1
[v]
rājoparicaro nāma dharmanityo mahīpatiḥ
babhūva mṛgayāṃ gantuṃ sa kadā cid dhṛtavrataḥ
[व्]
राजोपरिचरो नाम धर्मनित्यो महीपतिः
बभूव मृगयां गन्तुं स कदा चिद् धृतव्रतः
2
sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ
indropadeśāj jagrāha grahaṇīyaṃ mahīpatiḥ
स चेदिविषयं रम्यं वसुः पुरवनन्दनः
इन्द्रोपदेशाज् जग्राह ग्रहणीयं महीपतिः
3
tam āśrame nyastaśastraṃ nivasantaṃ tapo ratim
devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim
तम् आश्रमे न्यस्तशस्त्रं निवसन्तं तपो रतिम्
देवः साक्षात् स्वयं वज्री समुपायान् महीपतिम्
4
indratvam arho rājāyaṃ tapasety anucintya vai
taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat
इन्द्रत्वम् अर्हो राजायं तपसेत्य् अनुचिन्त्य वै
तं सान्त्वेन नृपं साक्षात् तपसः संन्यवर्तयत्
5
[īndra]
na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate
taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat
[ीन्द्र]
न संकीर्येत धर्मो 'यं पृथिव्यां पृथिवीपते
तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत्
6
lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ
dharmayuktas tato lokān puṇyān āpsyasi śāśvatān
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः
धर्मयुक्तस् ततो लोकान् पुण्यान् आप्स्यसि शाश्वतान्
7
diviṣṭhasya bhuviṣṭhas tvaṃ sakhā bhūtvā mama priyaḥ
ūdhaḥ pṛthivyā yo deśas tam āvasa narādhipa
दिविष्ठस्य भुविष्ठस् त्वं सखा भूत्वा मम प्रियः
ऊधः पृथिव्या यो देशस् तम् आवस नराधिप
8
paśavyaś caiva puṇyaś ca susthiro dhanadhānyavān
svārakṣyaś caiva saumyaś ca bhogyair bhūmiguṇair vṛtaḥ
पशव्यश् चैव पुण्यश् च सुस्थिरो धनधान्यवान्
स्वारक्ष्यश् चैव सुम्यश् च भोग्यैर् भूमिगुणैर् वृतः
9
aty anyān eṣa deśo hi dhanaratnādibhir yutaḥ
vasu pūrṇā ca vasudhā vasa cediṣu cedipa
अत्य् अन्यान् एष देशो हि धनरत्नादिभिर् युतः
वसु पूर्णा च वसुधा वस चेदिषु चेदिप
10
dharmaśīlā janapadāḥ susaṃtoṣāś ca sādhavaḥ
na ca mithyā pralāpo 'tra svaireṣv api kuto 'nyathā
धर्मशीला जनपदाः सुसंतोषाश् च साधवः
न च मिथ्या प्रलापो 'त्र स्वैरेष्व् अपि कुतो 'न्यथा
11
na ca pitrā vibhajyante narā guruhite ratāḥ
yuñjate dhuri no gāś ca kṛśāḥ saṃdhukṣayanti ca
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः
युञ्जते धुरि नो गाश् च कृशाः संधुक्षयन्ति च
12
sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada
na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu yad bhavet
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद
न ते 'स्त्य् अविदितं किं चित् त्रिषु लोकेषु यद् भवेत्
13
devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat
ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत्
आकाशगं त्वां मद्दत्तं विमानम् उपपत्स्यते
14
tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ
cariṣyasy uparistho vai devo vigrahavān iva
त्वम् एकः सर्वमर्त्येषु विमानवरम् आस्थितः
चरिष्यस्य् उपरिस्थो वै देवो विग्रहवान् इव
15
dadāmi te vaijayantīṃ mālām amlāna paṅkajām
dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam
ददामि ते वैजयन्तीं मालाम् अम्लान पङ्कजाम्
धारयिष्यति संग्रामे या त्वां शस्त्रैर् अविक्षतम्
16
lakṣaṇaṃ caitad eveha bhavitā te narādhipa
indra māleti vikhyātaṃ dhanyam apratimaṃ mahat
लक्षणं चैतद् एवेह भविता ते नराधिप
इन्द्र मालेति विख्यातं धन्यम् अप्रतिमं महत्
17
[v]
yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ
iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm
[व्]
यष्टिं च वैणवीं तस्मै ददु वृत्रनिषूदनः
इष्टप्रदानम् उद्दिश्य शिष्टानां परिपालिनीम्
18
tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatis tadā
praveśaṃ kārayām āsa gate saṃvatsare tadā
तस्याः शक्रस्य पूजार्थं भूमु भूमिपतिस् तदा
प्रवेशं कारयाम् आस गते संवत्सरे तदा
19
tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipa sattamaiḥ
praveśaḥ kriyate rājan yathā tena pravartitaḥ
ततः प्रभृति चाद्यापि यष्ट्याः क्षितिप सत्तमैः
प्रवेशः क्रियते राजन् यथा तेन प्रवर्तितः
20
apare dyus tathā cāsyāḥ kriyate ucchrayo nṛpaiḥ
alaṃkṛtāyāḥ piṭakair gandhair mālyaiś ca bhūṣaṇaiḥ
mālyadāma parikṣiptā vidhivat kriyate 'pi ca
अपरे द्युस् तथा चास्याः क्रियते उच्छ्रयो नृपैः
अलंकृतायाः पिटकैर् गन्धैर् माल्यैश् च भूषणैः
माल्यदाम परिक्षिप्ता विधिवत् क्रियते 'पि च
21
bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ
svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ
भगवान् पूज्यते चात्र हास्यरूपेण शंकरः
स्वयम् एव गृहीतेन वसोः प्रीत्या महात्मनः
22
etāṃ pūjāṃ mahendras tu dṛṣṭvā devakṛtāṃ śubhām
vasunā rājamukhyena prītimān abravīd vibhuḥ
एतां पूजां महेन्द्रस् तु दृष्ट्वा देवकृतां शुभाम्
वसुना राजमुख्येन प्रीतिमान् अब्रवीद् विभुः
23
ye pūjayiṣyanti narā rājānaś ca mahaṃ mama
kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ
ये पूजयिष्यन्ति नरा राजानश् च महं मम
कारयिष्यन्ति च मुदा यथा चेदिपतिर् नृपः
24
teṣāṃ śrīr vijayaś caiva sarāṣṭrāṇāṃ bhaviṣyati
tathā sphīto janapado muditaś ca bhaviṣyati
तेषां श्रीर् विजयश् चैव सराष्ट्राणां भविष्यति
तथा स्फीतो जनपदो मुदितश् च भविष्यति
25
evaṃ mahātmanā tena mahendreṇa narādhipa
vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ
एवं महात्मना तेन महेन्द्रेण नराधिप
वसुः प्रीत्या मघवता महाराजो 'भिसत्कृतः
26
utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ
bhūmidānādibhir dānair yathā pūtā bhavanti vai
varadānamahāyajñais tathā śakrotsavena te
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः
भूमिदानादिभिर् दानैर् यथा पूता भवन्ति वै
वरदानमहायज्ञैस् तथा शक्रोत्सवेन ते
27
saṃpūjito maghavatā vasuś cedipatis tadā
pālayām āsa dharmeṇa cedisthaḥ pṛthivīm imām
indra prītyā bhūmipatiś cakārendra mahaṃ vasuḥ
संपूजितो मघवता वसुश् चेदिपतिस् तदा
पालयाम् आस धर्मेण चेदिस्थः पृथिवीम् इमाम्
इन्द्र प्रीत्या भूमिपतिश् चकारेन्द्र महं वसुः
28
putrāś cāsya mahāvīryāḥ pañcāsann amitaujasaḥ
nānā rājyeṣu ca sutān sa samrāḍ abhyaṣecayat
पुत्राश् चास्य महावीर्याः पञ्चासन्न् अमितुजसः
नाना राज्येषु च सुतान् स सम्राड् अभ्यषेचयत्
29
mahāratho magadha rāḍ viśruto yo bṛhadrathaḥ
pratyagrahaḥ kuśāmbaś ca yam āhur maṇivāhanam
mac chillaś ca yaduś caiva rājanyaś cāparājitaḥ
महारथो मगध राड् विश्रुतो यो बृहद्रथः
प्रत्यग्रहः कुशाम्बश् च यम् आहुर् मणिवाहनम्
मच् छिल्लश् च यदुश् चैव राजन्यश् चापराजितः
30
ete tasya sutā rājan rājarṣer bhūri tejasaḥ
nyaveśayan nāmabhiḥ svais te deśāṃś ca purāṇi ca
vāsavāḥ pañca rājānaḥ pṛthag vaṃśāś ca śāśvatāḥ
एते तस्य सुता राजन् राजर्षेर् भूरि तेजसः
न्यवेशयन् नामभिः स्वैस् ते देशांश् च पुराणि च
वासवाः पञ्च राजानः पृथग् वंशाश् च शाश्वताः
31
vasantam indra prāsāde ākāśe sphāṭike ca tam
upatasthur mahātmānaṃ gandharvāpsaraso nṛpam
rājoparicarety evaṃ nāma tasyātha viśrutam
वसन्तम् इन्द्र प्रासादे आकाशे स्फाटिके च तम्
उपतस्थुर् महात्मानं गन्धर्वाप्सरसो नृपम्
राजोपरिचरेत्य् एवं नाम तस्याथ विश्रुतम्
32
puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ
arautsīc cetanā yuktaḥ kāmāt kolāhalaḥ kila
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः
अरुत्सीच् चेतना युक्तः कामात् कोलाहलः किल
33
giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat
niścakrāma nadī tena prahāra vivareṇa sā
गिरिं कोलाहलं तं तु पदा वसुर् अताडयत्
निश्चक्राम नदी तेन प्रहार विवरेण सा
34
tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam
tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat
तस्यां नद्याम् अजनयन् मिथुनं पर्वतः स्वयम्
तस्माद् विमोक्षणात् प्रीता नदी राज्ञे न्यवेदयत्
35
yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ
vasur vasu pradaś cakre senāpatim ariṃdamam
cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ
यः पुमान् अभवत् तत्र तं स राजर्षिसत्तमः
वसुर् वसु प्रदश् चक्रे सेनापतिम् अरिंदमम्
चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः
36
vasoḥ patnī tu girikā kāmāt kāle nyavedayat
ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ
वसोः पत्नी तु गिरिका कामात् काले न्यवेदयत्
ऋतुकालम् अनुप्राप्तं स्नाता पुंसवने शुचिः
37
tad ahaḥ pitaraś cainam ūcur jahi mṛgān iti
taṃ rājasattamaṃ prītās tadā matimatāṃ varam
तद् अहः पितरश् चैनम् ऊचुर् जहि मृगान् इति
तं राजसत्तमं प्रीतास् तदा मतिमतां वरम्
38
sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ
cacāra mṛgayāṃ kāmī girikām eva saṃsmaran
atīva rūpasaṃpannāṃ sākṣāc chriyam ivāparām
स पितঘणां नियोगं तम् अव्यतिक्रम्य पार्थिवः
चचार मृगयां कामी गिरिकाम् एव संस्मरन्
अतीव रूपसंपन्नां साक्षाच् छ्रियम् इवापराम्
39
tasya retaḥ pracaskanda carato rucire vane
skanna mātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने
स्कन्न मात्रं च तद् रेतो वृक्षपत्रेण भूमिपः
40
pratijagrāha mithyā me na skaṃded reta ity uta
ṛtuś ca tasyā patnyā me na moghaḥ syād iti prabhuḥ
प्रतिजग्राह मिथ्या मे न स्कंदेद् रेत इत्य् उत
ऋतुश् च तस्या पत्न्या मे न मोघः स्याद् इति प्रभुः
41
saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ
amoghatvaṃ ca vijñāya retaso rājasattamaḥ
संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः
42
śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ
abhimantryātha tac chukram ārāt tiṣṭhantam āśugam
sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः
अभिमन्त्र्याथ तच् छुक्रम् आरात् तिष्ठन्तम् आशुगम्
सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततो 'ब्रवीत्
43
matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya
girikāyāḥ prayacchāśu tasyā hy ārtavam adya vai
मत्प्रियार्थम् इदं सुम्य शुक्रं मम गृहं नय
गिरिकायाः प्रयच्छाशु तस्या ह्य् आर्तवम् अद्य वै
44
gṛhītvā tat tadā śyenas tūrṇam utpatya vegavān
javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ
गृहीत्वा तत् तदा श्येनस् तूर्णम् उत्पत्य वेगवान्
जवं परमम् आस्थाय प्रदुद्राव विहंगमः
45
tam apaśyad athāyāntaṃ śyenaṃ śyenas tathāparaḥ
abhyadravac ca taṃ sadyo dṛṣṭvaivāmiṣa śaṅkayā
तम् अपश्यद् अथायान्तं श्येनं श्येनस् तथापरः
अभ्यद्रवच् च तं सद्यो दृष्ट्वैवामिष शङ्कया
46
tuṇḍayuddham athākāśe tāv ubhau saṃpracakratuḥ
yudhyator apatad retas tac cāpi yamunāmbhasi
तुण्डयुद्धम् अथाकाशे ताव् उभु संप्रचक्रतुः
युध्यतोर् अपतद् रेतस् तच् चापि यमुनाम्भसि
47
tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ
mīnabhāvam anuprāptā babhūva yamunā carī
तत्राद्रिकेति विख्याता ब्रह्मशापाद् वराप्सराः
मीनभावम् अनुप्राप्ता बभूव यमुना चरी
48
śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam
jagrāha tarasopetya sādrikā matsyarūpiṇī
श्येनपादपरिभ्रष्टं तद् वीर्यम् अथ वासवम्
जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी
49
kadā cid atha matsīṃ tāṃ babandhur matsyajīvinaḥ
māse ca daśame prāpte tadā bharatasattama
ujjahnur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam
कदा चिद् अथ मत्सीं तां बबन्धुर् मत्स्यजीविनः
मासे च दशमे प्राप्ते तदा भरतसत्तम
उज्जह्नुर् उदरात् तस्याः स्त्रीपुमांसं च मानुषम्
50
āścaryabhūtaṃ matvā tad rājñas te pratyavedayan
kāye matsyā imau rājan saṃbhūtau mānuṣāv iti
आश्चर्यभूतं मत्वा तद् राज्ञस् ते प्रत्यवेदयन्
काये मत्स्या इमु राजन् संभूतु मानुषाव् इति
51
tayoḥ pumāṃsaṃ jagrāha rājoparicaras tadā
sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ
तयोः पुमांसं जग्राह राजोपरिचरस् तदा
स मत्स्यो नाम राजासीद् धार्मिकः सत्यसंगरः
52
sāpsarā muktaśāpā ca kṣaṇena samapadyata
puroktā yā bhagavatā tiryagyonigatā śubhe
mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi
साप्सरा मुक्तशापा च क्षणेन समपद्यत
पुरोक्ता या भगवता तिर्यग्योनिगता शुभे
मानुषु जनयित्वा त्वं शापमोक्षम् अवाप्स्यसि
53
tataḥ sā janayitvā tau viśastā matsyaghātinā
saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca
siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ
ततः सा जनयित्वा तु विशस्ता मत्स्यघातिना
संत्यज्य मत्स्यरूपं सा दिव्यं रूपम् अवाप्य च
सिद्धर्षिचारणपथं जगामाथ वराप्सराः
54
yā kanyā duhitā tasyā matsyā matsyasagandhinī
rājñā dattātha dāśāya iyaṃ tava bhavatv iti
rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी
राज्ञा दत्ताथ दाशाय इयं तव भवत्व् इति
रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः
55
sā tu satyavatī nāma matsyaghāty abhisaṃśrayāt
āsīn matsyasagandhaiva kaṃ cit kālaṃ śucismitā
सा तु सत्यवती नाम मत्स्यघात्य् अभिसंश्रयात्
आसीन् मत्स्यसगन्धैव कं चित् कालं शुचिस्मिता
56
śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale
tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ
शुश्रूषार्थं पितुर् नावं तां तु वाहयतीं जले
तीर्थयात्रां परिक्रामन्न् अपश्यद् वै पराशरः
57
atīva rūpasaṃpannāṃ siddhānām api kāṅkṣitām
dṛṣṭvaiva ca sa tān dhīmāṃś cakame cārudarśanām
vidvāṃs tāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ
अतीव रूपसंपन्नां सिद्धानाम् अपि काङ्क्षिताम्
दृष्ट्वैव च स तान् धीमांश् चकमे चारुदर्शनाम्
विद्वांस् तां वासवीं कन्यां कार्यवान् मुनिपुंगवः
58
sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān
āvayor dṛśyator ebhiḥ kathaṃ nu syāṃ samāgamaḥ
साब्रवीत् पश्य भगवन् पारावारे ऋषीन् स्थितान्
आवयोर् दृश्यतोर् एभिः कथं नु स्यां समागमः
59
evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ
yena deśaḥ sa sarvas tu tamo bhūta ivābhavat
एवं तयोक्तो भगवान् नीहारम् असृजत् प्रभुः
येन देशः स सर्वस् तु तमो भूत इवाभवत्
60
dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatas taṃ paramarṣiṇā
vismitā cābravīt kanyā vrīḍitā ca manasvinī
दृष्ट्वा सृष्टं तु नीहारं ततस् तं परमर्षिणा
विस्मिता चाब्रवीत् कन्या व्रीडिता च मनस्विनी
61
viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām
tvat saṃyogāc ca duṣyeta kanyā bhāvo mamānagha
विद्धि मां भगवन् कन्यां सदा पितृवशानुगाम्
त्वत् संयोगाच् च दुष्येत कन्या भावो ममानघ
62
kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama
gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe
etat saṃcintya bhagavan vidhatsva yad anantaram
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम
गन्तुं गृहं गृहे चाहं धीमन् न स्थातुम् उत्सहे
एतत् संचिन्त्य भगवन् विधत्स्व यद् अनन्तरम्
63
evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ
uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi
एवम् उक्तवतीं तां तु प्रीतिमान् ऋषिसत्तमः
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि
64
vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini
vṛthā hina prasādo me bhūtapūrvaḥ śucismite
वृणीष्व च वरं भीरु यं त्वम् इच्छसि भामिनि
वृथा हिन प्रसादो मे भूतपूर्वः शुचिस्मिते
65
evam uktā varaṃ vavre gātrasaugandhyam uttamam
sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ
एवम् उक्ता वरं वव्रे गात्रसुगन्ध्यम् उत्तमम्
स चास्यै भगवान् प्रादान् मनसः काङ्क्षितं प्रभुः
66
tato labdhavarā prītā strībhāvaguṇabhūṣitā
jagāma saha saṃsargam ṛṣiṇādbhuta karmaṇā
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता
जगाम सह संसर्गम् ऋषिणाद्भुत कर्मणा
67
tena gandhavatīty eva nāmāsyāḥ prathitaṃ bhuvi
tato yojanagandheti tasyā nāma pariśrutam
तेन गन्धवतीत्य् एव नामास्याः प्रथितं भुवि
ततो योजनगन्धेति तस्या नाम परिश्रुतम्
68
parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam
iti satyavatī hṛṣṭā labdhvā varam anuttamam
पराशरो 'पि भगवाञ् जगाम स्वं निवेशनम्
इति सत्यवती हृष्टा लब्ध्वा वरम् अनुत्तमम्
69
parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā
jajñe ca yamunā dvīpe pārāśaryaḥ savīryavān
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा
जज्ञे च यमुना द्वीपे पाराशर्यः सवीर्यवान्
70
sa mātaram upasthāya tapasy eva mano dadhe
smṛto 'haṃ darśayiṣyāmi kṛtyeṣv iti ca so 'bravīt
स मातरम् उपस्थाय तपस्य् एव मनो दधे
स्मृतो 'हं दर्शयिष्यामि कृत्येष्व् इति च सो 'ब्रवीत्
71
evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt
dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano 'bhavat
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्
द्वीपे न्यस्तः स यद् बालस् तस्माद् द्वैपायनो 'भवत्
72
pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge
āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca
पादापसारिणं धर्मं विद्वान् स तु युगे युगे
आयुः शक्तिं च मर्त्यानां युगानुगम् अवेक्ष्य च
73
brahmaṇo brāhmaṇānāṃ ca tathānugraha kāmyayā
vivyāsa vedān yasmāc ca tasmād vyāsa iti smṛtaḥ
ब्रह्मणो ब्राह्मणानां च तथानुग्रह काम्यया
विव्यास वेदान् यस्माच् च तस्माद् व्यास इति स्मृतः
74
vedān adhyāpayām āsa mahābhārata pañcamān
sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam
वेदान् अध्यापयाम् आस महाभारत पञ्चमान्
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वम् आत्मजम्
75
prabhur variṣṭho varado vaiśampāyanam eva ca
saṃhitās taiḥ pṛthaktvena bhāratasya prakāśitāḥ
प्रभुर् वरिष्ठो वरदो वैशम्पायनम् एव च
संहितास् तैः पृथक्त्वेन भारतस्य प्रकाशिताः
76
tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ
vasu vīryāt samabhavan mahāvīryo mahāyaśāḥ
तथा भीष्मः शांतनवो गङ्गायाम् अमितद्युतिः
वसु वीर्यात् समभवन् महावीर्यो महायशाः
77
śūle protaḥ purāṇarṣir acoraś coraśaṅkayā
aṇī māṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ
शूले प्रोतः पुराणर्षिर् अचोरश् चोरशङ्कया
अणी माण्डव्य इति वै विख्यातः सुमहायशाः
78
sa dharmam āhūya purā maharṣir idam uktavān
iṣīkayā mayā bālyād ekā viddhā śakuntikā
स धर्मम् आहूय पुरा महर्षिर् इदम् उक्तवान्
इषीकया मया बाल्याद् एका विद्धा शकुन्तिका
79
tat kilbiṣaṃ smare dharmanānyat pāpam ahaṃ smare
tan me sahasrasamitaṃ kasmān nehājayat tapaḥ
तत् किल्बिषं स्मरे धर्मनान्यत् पापम् अहं स्मरे
तन् मे सहस्रसमितं कस्मान् नेहाजयत् तपः
80
garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ
tasmāt tvaṃ kilbiṣād asmāc chūdra yonau janiṣyasi
गरीयान् ब्राह्मणवधः सर्वभूतवधाद् यतः
तस्मात् त्वं किल्बिषाद् अस्माच् छूद्र योनु जनिष्यसि
81
tena śāpena dharmo 'pi śūdrayonāv ajāyata
vidvān vidura rūpeṇa dhārmī tanur akilbiṣī
तेन शापेन धर्मो 'पि शूद्रयोनाव् अजायत
विद्वान् विदुर रूपेण धार्मी तनुर् अकिल्बिषी
82
saṃjayo munikalpas tu jajñe sūto gavalgaṇāt
sūryāc ca kunti kanyāyāṃ jajñe karṇo mahārathaḥ
sahajaṃ kavacaṃ vibhrat kuṇḍaloddyotitānanaḥ
संजयो मुनिकल्पस् तु जज्ञे सूतो गवल्गणात्
सूर्याच् च कुन्ति कन्यायां जज्ञे कर्णो महारथः
सहजं कवचं विभ्रत् कुण्डलोद्द्योतिताननः
83
anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ
vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ
अनुग्रहार्थं लोकानां विष्णुर् लोकनमस्कृतः
वसुदेवात् तु देवक्यां प्रादुर्भूतो महायशाः
84
anādi nidhano devaḥ sa kartā jagataḥ prabhuḥ
avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam
अनादि निधनो देवः स कर्ता जगतः प्रभुः
अव्यक्तम् अक्षरं ब्रह्म प्रधानं निर्गुणात्मकम्
85
ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param
puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram
आत्मानम् अव्ययं चैव प्रकृतिं प्रभवं परम्
पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम्
86
anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum
dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam
अनन्तम् अचलं देवं हंसं नारायणं प्रभुम्
धातारम् अजरं नित्यं तम् आहुः परम् अव्ययम्
87
puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ
dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu
पुरुषः स विभुः कर्ता सर्वभूतपितामहः
धर्मसंवर्धनार्थाय प्रजज्ञे 'न्धकवृष्णिषु
88
astrajñau tu mahāvīryau sarvaśastraviśāradau
sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau
satyakād dhṛdikāc caiva jajñāte 'straviśāradau
अस्त्रज्ञु तु महावीर्यु सर्वशस्त्रविशारदु
सात्यकिः कृतवर्मा च नारायणम् अनुव्रतु
सत्यकाद् धृदिकाच् चैव जज्ञाते 'स्त्रविशारदु
89
bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata
maharṣer ugratapasas tasmād droṇo vyajāyata
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रम् अवर्धत
महर्षेर् उग्रतपसस् तस्माद् द्रोणो व्यजायत
90
gautamān mithunaṃ jajñe śarastambāc charadvataḥ
aśvatthāmnaś ca jananī kṛpaś caiva mahābalaḥ
aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ
गुतमान् मिथुनं जज्ञे शरस्तम्बाच् छरद्वतः
अश्वत्थाम्नश् च जननी कृपश् चैव महाबलः
अश्वत्थामा ततो जज्ञे द्रोणाद् अस्त्रभृतां वरः
91
tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ
vaitāne karmaṇi tate pāvakāt samajāyata
vīro droṇa vināśāya dhanuṣā saha vīryavān
तथैव धृष्टद्युम्नो 'पि साक्षाद् अग्निसमद्युतिः
वैताने कर्मणि तते पावकात् समजायत
वीरो द्रोण विनाशाय धनुषा सह वीर्यवान्
92
tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā
vibhrājamānā vapuṣā bibhratī rūpam uttamam
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा
विभ्राजमाना वपुषा बिभ्रती रूपम् उत्तमम्
93
prahrāda śiṣyo nagnajit subalaś cābhavat tataḥ
tasya prajā dharmahantrī jajñe deva prakopanāt
प्रह्राद शिष्यो नग्नजित् सुबलश् चाभवत् ततः
तस्य प्रजा धर्महन्त्री जज्ञे देव प्रकोपनात्
94
gāndhārarājaputro 'bhūc chakuniḥ saubalas tathā
duryodhanasya mātā ca jajñāte 'rthavidāv ubhau
गान्धारराजपुत्रो 'भूच् छकुनिः सुबलस् तथा
दुर्योधनस्य माता च जज्ञाते 'र्थविदाव् उभु
95
kṛṣṇadvaipāyanāj jajñe dhṛtarāṣṭro janeśvaraḥ
kṣetre vicitravīryasya pāṇḍuś caiva mahābalaḥ
कृष्णद्वैपायनाज् जज्ञे धृतराष्ट्रो जनेश्वरः
क्षेत्रे विचित्रवीर्यस्य पाण्डुश् चैव महाबलः
96
pāṇḍos tu jajñire pañca putrā devasamāḥ pṛthak
dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ
पाण्डोस् तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्
द्वयोः स्त्रियोर् गुणज्येष्ठस् तेषाम् आसीद् युधिष्ठिरः
97
dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ
indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ
धर्माद् युधिष्ठिरो जज्ञे मारुतात् तु वृकोदरः
इन्द्राद् धनंजयः श्रीमान् सर्वशस्त्रभृतां वरः
98
jajñāte rūpasaṃpannāv aśvibhyāṃ tu yamāv ubhau
nakulaḥ sahadevaś ca guruśuśrūṣaṇe ratau
जज्ञाते रूपसंपन्नाव् अश्विभ्यां तु यमाव् उभु
नकुलः सहदेवश् च गुरुशुश्रूषणे रतु
99
tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
duryodhanaprabhṛtayo yuyutsuḥ karaṇas tathā
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः
दुर्योधनप्रभृतयो युयुत्सुः करणस् तथा
100
abhimanyuḥ subhadrāyām arjunād abhyajāyata
svastīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ
अभिमन्युः सुभद्रायाम् अर्जुनाद् अभ्यजायत
स्वस्तीयो वासुदेवस्य पुत्रः पाण्डोर् महात्मनः
101
pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire
kumārā rūpasaṃpannāḥ sarvaśastraviśāradāḥ
पाण्डवेभ्यो 'पि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे
कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः
102
prativindhyo yudhiṣṭhirāt suta somo vṛkodarāt
arjunāc chruta kīrtis tu śatānīkas tu nākuliḥ
प्रतिविन्ध्यो युधिष्ठिरात् सुत सोमो वृकोदरात्
अर्जुनाच् छ्रुत कीर्तिस् तु शतानीकस् तु नाकुलिः
103
tathaiva sahadevāc ca śrutasenaḥ pratāpavān
hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ
तथैव सहदेवाच् च श्रुतसेनः प्रतापवान्
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः
104
śikhaṇḍī drupadāj jajñe kanyā putratvam āgatā
yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā
शिखण्डी द्रुपदाज् जज्ञे कन्या पुत्रत्वम् आगता
यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया
105
kurūṇāṃ vigrahe tasmin samāgacchan bahūny atha
rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge
कुरूणां विग्रहे तस्मिन् समागच्छन् बहून्य् अथ
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे