मा राजन् विसृज्य च
आदिदेश तदा सर्वान् विबुधान् भूतकृत् स्वयम्
46
asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak
asyām eva prasūyadhvaṃ virodhāyeti cābravīt
अस्या भूमेर् निरसितुं भारं भागैः पृथक् पृथक्
अस्याम् एव प्रसूयध्वं विरोधायेति चाब्रवीत्
47
tathaiva ca samānīya gandharvāpsarasāṃ gaṇān
uvāca bhagavān sarvān idaṃ vacanam uttamam
svair aṃśaiḥ saṃprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣv iti
तथैव च समानीय गन्धर्वाप्सरसां गणान्
उवाच भगवान् सर्वान् इदं वचनम् उत्तमम्
स्वैर् अंशैः संप्रसूयध्वं यथेष्टं मानुषेष्व् इति
48
atha śakrādayaḥ sarve śrutvā suraguror vacaḥ
tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhus tadā
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर् वचः
तथ्यम् अर्थ्यं च पथ्यं च तस्य ते जगृहुस् तदा
49
atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ
nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ
अथ ते सर्वशो 'ंशैः स्वैर् गन्तुं भूमिं कृतक्षणाः
नारायणम् अमित्रघ्नं वैकुण्ठम् उपचक्रमुः
50
yaḥ sacakragadāpāṇiḥ pītavāsāsita prabhaḥ
padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ
यः सचक्रगदापाणिः पीतवासासित प्रभः
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः