1
[s]
idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ
tathā varaiś chandyamāne rājñā pārikṣitena ha
[स्]
इदम् अत्यद्भुतं चान्यद् आस्तीकस्यानुशुश्रुमः
तथा वरैश् छन्द्यमाने राज्ञा पारिक्षितेन ह
2
indrahastāc cyuto nāgaḥ kha eva yad atiṣṭhata
tataś cintāparo rājā babhūva janamejayaḥ
इन्द्रहस्ताच् च्युतो नागः ख एव यद् अतिष्ठत
ततश् चिन्तापरो राजा बभूव जनमेजयः
3
hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā
na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ
हूयमाने भृशं दीप्ते विधिवत् पावके तदा
न स्म स प्रापतद् वह्नु तक्षको भयपीडितः
4
[ṣau]
kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām
na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ
[षु]
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्
न प्रत्यभात् तदाग्नु यन् न पपात स तक्षकः
5
[s]
tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam
āstīkas tiṣṭha tiṣṭheti vācas tisro 'bhyudairayat
[स्]
तम् इन्द्रहस्ताद् विस्रस्तं विसंज्ञं पन्नगोत्तमम्
आस्तीकस् तिष्ठ तिष्ठेति वाचस् तिस्रो 'भ्युदैरयत्
6
vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā
yathā tiṣṭheta vai kaś cid gocakrasyāntarā naraḥ
वितस्थे सो 'न्तरिक्षे 'थ हृदयेन विदूयता
यथा तिष्ठेत वै कश् चिद् गोचक्रस्यान्तरा नरः
7
tato rājābravīd vākyaṃ sadasyaiś codito bhṛśam
kāmam etad bhavatv evaṃ yathāstīkasya bhāṣitam
ततो राजाब्रवीद् वाक्यं सदस्यैश् चोदितो भृशम्
कामम् एतद् भवत्व् एवं यथास्तीकस्य भाषितम्
8
samāpyatām idaṃ karma pannagāḥ santv anāmayāḥ
prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat
समाप्यताम् इदं कर्म पन्नगाः सन्त्व् अनामयाः
प्रीयताम् अयम् आस्तीकः सत्यं सूतवचो 'स्तु तत्
9
tato halahalāśabdaḥ prītijaḥ samavartata
āstīkasya vare datte tathaivopararāma ca
ततो हलहलाशब्दः प्रीतिजः समवर्तत
आस्तीकस्य वरे दत्ते तथैवोपरराम च
10
sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha
prītimāṃś cābhavad rājā bhārato janamejayaḥ
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह
प्रीतिमांश् चाभवद् राजा भारतो जनमेजयः
11
ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ
tebhyaś ca pradadau vittaṃ śataśo 'tha sahasraśaḥ
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन् समागताः
तेभ्यश् च प्रददु वित्तं शतशो 'थ सहस्रशः
12
lohitākṣāya sūtāya tathā sthapataye vibhuḥ
yenoktaṃ tatra satrāgre yajñasya vinivartanam
लोहिताक्षाय सूताय तथा स्थपतये विभुः
येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम्
13
nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu
tataś cakārāvabhṛthaṃ vidhidṛṣṭtena karmaṇā
निमित्तं ब्राह्मण इति तस्मै वित्तं ददु बहु
ततश् चकारावभृथं विधिदृष्ट्तेन कर्मणा
14
āstīkaṃ preṣayām āsa gṛhān eva susatkṛtam
rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam
आस्तीकं प्रेषयाम् आस गृहान् एव सुसत्कृतम्
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्
15
punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt
bhaviṣyasi sadasyo me vājimedhe mahākratau
पुनरागमनं कार्यम् इति चैनं वचो 'ब्रवीत्
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतु
16
tathety uktvā pradudrāva sa cāstīko mudā yutaḥ
kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam
तथेत्य् उक्त्वा प्रदुद्राव स चास्तीको मुदा युतः
कृत्वा स्वकार्यम् अतुलं तोषयित्वा च पार्थिवम्
17
sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam
abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat
स गत्वा परमप्रीतो मातरं मातुलं च तम्
अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत्
18
etac chrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ
ta āstīke vai prītimanto babhūvur; ūcuś cainaṃ varam iṣṭaṃ vṛṇīṣva
एतच् छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन् पन्नगा वीतमोहाः
त आस्तीके वै प्रीतिमन्तो बभूवुर्; ऊचुश् चैनं वरम् इष्टं वृणीष्व
19
bhūyo bhūyaḥ sarvaśas te 'bruvaṃs taṃ; kiṃ te priyaṃ karavāmo 'dya vidvan
prītā vayaṃ mokṣitāś caiva sarve; kāmaṃ kiṃ te karavāmo 'dya vatsa
भूयो भूयः सर्वशस् ते 'ब्रुवंस् तं; किं ते प्रियं करवामो 'द्य विद्वन्
प्रीता वयं मोक्षिताश् चैव सर्वे; कामं किं ते करवामो 'द्य वत्स
20
[ā]
sāyaṃprātaḥ suprasannātma rūpā; loke viprā mānavāś cetare 'pi
dharmākhyānaṃ ye vadeyur mamedaṃ; teṣāṃ yuṣmadbhyo naiva kiṃ cid bhayaṃ syāt
[ा]
सायंप्रातः सुप्रसन्नात्म रूपा; लोके विप्रा मानवाश् चेतरे 'पि
धर्माख्यानं ये वदेयुर् ममेदं; तेषां युष्मद्भ्यो नैव किं चिद् भयं स्यात्
21
[s]
taiś cāpy ukto bhāgineyaḥ prasannair; etat satyaṃ kāmam evaṃ carantaḥ
prītyā yuktā īpsitaṃ sarvaśas te; kartāraḥ sma pravaṇā bhāgineya
[स्]
तैश् चाप्य् उक्तो भागिनेयः प्रसन्नैर्; एतत् सत्यं कामम् एवं चरन्तः
प्रीत्या युक्ता ईप्सितं सर्वशस् ते; कर्तारः स्म प्रवणा भागिनेय
22
jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ
āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu
जरत्कारोर् जरत्कार्वां समुत्पन्नो महायशाः
आस्तीकः सत्यसंधो मां पन्नगेभ्यो 'भिरक्षतु
23
asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret
divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्
दिवा वा यदि वा रात्रु नास्य सर्पभयं भवेत्
24
[s]
mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ
jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān
[स्]
मोक्षयित्वा स भुजगान् सर्पसत्राद् द्विजोत्तमः
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपुत्रवान्
25
ity ākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava
yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kva cit
इत्य् आख्यानं मयास्तीकं यथावत् कीर्तितं तव
यत् कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्व चित्
26
śrutvā dharmiṣṭham ākhyānam ātīkaṃ puṇyavardhanam
āstīkasya kaver vipra śrīmac caritam āditaḥ
श्रुत्वा धर्मिष्ठम् आख्यानम् आतीकं पुण्यवर्धनम्
आस्तीकस्य कवेर् विप्र श्रीमच् चरितम् आदितः
27
[ṣ]
bhṛguvaṃśāt prabhṛty eva tvayā me kathitaṃ mahat
ākhyānam akhilaṃ tāta saute prīto 'smi tena te
[ष्]
भृगुवंशात् प्रभृत्य् एव त्वया मे कथितं महत्
आख्यानम् अखिलं तात सुते प्रीतो 'स्मि तेन ते
28
prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana
yāṃ kathāṃ vyāsa saṃpannāṃ tāṃ ca bhūyaḥ pracakṣva me
प्रक्ष्यामि चैव भूयस् त्वां यथावत् सूतनन्दन
यां कथां व्यास संपन्नां तां च भूयः प्रचक्ष्व मे
29
tasmin paramaduṣprāpe sarpasatre mahātmanām
karmāntareṣu vidhivat sadasyānāṃ mahākave
तस्मिन् परमदुष्प्रापे सर्पसत्रे महात्मनाम्
कर्मान्तरेषु विधिवत् सदस्यानां महाकवे
30
yā babhūvuḥ kathāś citrā yeṣv artheṣu yathātatham
tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ
या बभूवुः कथाश् चित्रा येष्व् अर्थेषु यथातथम्
त्वत्त इच्छामहे श्रोतुं सुते त्वं वै विचक्षणः
31
[s]
karmāntareṣv akathayan dvijā vedāśrayāḥ kathāḥ
vyāsas tv akathayan nityam ākhyānaṃ bhārataṃ mahat
[स्]
कर्मान्तरेष्व् अकथयन् द्विजा वेदाश्रयाः कथाः
व्यासस् त्व् अकथयन् नित्यम् आख्यानं भारतं महत्
32
[ṣ]
mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaḥ karam
janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanas tadā
[ष्]
महाभारतम् आख्यानं पाण्डवानां यशः करम्
जनमेजयेन यत् पृष्टः कृष्णद्वैपायनस् तदा
33
śrāvayām āsa vidhivat tadā karmāntareṣu saḥ
tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām
श्रावयाम् आस विधिवत् तदा कर्मान्तरेषु सः
ताम् अहं विधिवत् पुण्यां श्रोतुम् इच्छामि वै कथाम्
34
manaḥ sāgarasaṃbhūtāṃ maharṣeḥ puṇyakarmaṇaḥ
kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja
मनः सागरसंभूतां महर्षेः पुण्यकर्मणः
कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज
35
[s]
hanta te kathayiṣyāmi mahad ākhyānam uttamam
kṛṣṇadvaipāyana mataṃ mahābhāratam āditaḥ
[स्]
हन्त ते कथयिष्यामि महद् आख्यानम् उत्तमम्
कृष्णद्वैपायन मतं महाभारतम् आदितः