1
[j]
kathitaṃ vai samāsena tvayā sarvaṃ dvijottama
mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat
[ज्]
कथितं वै समासेन त्वया सर्वं द्विजोत्तम
महाभारतम् आख्यानं कुरूणां चरितं महत्
2
kathāṃ tv anagha citrārthām imāṃ kathayati tvayi
vistara śravaṇe jātaṃ kautūhalam atīva me
कथां त्व् अनघ चित्रार्थाम् इमां कथयति त्वयि
विस्तर श्रवणे जातं कुतूहलम् अतीव मे
3
sa bhavān vistareṇemāṃ punar ākhyātum arhati
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
स भवान् विस्तरेणेमां पुनर् आख्यातुम् अर्हति
न हि तृप्यामि पूर्वेषां शृण्वानश् चरितं महत्
4
na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ
avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ
न तत् कारणम् अल्पं हि धर्मज्ञा यत्र पाण्डवाः
अवध्यान् सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः
5
kimarthaṃ te naravyāghrāḥ śaktāḥ santo hy anāgasaḥ
prayujyamānān saṃkleśān kṣāntavanto durātmanām
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्य् अनागसः
प्रयुज्यमानान् संक्लेशान् क्षान्तवन्तो दुरात्मनाम्
6
kathaṃ nāgāyuta prāṇo bāhuśālī vṛkodaraḥ
parikliśyann api krodhaṃ dhṛtavān vai dvijottama
कथं नागायुत प्राणो बाहुशाली वृकोदरः
परिक्लिश्यन्न् अपि क्रोधं धृतवान् वै द्विजोत्तम
7
kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ
śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā
कथं सा द्रुपदी कृष्णा क्लिश्यमाना दुरात्मभिः
शक्ता सती धार्तराष्ट्रान् नादहद् घोरचक्षुषा
8
kathaṃ vyatikraman dyūte pārthau mādrī sutau tathā
anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ
कथं व्यतिक्रमन् द्यूते पार्थु माद्री सुतु तथा
अनुव्रजन् नरव्याघ्रं वञ्च्यमानं दुरात्मभिः
9
kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit
anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्
अनर्हः परमं क्लेशं सोढवान् स युधिष्ठिरः
10
kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ
asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः
अस्यन्न् एको 'नयत् सर्वाः पितृलोकं धनंजयः
11
etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana
yad yac ca kṛtavantas te tatra tatra mahārathāḥ
एतद् आचक्ष्व मे सर्वं यथावृत्तं तपोधन
यद् यच् च कृतवन्तस् ते तत्र तत्र महारथाः
12
[v]
maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmita tejasaḥ
[व्]
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामित तेजसः
13
idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām
satyavaty ātmajeneha vyākhyātam amitaujasā
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्
सत्यवत्य् आत्मजेनेह व्याख्यातम् अमितुजसा
14
ya idaṃ śrāvayed vidvān yaś cedaṃ śṛṇuyān naraḥ
te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām
य इदं श्रावयेद् विद्वान् यश् चेदं शृणुयान् नरः
ते ब्रह्मणः स्थानम् एत्य प्राप्नुयुर् देवतुल्यताम्
15
idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam
इदं हि वेदैः समितं पवित्रम् अपि चोत्तमम्
श्राव्याणाम् उत्तमं चेदं पुराणम् ऋषिसंस्तुतम्
16
asminn arthaś ca dharmaś ca nikhilenopadiśyate
itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī
अस्मिन्न् अर्थश् च धर्मश् च निखिलेनोपदिश्यते
इतिहासे महापुण्ये बुद्धिश् च परिनैष्ठिकी
17
akṣudrān dānaśīlāṃś ca satyaśīlān anāstikān
kārṣṇaṃ vedam idaṃ vidvāñ śrāvayitvārtham aśnute
अक्षुद्रान् दानशीलांश् च सत्यशीलान् अनास्तिकान्
कार्ष्णं वेदम् इदं विद्वाञ् श्रावयित्वार्थम् अश्नुते
18
bhrūṇa hatyā kṛtaṃ cāpi pāpaṃ jahyād asaṃśayam
itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ
भ्रूण हत्या कृतं चापि पापं जह्याद् असंशयम्
इतिहासम् इमं श्रुत्वा पुरुषो 'पि सुदारुणः
19
jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā
mahīṃ vijayate sarvāṃ śatrūṃś cāpi parājayet
जयो नामेतिहासो 'यं श्रोतव्यो विजिगीषुणा
महीं विजयते सर्वां शत्रूंश् चापि पराजयेत्
20
idaṃ puṃsavanaṃ śreṣṭham idaṃ svasty ayanaṃ mahat
mahiṣī yuvarājābhyāṃ śrotavyaṃ bahuśas tathā
इदं पुंसवनं श्रेष्ठम् इदं स्वस्त्य् अयनं महत्
महिषी युवराजाभ्यां श्रोतव्यं बहुशस् तथा
21
arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param
mokṣaśāstram idaṃ proktaṃ vyāsenāmita buddhinā
अर्थशास्त्रम् इदं पुण्यं धर्मशास्त्रम् इदं परम्
मोक्षशास्त्रम् इदं प्रोक्तं व्यासेनामित बुद्धिना
22
saṃpratyācakṣate caiva ākhyāsyanti tathāpare
putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇaḥ
संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे
पुत्राः शुश्रूषवः सन्ति प्रेष्याश् च प्रियकारिणः
23
śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca
sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā
शरीरेण कृतं पापं वाचा च मनसैव च
सर्वं तत् त्यजति क्षिप्रम् इदं शृण्वन् नरः सदा
24
bhāratānāṃ mahaj janma śṛṇvatām anasūyatām
nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ
भारतानां महज् जन्म शृण्वताम् अनसूयताम्
नास्ति व्याधिभयं तेषां परलोकभयं कुतः
25
dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca
kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā
धन्यं यशस्यम् आयुष्यं स्वर्ग्यं पुण्यं तथैव च
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा
26
kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām
anyeṣāṃ kṣatriyāṇāṃ ca bhūri draviṇa tejasām
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्
अन्येषां क्षत्रियाणां च भूरि द्रविण तेजसाम्
27
yathā samudro bhagavān yathā ca himavān giriḥ
khyātāv ubhau ratnanidhī tathā bhāratam ucyate
यथा समुद्रो भगवान् यथा च हिमवान् गिरिः
ख्याताव् उभु रत्ननिधी तथा भारतम् उच्यते
28
ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu
dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati
य इदं श्रावयेद् विद्वान् ब्राह्मणान् इह पर्वसु
धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति
29
yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
akṣayyaṃ tasya tac chrāddham upatiṣṭhet pitṝn api
यश् चेदं श्रावयेच् छ्राद्धे ब्राह्मणान् पादम् अन्ततः
अक्षय्यं तस्य तच् छ्राद्धम् उपतिष्ठेत् पितঘन् अपि
30
ahnā yad enaś cājñānāt prakaroti naraś caran
tan mahābhāratākhyānaṃ śrutvaiva pravilīyate
अह्ना यद् एनश् चाज्ञानात् प्रकरोति नरश् चरन्
तन् महाभारताख्यानं श्रुत्वैव प्रविलीयते
31
bhāratānāṃ mahaj janma mahābhāratam ucyate
niruktam asya yo veda sarvapāpair pramucyate
भारतानां महज् जन्म महाभारतम् उच्यते
निरुक्तम् अस्य यो वेद सर्वपापैर् प्रमुच्यते
32
tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ
mahābhāratam ākhyānaṃ kṛtavān idam uttamam
त्रिभिर् वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः
महाभारतम् आख्यानं कृतवान् इदम् उत्तमम्