1
[s]
śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam
abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanas tadā
[स्]
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्
अभ्यागच्छद् ऋषिर् विद्वान् कृष्णद्वैपायनस् तदा
2
janayām āsa yaṃ kālī śakteḥ putrāt parāśarāt
kanyaiva yamunā dvīpe pāṇḍavānāṃ pitāmaham
जनयाम् आस यं काली शक्तेः पुत्रात् पराशरात्
कन्यैव यमुना द्वीपे पाण्डवानां पितामहम्
3
jātamātraś ca yaḥ sadya iṣṭyā deham avīvṛdhat
vedāṃś cādhijage sāṅgān setihāsān mahāyaśāḥ
जातमात्रश् च यः सद्य इष्ट्या देहम् अवीवृधत्
वेदांश् चाधिजगे साङ्गान् सेतिहासान् महायशाः
4
yaṃ nātitapasā kaś cin na vedādhyayanena ca
na vratair nopavāsaiś ca na prasūtyā na manyunā
यं नातितपसा कश् चिन् न वेदाध्ययनेन च
न व्रतैर् नोपवासैश् च न प्रसूत्या न मन्युना
5
vivyāsaikaṃ caturdhā yo vedaṃ veda vidāṃ varaḥ
parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ
विव्यासैकं चतुर्धा यो वेदं वेद विदां वरः
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः
6
yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpy ajījanat
śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्य् अजीजनत्
शंतनोः संततिं तन्वन् पुण्यकीर्तिर् महायशाः
7
janamejayasya rājarṣeḥ sa tad yajñasadas tadā
viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ
जनमेजयस्य राजर्षेः स तद् यज्ञसदस् तदा
विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः
8
tatra rājānam āsīnaṃ dadarśa janamejayam
vṛtaṃ sadasyair bahubhir devair iva puraṃdaram
तत्र राजानम् आसीनं ददर्श जनमेजयम्
वृतं सदस्यैर् बहुभिर् देवैर् इव पुरंदरम्
9
tathā mūdhvāvasiktaiś ca nānājanapadeśvaraiḥ
ṛtvigbhir devakalpaiś ca kuśalair yajñasaṃstare
तथा मूध्वावसिक्तैश् च नानाजनपदेश्वरैः
ऋत्विग्भिर् देवकल्पैश् च कुशलैर् यज्ञसंस्तरे
10
janamejayas tu rājarṣir dṛṣṭvā tam ṛṣim āgatam
sagaṇo 'byudyayau tūrṇaṃ prītyā bharatasattamaḥ
जनमेजयस् तु राजर्षिर् दृष्ट्वा तम् ऋषिम् आगतम्
सगणो 'ब्युद्ययु तूर्णं प्रीत्या भरतसत्तमः
11
kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ
āsanaṃ kalpayām āsa yathā śakro bṛhaspateḥ
काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः
आसनं कल्पयाम् आस यथा शक्रो बृहस्पतेः
12
tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam
pūjayām āsa rājendraḥ śāstradṛṣṭena karmaṇā
तत्रोपविष्टं वरदं देवर्षिगणपूजितम्
पूजयाम् आस राजेन्द्रः शास्त्रदृष्टेन कर्मणा
13
pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ
pitāmahāya kṛṣṇāya tad arhāya nyavedayat
पाद्यम् आचमनीयं च अर्घ्यं गां च विधानतः
पितामहाय कृष्णाय तद् अर्हाय न्यवेदयत्
14
pratigṛhya ca tāṃ pūjāṃ pāṇḍavāj janamejayāt
gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā
प्रतिगृह्य च तां पूजां पाण्डवाज् जनमेजयात्
गां चैव समनुज्ञाय व्यासः प्रीतो 'भवत् तदा
15
tathā saṃpūjayitvā taṃ yatnena prapitāmaham
upopaviśya prītātmā paryapṛcchad anāmayam
तथा संपूजयित्वा तं यत्नेन प्रपितामहम्
उपोपविश्य प्रीतात्मा पर्यपृच्छद् अनामयम्
16
bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca
sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat
भगवान् अपि तं दृष्ट्वा कुशलं प्रतिवेद्य च
सदस्यैः पूजितः सर्वैः सदस्यान् अभ्यपूजयत्
17
tatas taṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ
idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ
ततस् तं सत्कृतं सर्वैः सदस्यैर् जनमेजयः
इदं पश्चाद् द्विजश्रेष्ठं पर्यपृच्छत् कृताञ्जलिः
18
kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān
teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija
कुरूणां पाण्डवानां च भवान् प्रत्यक्षदर्शिवान्
तेषां चरितम् इच्छामि कथ्यमानं त्वया द्विज
19
kathaṃ samabhavad bhedas teṣām akliṣṭakarmaṇām
tac ca yuddhaṃ kathaṃ vṛttaṃ bhūtānta karaṇaṃ mahat
कथं समभवद् भेदस् तेषाम् अक्लिष्टकर्मणाम्
तच् च युद्धं कथं वृत्तं भूतान्त करणं महत्
20
pitāmahānāṃ sarveṣāṃ daivenāviṣṭa cetasām
kārtsnyenaitat samācakṣva bhagavan kuśalo hy asi
पितामहानां सर्वेषां दैवेनाविष्ट चेतसाम्
कार्त्स्न्येनैतत् समाचक्ष्व भगवन् कुशलो ह्य् असि
21
tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanas tadā
śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike
तस्य तद् वचनं श्रुत्वा कृष्णद्वैपायनस् तदा
शशास शिष्यम् आसीनं वैशम्पायनम् अन्तिके
22
kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā
tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi
कुरूणां पाण्डवानां च यथा भेदो 'भवत् पुरा
तद् अस्मै सर्वम् आचक्ष्व यन् मत्तः श्रुतवान् असि
23
guror vacanam ājñāya sa tu viprarṣabhas tadā
ācacakṣe tataḥ sarvam itihāsaṃ purātanam
गुरोर् वचनम् आज्ञाय स तु विप्रर्षभस् तदा
आचचक्षे ततः सर्वम् इतिहासं पुरातनम्