1
[vai]
gurave prāṅ namaskṛtya mano buddhisamādhibhiḥ
saṃpūjya ca dvijān sarvāṃs tathānyān viduṣo janān
[वै]
गुरवे प्राङ् नमस्कृत्य मनो बुद्धिसमाधिभिः
संपूज्य च द्विजान् सर्वांस् तथान्यान् विदुषो जनान्
2
maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmita tejasaḥ
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामित तेजसः
3
śrotuṃ pātraṃ ca rājaṃs tvaṃ prāpyemāṃ bhāratīṃ kathām
guror vaktuṃ parispando mudā protsāhatīva mām
श्रोतुं पात्रं च राजंस् त्वं प्राप्येमां भारतीं कथाम्
गुरोर् वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम्
4
śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt
rājyārthe dyūtasaṃbhūto vanavāsas tathaiva ca
शृणु राजन् यथा भेदः कुरुपाण्डवयोर् अभूत्
राज्यार्थे द्यूतसंभूतो वनवासस् तथैव च
5
yathā ca yuddham abhavat pṛthivī kṣayakārakam
tat te 'haṃ saṃpravakṣyāmi pṛcchate bharatarṣabha
यथा च युद्धम् अभवत् पृथिवी क्षयकारकम्
तत् ते 'हं संप्रवक्ष्यामि पृच्छते भरतर्षभ
6
mṛte pitari te vīrā vanād etya svamandiram
nacirād iva vidvāṃso vede dhanuṣi cābhavan
मृते पितरि ते वीरा वनाद् एत्य स्वमन्दिरम्
नचिराद् इव विद्वांसो वेदे धनुषि चाभवन्
7
tāṃs tathārūpavīryaujaḥ saṃpannān paurasaṃmatān
nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśo bhṛtaḥ
तांस् तथारूपवीर्युजः संपन्नान् पुरसंमतान्
नामृष्यन् कुरवो दृष्ट्वा पाण्डवाञ् श्रीयशो भृतः
8
tato duryodhanaḥ krūraḥ karṇaś ca sahasaubalaḥ
teṣāṃ nigrahanirvāsān vividhāṃs te samācaran
ततो दुर्योधनः क्रूरः कर्णश् च सहसुबलः
तेषां निग्रहनिर्वासान् विविधांस् ते समाचरन्
9
dadāv atha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ
jarayām āsa tad vīraḥ sahānnena vṛkodaraḥ
ददाव् अथ विषं पापो भीमाय धृतराष्ट्रजः
जरयाम् आस तद् वीरः सहान्नेन वृकोदरः
10
pramāṇa koṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram
toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat
प्रमाण कोट्यां संसुप्तं पुनर् बद्ध्वा वृकोदरम्
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरम् आव्रजत्
11
yadā prabuddhaḥ kaunteyas tadā saṃchidya bandhanam
udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ
यदा प्रबुद्धः कुन्तेयस् तदा संछिद्य बन्धनम्
उदतिष्ठन् महाराज भीमसेनो गतव्यथः
12
āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat
sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā
आशीविषैः कृष्णसर्पैः सुप्तं चैनम् अदंशयत्
सर्वेष्व् एवाङ्गदेशेषु न ममार च शत्रुहा
13
teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ
mokṣaṇe pratighāte ca viduro 'vahito 'bhavat
तेषां तु विप्रकारेषु तेषु तेषु महामतिः
मोक्षणे प्रतिघाते च विदुरो 'वहितो 'भवत्
14
svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ
pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः
पाण्डवानां तथा नित्यं विदुरो 'पि सुखावहः
15
yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api
nāśaknod vinihantuṃ tān daivabhāvy artharakṣitān
यदा तु विविधोपायैः संवृतैर् विवृतैर् अपि
नाशक्नोद् विनिहन्तुं तान् दैवभाव्य् अर्थरक्षितान्
16
tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ
dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat
ततः संमन्त्र्य सचिवैर् वृषदुःशासनादिभिः
धृतराष्ट्रम् अनुज्ञाप्य जातुषं गृहम् आदिशत्
17
tatra tān vāsayām āsa pāṇḍavān amitaujasaḥ
adāhayac ca visrabdhān pāvakena punas tadā
तत्र तान् वासयाम् आस पाण्डवान् अमितुजसः
अदाहयच् च विस्रब्धान् पावकेन पुनस् तदा
18
vidurasyaiva vacanāt khanitrī vihitā tataḥ
mokṣayām āsa yogena te muktāḥ prādravan bhayāt
विदुरस्यैव वचनात् खनित्री विहिता ततः
मोक्षयाम् आस योगेन ते मुक्ताः प्राद्रवन् भयात्
19
tato mahāvane ghore hiḍimbaṃ nāma rākṣasam
bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ
ततो महावने घोरे हिडिम्बं नाम राक्षसम्
भीमसेनो 'वधीत् क्रुद्धो भुवि भीमपराक्रमः
20
atha saṃdhāya te vīrā ekacakrāṃ vrajaṃs tadā
brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ
अथ संधाय ते वीरा एकचक्रां व्रजंस् तदा
ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः
21
tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam
brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम्
ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः
22
te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ
viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ
ते तत्र द्रुपदीं लब्ध्वा परिसंवत्सरोषिताः
विदिता हास्तिनपुरं प्रत्याजग्मुर् अरिंदमाः
23
ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
bhrātṛbhir vigrahas tāta kathaṃ vo na bhaved iti
asmābhiḥ khāṇḍava prasthe yuṣmadvāso 'nucintitaḥ
त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च
भ्रातृभिर् विग्रहस् तात कथं वो न भवेद् इति
अस्माभिः खाण्डव प्रस्थे युष्मद्वासो 'नुचिन्तितः
24
tasmāj janapadopetaṃ suvibhaktamahāpatham
vāsāya khāṇḍava prasthaṃ vrajadhvaṃ gatamanyavaḥ
तस्माज् जनपदोपेतं सुविभक्तमहापथम्
वासाय खाण्डव प्रस्थं व्रजध्वं गतमन्यवः
25
tayos te vacanāj jagmuḥ saha sarvaiḥ suhṛjjanaiḥ
nagaraṃ khāṇḍava prasthaṃ ratnāny ādāya sarvaśaḥ
तयोस् ते वचनाज् जग्मुः सह सर्वैः सुहृज्जनैः
नगरं खाण्डव प्रस्थं रत्नान्य् आदाय सर्वशः
26
tatra te nyavasan rājan saṃvatsaragaṇān bahūn
vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ
तत्र ते न्यवसन् राजन् संवत्सरगणान् बहून्
वशे शस्त्रप्रतापेन कुर्वन्तो 'न्यान् महीक्षितः
27
evaṃ dharmapradhānās te satyavrataparāyaṇāḥ
apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃs tadā
एवं धर्मप्रधानास् ते सत्यव्रतपरायणाः
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तो 'हितांस् तदा
28
ajayad bhīmasenas tu diśaṃ prācīṃ mahābalaḥ
udīcīm arjuno vīraḥ pratīcīṃ nakulas tathā
अजयद् भीमसेनस् तु दिशं प्राचीं महाबलः
उदीचीम् अर्जुनो वीरः प्रतीचीं नकुलस् तथा
29
dakṣiṇāṃ sahadevas tu vijigye paravīrahā
evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām
दक्षिणां सहदेवस् तु विजिग्ये परवीरहा
एवं चक्रुर् इमां सर्वे वशे कृत्स्नां वसुंधराम्
30
pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā
ṣaṭ sūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ
पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता
षट् सूर्येवाबभु पृथ्वी पाण्डवैः सत्यविक्रमैः
31
tato nimitte kasmiṃś cid dharmarājo yudhiṣṭhiraḥ
vanaṃ prasthāpayām āsa bhrātaraṃ vai dhanaṃjayam
ततो निमित्ते कस्मिंश् चिद् धर्मराजो युधिष्ठिरः
वनं प्रस्थापयाम् आस भ्रातरं वै धनंजयम्
32
sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat
tato 'gacchad dhṛṣīkeśaṃ dvāravatyāṃ kadā cana
स वै संवत्सरं पूर्णं मासं चैकं वने 'वसत्
ततो 'गच्छद् धृषीकेशं द्वारवत्यां कदा चन
33
labdhavāṃs tatra bībhatsur bhāryāṃ rājīvalocanām
anujāṃ vāsudevasya subhadrāṃ bhadra bhāṣiṇīm
लब्धवांस् तत्र बीभत्सुर् भार्यां राजीवलोचनाम्
अनुजां वासुदेवस्य सुभद्रां भद्र भाषिणीम्
34
sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā
subhadrā yuyuje prītā pāṇḍavenārjunena ha
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता
सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह
35
atarpayac ca kaunteyaḥ khāṇḍave havyavāhanam
bībhatsur vāsudevena sahito nṛpasattama
अतर्पयच् च कुन्तेयः खाण्डवे हव्यवाहनम्
बीभत्सुर् वासुदेवेन सहितो नृपसत्तम
36
nātibhāro hi pārthasya keśavenābhavat saha
vyavasāyasahāyasya viṣṇoḥ śatruvadheṣv iva
नातिभारो हि पार्थस्य केशवेनाभवत् सह
व्यवसायसहायस्य विष्णोः शत्रुवधेष्व् इव
37
pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam
iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam
पार्थायाग्निर् ददु चापि गाण्डीवं धनुर् उत्तमम्
इषुधी चाक्षयैर् बाणै रथं च कपिलक्षणम्
38
mokṣayām āsa bībhatsur mayaṃ tatra mahāsuram
sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām
मोक्षयाम् आस बीभत्सुर् मयं तत्र महासुरम्
स चकार सभां दिव्यां सर्वरत्नसमाचिताम्
39
tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ
tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः
ततो 'क्षैर् वञ्चयित्वा च सुबलेन युधिष्ठिरम्
40
vanaṃ prasthāpayām āsa sapta varṣāṇi pañca ca
ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayo daśam
वनं प्रस्थापयाम् आस सप्त वर्षाणि पञ्च च
अज्ञातम् एकं राष्ट्रे च तथा वर्षं त्रयो दशम्
41
tataś caturdaśe varṣe yācamānāḥ svakaṃ vasu
nālabhanta mahārāja tato yuddham avartata
ततश् चतुर्दशे वर्षे याचमानाः स्वकं वसु
नालभन्त महाराज ततो युद्धम् अवर्तत
42
tatas te sarvam utsādya hatvā duryodhanaṃ nṛpam
rājyaṃ vidruta bhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ
ततस् ते सर्वम् उत्साद्य हत्वा दुर्योधनं नृपम्
राज्यं विद्रुत भूयिष्ठं प्रत्यपद्यन्त पाण्डवाः